This overlay will guide you through the buttons:

| |
|
तथा स्म तेषां वसतामृक्षवानररक्षसाम् । राघवस्तु महातेजाः सुग्रीवमिदमब्रवीत् ॥ ७.४०.१ ॥
tathā sma teṣāṃ vasatāmṛkṣavānararakṣasām . rāghavastu mahātejāḥ sugrīvamidamabravīt .. 7.40.1 ..
गम्यतां सौम्य किष्किन्धां दुराधर्षां सुरासुरैः । पालयस्व सहामात्यो राज्यं निहतकण्टकम् ॥ ७.४०.२ ॥
gamyatāṃ saumya kiṣkindhāṃ durādharṣāṃ surāsuraiḥ . pālayasva sahāmātyo rājyaṃ nihatakaṇṭakam .. 7.40.2 ..
अङ्गदं च महाबाहो प्रीत्या परमया युतः । पश्य त्वं हनुमन्तं च नलं च सुमहाबलम् ॥ ७.४०.३ ॥
aṅgadaṃ ca mahābāho prītyā paramayā yutaḥ . paśya tvaṃ hanumantaṃ ca nalaṃ ca sumahābalam .. 7.40.3 ..
सुषेणं श्वशुरं वीरं तारं च बलिनां वरम् । कुमुदं चैव दुर्धर्षं नीलं चैव महाबलम् ॥ ७.४०.४ ॥
suṣeṇaṃ śvaśuraṃ vīraṃ tāraṃ ca balināṃ varam . kumudaṃ caiva durdharṣaṃ nīlaṃ caiva mahābalam .. 7.40.4 ..
वीरं शतवलिं चैव मैन्दं द्विविदमेव च । गजं गवाक्षं गवयं शरभं च महाबलम् । पश्य प्रीतिसमायुक्तो गन्धमादनमेव च ॥ ७.४०.५ ॥
vīraṃ śatavaliṃ caiva maindaṃ dvividameva ca . gajaṃ gavākṣaṃ gavayaṃ śarabhaṃ ca mahābalam . paśya prītisamāyukto gandhamādanameva ca .. 7.40.5 ..
ऋषभं च सुविक्रान्तं जाम्बवन्तं महाबलम् । ये चेमे सुमहात्मानो मदर्थे त्यक्तजीविताः ॥ ७.४०.६ ॥
ṛṣabhaṃ ca suvikrāntaṃ jāmbavantaṃ mahābalam . ye ceme sumahātmāno madarthe tyaktajīvitāḥ .. 7.40.6 ..
पश्य त्वं प्रीतिसंयुक्तो मा चैषां विप्रियं कृथाः ॥ ७.४०.७ ॥
paśya tvaṃ prītisaṃyukto mā caiṣāṃ vipriyaṃ kṛthāḥ .. 7.40.7 ..
एवमुक्त्वा तु सुग्रीवमाश्लिष्य च पुनः पुनः । विभीषणमुवाचाथ रामो मधुरया गिरा ॥ ७.४०.८ ॥
evamuktvā tu sugrīvamāśliṣya ca punaḥ punaḥ . vibhīṣaṇamuvācātha rāmo madhurayā girā .. 7.40.8 ..
लङ्कां प्रशाधि धर्मेण धर्मज्ञस्त्वं मतो मम । पुरस्य राक्षसानां च स्वभ्रातुस्सम्मतो ह्यसि ॥ ७.४०.९ ॥
laṅkāṃ praśādhi dharmeṇa dharmajñastvaṃ mato mama . purasya rākṣasānāṃ ca svabhrātussammato hyasi .. 7.40.9 ..
मा च बुद्धिमधर्मे त्वं कुर्या राजन्कथञ्चन । बुद्धिमन्तो हि राजानो ध्रुवमश्नन्ति मेदिनीम् ॥ ७.४०.१० ॥
mā ca buddhimadharme tvaṃ kuryā rājankathañcana . buddhimanto hi rājāno dhruvamaśnanti medinīm .. 7.40.10 ..
अहं च नित्यशो राजन्सुग्रीवसहितस्त्वया । स्मर्तव्यः परया प्रीत्या गच्छ त्वं विगतज्वरः ॥ ७.४०.११ ॥
ahaṃ ca nityaśo rājansugrīvasahitastvayā . smartavyaḥ parayā prītyā gaccha tvaṃ vigatajvaraḥ .. 7.40.11 ..
रामस्य भाषितं श्रुत्वा ऋक्षवानरराक्षसाः । साधुसाध्विति काकुत्स्थं प्रशशंसुः पुनः पुनः ॥ ७.४०.१२ ॥
rāmasya bhāṣitaṃ śrutvā ṛkṣavānararākṣasāḥ . sādhusādhviti kākutsthaṃ praśaśaṃsuḥ punaḥ punaḥ .. 7.40.12 ..
तव बुद्धिर्महाबाहो वीर्यमद्भुतमेव च । माधुर्यं परमं राम स्वयम्भोरिव नित्यदा ॥ ७.४०.१३ ॥
tava buddhirmahābāho vīryamadbhutameva ca . mādhuryaṃ paramaṃ rāma svayambhoriva nityadā .. 7.40.13 ..
तेषामेवं ब्रुवाणानां वानराणां च राक्षसाम् । हनूमान्प्रवणः भूत्वा राघवं वाक्यमब्रवीत् ॥ ७.४०.१४ ॥
teṣāmevaṃ bruvāṇānāṃ vānarāṇāṃ ca rākṣasām . hanūmānpravaṇaḥ bhūtvā rāghavaṃ vākyamabravīt .. 7.40.14 ..
स्नेहो मे परमो राजंस्त्वयि तिष्ठतु नित्यदा । भक्तिश्च नियता वीर भावो नान्यत्र गच्छतु ॥ ७.४०.१५ ॥
sneho me paramo rājaṃstvayi tiṣṭhatu nityadā . bhaktiśca niyatā vīra bhāvo nānyatra gacchatu .. 7.40.15 ..
वायद्रामकथा वीर चरिष्यति महीतले । तावच्छरीरे वत्स्यन्ति प्राणा मम न संशयः ॥ ७.४०.१६ ॥
vāyadrāmakathā vīra cariṣyati mahītale . tāvaccharīre vatsyanti prāṇā mama na saṃśayaḥ .. 7.40.16 ..
यच्चैतच्चरितं दिव्यं कथा ते रघुनन्दन । तन्मयाप्सरसो नाम श्रावयेयुर्नरर्षभ ॥ ७.४०.१७ ॥
yaccaitaccaritaṃ divyaṃ kathā te raghunandana . tanmayāpsaraso nāma śrāvayeyurnararṣabha .. 7.40.17 ..
तच्छ्रुत्वाहं ततो वीर तव चर्यामृतं प्रभो । उत्कण्ठां तां हरिष्यामि मेघलेखामिवानिलः ॥ ७.४०.१८ ॥
tacchrutvāhaṃ tato vīra tava caryāmṛtaṃ prabho . utkaṇṭhāṃ tāṃ hariṣyāmi meghalekhāmivānilaḥ .. 7.40.18 ..
एवं ब्रुवाणं रामस्तु हनूमन्तं वरासनात् । उत्थाय सस्वजे स्नेहाद्वाक्यमेतदुवाच ह ॥ ७.४०.१९ ॥
evaṃ bruvāṇaṃ rāmastu hanūmantaṃ varāsanāt . utthāya sasvaje snehādvākyametaduvāca ha .. 7.40.19 ..
एवमेतत्कपिश्रेष्ठ भविता नात्र संशयः । चरिष्यति कथा यावदेषा लोके च मामिका । तावत्ते भविता कीर्तिः शरीरे ऽप्यसवस्तथा ॥ ७.४०.२० ॥
evametatkapiśreṣṭha bhavitā nātra saṃśayaḥ . cariṣyati kathā yāvadeṣā loke ca māmikā . tāvatte bhavitā kīrtiḥ śarīre 'pyasavastathā .. 7.40.20 ..
लोका हि यावत्स्थास्यन्ति तावत्स्थास्यति मे कथा ॥ ७.४०.२१ ॥
lokā hi yāvatsthāsyanti tāvatsthāsyati me kathā .. 7.40.21 ..
लोके च मामिका । एकैकस्योपकारस्य प्राणान्दास्यामि ते कपे । नरः प्रत्युपकाराणामापस्त्वायाति पात्रताम् ॥ ७.४०.२२ ॥
loke ca māmikā . ekaikasyopakārasya prāṇāndāsyāmi te kape . naraḥ pratyupakārāṇāmāpastvāyāti pātratām .. 7.40.22 ..
ततो ऽस्य हारं चन्द्राभं मुच्य कण्ठात्स राघवः । वैडूर्यतरलं कण्ठे बबन्ध च हनूमतः ॥ ७.४०.२३ ॥
tato 'sya hāraṃ candrābhaṃ mucya kaṇṭhātsa rāghavaḥ . vaiḍūryataralaṃ kaṇṭhe babandha ca hanūmataḥ .. 7.40.23 ..
तेनोरसि निबद्धेन हारेण महता कपिः । रराज हेमशैलेन्द्रश्चन्द्रेणाक्रान्तमस्तकः ॥ ७.४०.२४ ॥
tenorasi nibaddhena hāreṇa mahatā kapiḥ . rarāja hemaśailendraścandreṇākrāntamastakaḥ .. 7.40.24 ..
श्रुत्वा तु राघवस्यैतदुत्थायोत्थाय वानराः । प्रणम्य शिरसा पादौ निर्जग्मुस्ते महाबलाः ॥ ७.४०.२५ ॥
śrutvā tu rāghavasyaitadutthāyotthāya vānarāḥ . praṇamya śirasā pādau nirjagmuste mahābalāḥ .. 7.40.25 ..
सुग्रीवः स च रामेण निरन्तरमुरोगतः । विभीषणश्च धर्मात्मा सर्वे ते बाष्पविक्लवाः ॥ ७.४०.२६ ॥
sugrīvaḥ sa ca rāmeṇa nirantaramurogataḥ . vibhīṣaṇaśca dharmātmā sarve te bāṣpaviklavāḥ .. 7.40.26 ..
सर्वे च ते बाष्पकलाः साश्रुनेत्रा विचेतसः । सम्मूढा इव दुःखेन त्यजन्तो राघवं तदा ॥ ७.४०.२७ ॥
sarve ca te bāṣpakalāḥ sāśrunetrā vicetasaḥ . sammūḍhā iva duḥkhena tyajanto rāghavaṃ tadā .. 7.40.27 ..
कृतप्रसादास्तेनैवं राघवेण महात्मना । जग्मुः स्वं स्वं गृहं सर्वे देही देहमिव त्यजन् ॥ ७.४०.२८ ॥
kṛtaprasādāstenaivaṃ rāghaveṇa mahātmanā . jagmuḥ svaṃ svaṃ gṛhaṃ sarve dehī dehamiva tyajan .. 7.40.28 ..
ततस्तु ते राक्षसऋक्षवानराः प्रणम्य रामं रघुवंशवर्धनम् । वियोगजाश्रुप्रतिपूर्णलोचनाः प्रतिप्रयातास्तु यथा निवासिनः ॥ ७.४०.२९ ॥
tatastu te rākṣasaṛkṣavānarāḥ praṇamya rāmaṃ raghuvaṃśavardhanam . viyogajāśrupratipūrṇalocanāḥ pratiprayātāstu yathā nivāsinaḥ .. 7.40.29 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चत्वारिंशः सर्गः ॥ ४० ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe catvāriṃśaḥ sargaḥ .. 40 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In