This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 40

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
तथा स्म तेषां वसतामृक्षवानररक्षसाम् । राघवस्तु महातेजाः सुग्रीवमिदमब्रवीत् ।। ७.४०.१ ।।
tathā sma teṣāṃ vasatāmṛkṣavānararakṣasām | rāghavastu mahātejāḥ sugrīvamidamabravīt || 7.40.1 ||

Kanda : Uttara Kanda

Sarga :   40

Shloka :   1

गम्यतां सौम्य किष्किन्धां दुराधर्षां सुरासुरैः । पालयस्व सहामात्यो राज्यं निहतकण्टकम् ।। ७.४०.२ ।।
gamyatāṃ saumya kiṣkindhāṃ durādharṣāṃ surāsuraiḥ | pālayasva sahāmātyo rājyaṃ nihatakaṇṭakam || 7.40.2 ||

Kanda : Uttara Kanda

Sarga :   40

Shloka :   2

अङ्गदं च महाबाहो प्रीत्या परमया युतः । पश्य त्वं हनुमन्तं च नलं च सुमहाबलम् ।। ७.४०.३ ।।
aṅgadaṃ ca mahābāho prītyā paramayā yutaḥ | paśya tvaṃ hanumantaṃ ca nalaṃ ca sumahābalam || 7.40.3 ||

Kanda : Uttara Kanda

Sarga :   40

Shloka :   3

सुषेणं श्वशुरं वीरं तारं च बलिनां वरम् । कुमुदं चैव दुर्धर्षं नीलं चैव महाबलम् ।। ७.४०.४ ।।
suṣeṇaṃ śvaśuraṃ vīraṃ tāraṃ ca balināṃ varam | kumudaṃ caiva durdharṣaṃ nīlaṃ caiva mahābalam || 7.40.4 ||

Kanda : Uttara Kanda

Sarga :   40

Shloka :   4

वीरं शतवलिं चैव मैन्दं द्विविदमेव च । गजं गवाक्षं गवयं शरभं च महाबलम् । पश्य प्रीतिसमायुक्तो गन्धमादनमेव च ।। ७.४०.५ ।।
vīraṃ śatavaliṃ caiva maindaṃ dvividameva ca | gajaṃ gavākṣaṃ gavayaṃ śarabhaṃ ca mahābalam | paśya prītisamāyukto gandhamādanameva ca || 7.40.5 ||

Kanda : Uttara Kanda

Sarga :   40

Shloka :   5

ऋषभं च सुविक्रान्तं जाम्बवन्तं महाबलम् । ये चेमे सुमहात्मानो मदर्थे त्यक्तजीविताः ।। ७.४०.६ ।।
ṛṣabhaṃ ca suvikrāntaṃ jāmbavantaṃ mahābalam | ye ceme sumahātmāno madarthe tyaktajīvitāḥ || 7.40.6 ||

Kanda : Uttara Kanda

Sarga :   40

Shloka :   6

पश्य त्वं प्रीतिसंयुक्तो मा चैषां विप्रियं कृथाः ।। ७.४०.७ ।।
paśya tvaṃ prītisaṃyukto mā caiṣāṃ vipriyaṃ kṛthāḥ || 7.40.7 ||

Kanda : Uttara Kanda

Sarga :   40

Shloka :   7

एवमुक्त्वा तु सुग्रीवमाश्लिष्य च पुनः पुनः । विभीषणमुवाचाथ रामो मधुरया गिरा ।। ७.४०.८ ।।
evamuktvā tu sugrīvamāśliṣya ca punaḥ punaḥ | vibhīṣaṇamuvācātha rāmo madhurayā girā || 7.40.8 ||

Kanda : Uttara Kanda

Sarga :   40

Shloka :   8

लङ्कां प्रशाधि धर्मेण धर्मज्ञस्त्वं मतो मम । पुरस्य राक्षसानां च स्वभ्रातुस्सम्मतो ह्यसि ।। ७.४०.९ ।।
laṅkāṃ praśādhi dharmeṇa dharmajñastvaṃ mato mama | purasya rākṣasānāṃ ca svabhrātussammato hyasi || 7.40.9 ||

Kanda : Uttara Kanda

Sarga :   40

Shloka :   9

मा च बुद्धिमधर्मे त्वं कुर्या राजन्कथञ्चन । बुद्धिमन्तो हि राजानो ध्रुवमश्नन्ति मेदिनीम् ।। ७.४०.१० ।।
mā ca buddhimadharme tvaṃ kuryā rājankathañcana | buddhimanto hi rājāno dhruvamaśnanti medinīm || 7.40.10 ||

Kanda : Uttara Kanda

Sarga :   40

Shloka :   10

अहं च नित्यशो राजन्सुग्रीवसहितस्त्वया । स्मर्तव्यः परया प्रीत्या गच्छ त्वं विगतज्वरः ।। ७.४०.११ ।।
ahaṃ ca nityaśo rājansugrīvasahitastvayā | smartavyaḥ parayā prītyā gaccha tvaṃ vigatajvaraḥ || 7.40.11 ||

Kanda : Uttara Kanda

Sarga :   40

Shloka :   11

रामस्य भाषितं श्रुत्वा ऋक्षवानरराक्षसाः । साधुसाध्विति काकुत्स्थं प्रशशंसुः पुनः पुनः ।। ७.४०.१२ ।।
rāmasya bhāṣitaṃ śrutvā ṛkṣavānararākṣasāḥ | sādhusādhviti kākutsthaṃ praśaśaṃsuḥ punaḥ punaḥ || 7.40.12 ||

Kanda : Uttara Kanda

Sarga :   40

Shloka :   12

तव बुद्धिर्महाबाहो वीर्यमद्भुतमेव च । माधुर्यं परमं राम स्वयम्भोरिव नित्यदा ।। ७.४०.१३ ।।
tava buddhirmahābāho vīryamadbhutameva ca | mādhuryaṃ paramaṃ rāma svayambhoriva nityadā || 7.40.13 ||

Kanda : Uttara Kanda

Sarga :   40

Shloka :   13

तेषामेवं ब्रुवाणानां वानराणां च राक्षसाम् । हनूमान्प्रवणः भूत्वा राघवं वाक्यमब्रवीत् ।। ७.४०.१४ ।।
teṣāmevaṃ bruvāṇānāṃ vānarāṇāṃ ca rākṣasām | hanūmānpravaṇaḥ bhūtvā rāghavaṃ vākyamabravīt || 7.40.14 ||

Kanda : Uttara Kanda

Sarga :   40

Shloka :   14

स्नेहो मे परमो राजंस्त्वयि तिष्ठतु नित्यदा । भक्तिश्च नियता वीर भावो नान्यत्र गच्छतु ।। ७.४०.१५ ।।
sneho me paramo rājaṃstvayi tiṣṭhatu nityadā | bhaktiśca niyatā vīra bhāvo nānyatra gacchatu || 7.40.15 ||

Kanda : Uttara Kanda

Sarga :   40

Shloka :   15

वायद्रामकथा वीर चरिष्यति महीतले । तावच्छरीरे वत्स्यन्ति प्राणा मम न संशयः ।। ७.४०.१६ ।।
vāyadrāmakathā vīra cariṣyati mahītale | tāvaccharīre vatsyanti prāṇā mama na saṃśayaḥ || 7.40.16 ||

Kanda : Uttara Kanda

Sarga :   40

Shloka :   16

यच्चैतच्चरितं दिव्यं कथा ते रघुनन्दन । तन्मयाप्सरसो नाम श्रावयेयुर्नरर्षभ ।। ७.४०.१७ ।।
yaccaitaccaritaṃ divyaṃ kathā te raghunandana | tanmayāpsaraso nāma śrāvayeyurnararṣabha || 7.40.17 ||

Kanda : Uttara Kanda

Sarga :   40

Shloka :   17

तच्छ्रुत्वाहं ततो वीर तव चर्यामृतं प्रभो । उत्कण्ठां तां हरिष्यामि मेघलेखामिवानिलः ।। ७.४०.१८ ।।
tacchrutvāhaṃ tato vīra tava caryāmṛtaṃ prabho | utkaṇṭhāṃ tāṃ hariṣyāmi meghalekhāmivānilaḥ || 7.40.18 ||

Kanda : Uttara Kanda

Sarga :   40

Shloka :   18

एवं ब्रुवाणं रामस्तु हनूमन्तं वरासनात् । उत्थाय सस्वजे स्नेहाद्वाक्यमेतदुवाच ह ।। ७.४०.१९ ।।
evaṃ bruvāṇaṃ rāmastu hanūmantaṃ varāsanāt | utthāya sasvaje snehādvākyametaduvāca ha || 7.40.19 ||

Kanda : Uttara Kanda

Sarga :   40

Shloka :   19

एवमेतत्कपिश्रेष्ठ भविता नात्र संशयः । चरिष्यति कथा यावदेषा लोके च मामिका । तावत्ते भविता कीर्तिः शरीरे ऽप्यसवस्तथा ।। ७.४०.२० ।।
evametatkapiśreṣṭha bhavitā nātra saṃśayaḥ | cariṣyati kathā yāvadeṣā loke ca māmikā | tāvatte bhavitā kīrtiḥ śarīre 'pyasavastathā || 7.40.20 ||

Kanda : Uttara Kanda

Sarga :   40

Shloka :   20

लोका हि यावत्स्थास्यन्ति तावत्स्थास्यति मे कथा ।। ७.४०.२१ ।।
lokā hi yāvatsthāsyanti tāvatsthāsyati me kathā || 7.40.21 ||

Kanda : Uttara Kanda

Sarga :   40

Shloka :   21

लोके च मामिका । एकैकस्योपकारस्य प्राणान्दास्यामि ते कपे । नरः प्रत्युपकाराणामापस्त्वायाति पात्रताम् ।। ७.४०.२२ ।।
loke ca māmikā | ekaikasyopakārasya prāṇāndāsyāmi te kape | naraḥ pratyupakārāṇāmāpastvāyāti pātratām || 7.40.22 ||

Kanda : Uttara Kanda

Sarga :   40

Shloka :   22

ततो ऽस्य हारं चन्द्राभं मुच्य कण्ठात्स राघवः । वैडूर्यतरलं कण्ठे बबन्ध च हनूमतः ।। ७.४०.२३ ।।
tato 'sya hāraṃ candrābhaṃ mucya kaṇṭhātsa rāghavaḥ | vaiḍūryataralaṃ kaṇṭhe babandha ca hanūmataḥ || 7.40.23 ||

Kanda : Uttara Kanda

Sarga :   40

Shloka :   23

तेनोरसि निबद्धेन हारेण महता कपिः । रराज हेमशैलेन्द्रश्चन्द्रेणाक्रान्तमस्तकः ।। ७.४०.२४ ।।
tenorasi nibaddhena hāreṇa mahatā kapiḥ | rarāja hemaśailendraścandreṇākrāntamastakaḥ || 7.40.24 ||

Kanda : Uttara Kanda

Sarga :   40

Shloka :   24

श्रुत्वा तु राघवस्यैतदुत्थायोत्थाय वानराः । प्रणम्य शिरसा पादौ निर्जग्मुस्ते महाबलाः ।। ७.४०.२५ ।।
śrutvā tu rāghavasyaitadutthāyotthāya vānarāḥ | praṇamya śirasā pādau nirjagmuste mahābalāḥ || 7.40.25 ||

Kanda : Uttara Kanda

Sarga :   40

Shloka :   25

सुग्रीवः स च रामेण निरन्तरमुरोगतः । विभीषणश्च धर्मात्मा सर्वे ते बाष्पविक्लवाः ।। ७.४०.२६ ।।
sugrīvaḥ sa ca rāmeṇa nirantaramurogataḥ | vibhīṣaṇaśca dharmātmā sarve te bāṣpaviklavāḥ || 7.40.26 ||

Kanda : Uttara Kanda

Sarga :   40

Shloka :   26

सर्वे च ते बाष्पकलाः साश्रुनेत्रा विचेतसः । सम्मूढा इव दुःखेन त्यजन्तो राघवं तदा ।। ७.४०.२७ ।।
sarve ca te bāṣpakalāḥ sāśrunetrā vicetasaḥ | sammūḍhā iva duḥkhena tyajanto rāghavaṃ tadā || 7.40.27 ||

Kanda : Uttara Kanda

Sarga :   40

Shloka :   27

कृतप्रसादास्तेनैवं राघवेण महात्मना । जग्मुः स्वं स्वं गृहं सर्वे देही देहमिव त्यजन् ।। ७.४०.२८ ।।
kṛtaprasādāstenaivaṃ rāghaveṇa mahātmanā | jagmuḥ svaṃ svaṃ gṛhaṃ sarve dehī dehamiva tyajan || 7.40.28 ||

Kanda : Uttara Kanda

Sarga :   40

Shloka :   28

ततस्तु ते राक्षसऋक्षवानराः प्रणम्य रामं रघुवंशवर्धनम् । वियोगजाश्रुप्रतिपूर्णलोचनाः प्रतिप्रयातास्तु यथा निवासिनः ।। ७.४०.२९ ।।
tatastu te rākṣasaṛkṣavānarāḥ praṇamya rāmaṃ raghuvaṃśavardhanam | viyogajāśrupratipūrṇalocanāḥ pratiprayātāstu yathā nivāsinaḥ || 7.40.29 ||

Kanda : Uttara Kanda

Sarga :   40

Shloka :   29

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चत्वारिंशः सर्गः ।। ४० ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe catvāriṃśaḥ sargaḥ || 40 ||

Kanda : Uttara Kanda

Sarga :   40

Shloka :   30

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In