विसृज्य च महाबाहुर्ऋक्षवानरराक्षसान् । भ्रातृभिः सहितो रामः प्रमुमोद सुखं सुखी ।। ७.४१.१ ।।
visṛjya ca mahābāhurṛkṣavānararākṣasān | bhrātṛbhiḥ sahito rāmaḥ pramumoda sukhaṃ sukhī || 7.41.1 ||
अथापराह्णसमये भ्रातृभिः सह राघवः । शुश्राव मधुरां वाणीमन्तरिक्षात् प्रभाषिताम् ।। ७.४१.२ ।।
athāparāhṇasamaye bhrātṛbhiḥ saha rāghavaḥ | śuśrāva madhurāṃ vāṇīmantarikṣāt prabhāṣitām || 7.41.2 ||
सौम्य राम निरीक्षस्व सौम्येन वदनेन माम् । कुबेरभवनात्प्राप्तं विद्धि मां पुष्पकं प्रभो ।। ७.४१.३ ।।
saumya rāma nirīkṣasva saumyena vadanena mām | kuberabhavanātprāptaṃ viddhi māṃ puṣpakaṃ prabho || 7.41.3 ||
तव शासनमाज्ञाय गतो ऽस्मि भवनं प्रति । उपस्थातुं नरश्रेष्ठ स च मां प्रत्यभाषत ।। ७.४१.४ ।।
tava śāsanamājñāya gato 'smi bhavanaṃ prati | upasthātuṃ naraśreṣṭha sa ca māṃ pratyabhāṣata || 7.41.4 ||
निर्जितस्त्वं नरेन्द्रेण राघवेण महात्मना । निहत्य युधि दुर्धर्षं रावणं राक्षसेश्वरम् ।। ७.४१.५ ।।
nirjitastvaṃ narendreṇa rāghaveṇa mahātmanā | nihatya yudhi durdharṣaṃ rāvaṇaṃ rākṣaseśvaram || 7.41.5 ||
ममापि परमा प्रीतर्हते तस्मिन्दुरात्मनि । रावणे सगणे चैव सपुत्रे सहबान्धवे ।। ७.४१.६ ।।
mamāpi paramā prītarhate tasmindurātmani | rāvaṇe sagaṇe caiva saputre sahabāndhave || 7.41.6 ||
स त्वं रामेण लङ्कायां निर्जितः परमात्मना । वह सौम्य तमेव त्वमहमाज्ञापयामि ते ।। ७.४१.७ ।।
sa tvaṃ rāmeṇa laṅkāyāṃ nirjitaḥ paramātmanā | vaha saumya tameva tvamahamājñāpayāmi te || 7.41.7 ||
परमो ह्येष मे कामो यत्त्वं राघवनन्दनम् । वहेर्लोकस्य संयानं गच्छस्व विगतज्वरः ।। ७.४१.८ ।।
paramo hyeṣa me kāmo yattvaṃ rāghavanandanam | vaherlokasya saṃyānaṃ gacchasva vigatajvaraḥ || 7.41.8 ||
सो ऽहं शासनमाज्ञाय धनदस्य महात्मनः । त्वत्सकाशमनुप्राप्तो निर्विशङ्कः प्रतीक्ष माम् ।। ७.४१.९ ।।
so 'haṃ śāsanamājñāya dhanadasya mahātmanaḥ | tvatsakāśamanuprāpto nirviśaṅkaḥ pratīkṣa mām || 7.41.9 ||
अदृष्यः सर्वभूतानां सर्वेषां धनदाज्ञया । चराम्यहं प्रभावेण तवाज्ञां परिपालयन् ।। ७.४१.१० ।।
adṛṣyaḥ sarvabhūtānāṃ sarveṣāṃ dhanadājñayā | carāmyahaṃ prabhāveṇa tavājñāṃ paripālayan || 7.41.10 ||
एवमुक्तस्तदा रामः पुष्पकेण महाबलः । उवाच पुष्पकं दृष्ट्वा विमानं पुनरागतम् ।। ७.४१.११ ।।
evamuktastadā rāmaḥ puṣpakeṇa mahābalaḥ | uvāca puṣpakaṃ dṛṣṭvā vimānaṃ punarāgatam || 7.41.11 ||
यद्येवं स्वागतं ते ऽस्तु विमानवर पुष्पक । आनुकूल्याद्धनेशस्य वृत्तदोषो न नो भवेत् ।। ७.४१.१२ ।।
yadyevaṃ svāgataṃ te 'stu vimānavara puṣpaka | ānukūlyāddhaneśasya vṛttadoṣo na no bhavet || 7.41.12 ||
लाजैश्चैव तथा पुष्पैर्धूपैश्चैव सुगन्धिभिः । पूजयित्वा महाबाहू राघवः पुष्पकं तदा ।। ७.४१.१३ ।।
lājaiścaiva tathā puṣpairdhūpaiścaiva sugandhibhiḥ | pūjayitvā mahābāhū rāghavaḥ puṣpakaṃ tadā || 7.41.13 ||
गम्यतामिति चोवाच आगच्छ त्वं स्मरे यदा । सिद्धानां च गतौ सौम्य मा विषादेन योजय । प्रतिघातश्च ते मा भूद्यथेष्टं गच्छतो दिशः ।। ७.४१.१४ ।।
gamyatāmiti covāca āgaccha tvaṃ smare yadā | siddhānāṃ ca gatau saumya mā viṣādena yojaya | pratighātaśca te mā bhūdyatheṣṭaṃ gacchato diśaḥ || 7.41.14 ||
एवमस्त्विति रामेण पूजयित्वा विसर्जितम् । अभिप्रेतां दिशं तस्मात्प्रायात्तत्पुष्पकं तदा ।। ७.४१.१५ ।।
evamastviti rāmeṇa pūjayitvā visarjitam | abhipretāṃ diśaṃ tasmātprāyāttatpuṣpakaṃ tadā || 7.41.15 ||
एवमन्तर्हिते तस्मिन्पुष्पके सुकृतात्मनि । भरतः प्राञ्जलिर्वाक्यमुवाच रघुनन्दनम् ।। ७.४१.१६ ।।
evamantarhite tasminpuṣpake sukṛtātmani | bharataḥ prāñjalirvākyamuvāca raghunandanam || 7.41.16 ||
विविधात्मनि दृश्यन्ते त्वयि वीर प्रशासति । अमानुषाणां सत्त्वानां व्याहृतानि मुहुर्मुहुः ।। ७.४१.१७ ।।
vividhātmani dṛśyante tvayi vīra praśāsati | amānuṣāṇāṃ sattvānāṃ vyāhṛtāni muhurmuhuḥ || 7.41.17 ||
अनामयश्च सत्वानां साग्रो मासो गतो ह्ययम् । जीर्णानामपि सत्त्वानां मृत्युर्नायाति राघव ।। ७.४१.१८ ।।
anāmayaśca satvānāṃ sāgro māso gato hyayam | jīrṇānāmapi sattvānāṃ mṛtyurnāyāti rāghava || 7.41.18 ||
अरोगप्रसवा नार्यो वपुष्मन्तो हि मानवाः । हर्षश्चाभ्यधिको राजञ्जनस्य पुरवासिनः ।। ७.४१.१९ ।।
arogaprasavā nāryo vapuṣmanto hi mānavāḥ | harṣaścābhyadhiko rājañjanasya puravāsinaḥ || 7.41.19 ||
काले वर्षति पर्जन्यः पातयन्नमृतं पयः । वाताश्चापि प्रवान्त्येते स्पर्शयुक्ताः सुखाः शिवाः ।। ७.४१.२० ।।
kāle varṣati parjanyaḥ pātayannamṛtaṃ payaḥ | vātāścāpi pravāntyete sparśayuktāḥ sukhāḥ śivāḥ || 7.41.20 ||
ईदृशो ऽनश्वरो राजा भवेदिति नरेश्वरः । कथयन्ति पुरे राजन्पौरजानपदास्तथा ।। ७.४१.२१ ।।
īdṛśo 'naśvaro rājā bhavediti nareśvaraḥ | kathayanti pure rājanpaurajānapadāstathā || 7.41.21 ||
एता वाचः सुमधुरा भरतेन समीरिताः । श्रुत्वा रामो मुदा युक्तो बभूव नृपसत्तमः ।। ७.४१.२२ ।।
etā vācaḥ sumadhurā bharatena samīritāḥ | śrutvā rāmo mudā yukto babhūva nṛpasattamaḥ || 7.41.22 ||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकचत्वारिंशः सर्गः ।। ४१ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ekacatvāriṃśaḥ sargaḥ || 41 ||