This overlay will guide you through the buttons:

| |
|
विसृज्य च महाबाहुर्ऋक्षवानरराक्षसान् । भ्रातृभिः सहितो रामः प्रमुमोद सुखं सुखी ॥ ७.४१.१ ॥
visṛjya ca mahābāhurṛkṣavānararākṣasān . bhrātṛbhiḥ sahito rāmaḥ pramumoda sukhaṃ sukhī .. 7.41.1 ..
अथापराह्णसमये भ्रातृभिः सह राघवः । शुश्राव मधुरां वाणीमन्तरिक्षात् प्रभाषिताम् ॥ ७.४१.२ ॥
athāparāhṇasamaye bhrātṛbhiḥ saha rāghavaḥ . śuśrāva madhurāṃ vāṇīmantarikṣāt prabhāṣitām .. 7.41.2 ..
सौम्य राम निरीक्षस्व सौम्येन वदनेन माम् । कुबेरभवनात्प्राप्तं विद्धि मां पुष्पकं प्रभो ॥ ७.४१.३ ॥
saumya rāma nirīkṣasva saumyena vadanena mām . kuberabhavanātprāptaṃ viddhi māṃ puṣpakaṃ prabho .. 7.41.3 ..
तव शासनमाज्ञाय गतो ऽस्मि भवनं प्रति । उपस्थातुं नरश्रेष्ठ स च मां प्रत्यभाषत ॥ ७.४१.४ ॥
tava śāsanamājñāya gato 'smi bhavanaṃ prati . upasthātuṃ naraśreṣṭha sa ca māṃ pratyabhāṣata .. 7.41.4 ..
निर्जितस्त्वं नरेन्द्रेण राघवेण महात्मना । निहत्य युधि दुर्धर्षं रावणं राक्षसेश्वरम् ॥ ७.४१.५ ॥
nirjitastvaṃ narendreṇa rāghaveṇa mahātmanā . nihatya yudhi durdharṣaṃ rāvaṇaṃ rākṣaseśvaram .. 7.41.5 ..
ममापि परमा प्रीतर्हते तस्मिन्दुरात्मनि । रावणे सगणे चैव सपुत्रे सहबान्धवे ॥ ७.४१.६ ॥
mamāpi paramā prītarhate tasmindurātmani . rāvaṇe sagaṇe caiva saputre sahabāndhave .. 7.41.6 ..
स त्वं रामेण लङ्कायां निर्जितः परमात्मना । वह सौम्य तमेव त्वमहमाज्ञापयामि ते ॥ ७.४१.७ ॥
sa tvaṃ rāmeṇa laṅkāyāṃ nirjitaḥ paramātmanā . vaha saumya tameva tvamahamājñāpayāmi te .. 7.41.7 ..
परमो ह्येष मे कामो यत्त्वं राघवनन्दनम् । वहेर्लोकस्य संयानं गच्छस्व विगतज्वरः ॥ ७.४१.८ ॥
paramo hyeṣa me kāmo yattvaṃ rāghavanandanam . vaherlokasya saṃyānaṃ gacchasva vigatajvaraḥ .. 7.41.8 ..
सो ऽहं शासनमाज्ञाय धनदस्य महात्मनः । त्वत्सकाशमनुप्राप्तो निर्विशङ्कः प्रतीक्ष माम् ॥ ७.४१.९ ॥
so 'haṃ śāsanamājñāya dhanadasya mahātmanaḥ . tvatsakāśamanuprāpto nirviśaṅkaḥ pratīkṣa mām .. 7.41.9 ..
अदृष्यः सर्वभूतानां सर्वेषां धनदाज्ञया । चराम्यहं प्रभावेण तवाज्ञां परिपालयन् ॥ ७.४१.१० ॥
adṛṣyaḥ sarvabhūtānāṃ sarveṣāṃ dhanadājñayā . carāmyahaṃ prabhāveṇa tavājñāṃ paripālayan .. 7.41.10 ..
एवमुक्तस्तदा रामः पुष्पकेण महाबलः । उवाच पुष्पकं दृष्ट्वा विमानं पुनरागतम् ॥ ७.४१.११ ॥
evamuktastadā rāmaḥ puṣpakeṇa mahābalaḥ . uvāca puṣpakaṃ dṛṣṭvā vimānaṃ punarāgatam .. 7.41.11 ..
यद्येवं स्वागतं ते ऽस्तु विमानवर पुष्पक । आनुकूल्याद्धनेशस्य वृत्तदोषो न नो भवेत् ॥ ७.४१.१२ ॥
yadyevaṃ svāgataṃ te 'stu vimānavara puṣpaka . ānukūlyāddhaneśasya vṛttadoṣo na no bhavet .. 7.41.12 ..
लाजैश्चैव तथा पुष्पैर्धूपैश्चैव सुगन्धिभिः । पूजयित्वा महाबाहू राघवः पुष्पकं तदा ॥ ७.४१.१३ ॥
lājaiścaiva tathā puṣpairdhūpaiścaiva sugandhibhiḥ . pūjayitvā mahābāhū rāghavaḥ puṣpakaṃ tadā .. 7.41.13 ..
गम्यतामिति चोवाच आगच्छ त्वं स्मरे यदा । सिद्धानां च गतौ सौम्य मा विषादेन योजय । प्रतिघातश्च ते मा भूद्यथेष्टं गच्छतो दिशः ॥ ७.४१.१४ ॥
gamyatāmiti covāca āgaccha tvaṃ smare yadā . siddhānāṃ ca gatau saumya mā viṣādena yojaya . pratighātaśca te mā bhūdyatheṣṭaṃ gacchato diśaḥ .. 7.41.14 ..
एवमस्त्विति रामेण पूजयित्वा विसर्जितम् । अभिप्रेतां दिशं तस्मात्प्रायात्तत्पुष्पकं तदा ॥ ७.४१.१५ ॥
evamastviti rāmeṇa pūjayitvā visarjitam . abhipretāṃ diśaṃ tasmātprāyāttatpuṣpakaṃ tadā .. 7.41.15 ..
एवमन्तर्हिते तस्मिन्पुष्पके सुकृतात्मनि । भरतः प्राञ्जलिर्वाक्यमुवाच रघुनन्दनम् ॥ ७.४१.१६ ॥
evamantarhite tasminpuṣpake sukṛtātmani . bharataḥ prāñjalirvākyamuvāca raghunandanam .. 7.41.16 ..
विविधात्मनि दृश्यन्ते त्वयि वीर प्रशासति । अमानुषाणां सत्त्वानां व्याहृतानि मुहुर्मुहुः ॥ ७.४१.१७ ॥
vividhātmani dṛśyante tvayi vīra praśāsati . amānuṣāṇāṃ sattvānāṃ vyāhṛtāni muhurmuhuḥ .. 7.41.17 ..
अनामयश्च सत्वानां साग्रो मासो गतो ह्ययम् । जीर्णानामपि सत्त्वानां मृत्युर्नायाति राघव ॥ ७.४१.१८ ॥
anāmayaśca satvānāṃ sāgro māso gato hyayam . jīrṇānāmapi sattvānāṃ mṛtyurnāyāti rāghava .. 7.41.18 ..
अरोगप्रसवा नार्यो वपुष्मन्तो हि मानवाः । हर्षश्चाभ्यधिको राजञ्जनस्य पुरवासिनः ॥ ७.४१.१९ ॥
arogaprasavā nāryo vapuṣmanto hi mānavāḥ . harṣaścābhyadhiko rājañjanasya puravāsinaḥ .. 7.41.19 ..
काले वर्षति पर्जन्यः पातयन्नमृतं पयः । वाताश्चापि प्रवान्त्येते स्पर्शयुक्ताः सुखाः शिवाः ॥ ७.४१.२० ॥
kāle varṣati parjanyaḥ pātayannamṛtaṃ payaḥ . vātāścāpi pravāntyete sparśayuktāḥ sukhāḥ śivāḥ .. 7.41.20 ..
ईदृशो ऽनश्वरो राजा भवेदिति नरेश्वरः । कथयन्ति पुरे राजन्पौरजानपदास्तथा ॥ ७.४१.२१ ॥
īdṛśo 'naśvaro rājā bhavediti nareśvaraḥ . kathayanti pure rājanpaurajānapadāstathā .. 7.41.21 ..
एता वाचः सुमधुरा भरतेन समीरिताः । श्रुत्वा रामो मुदा युक्तो बभूव नृपसत्तमः ॥ ७.४१.२२ ॥
etā vācaḥ sumadhurā bharatena samīritāḥ . śrutvā rāmo mudā yukto babhūva nṛpasattamaḥ .. 7.41.22 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकचत्वारिंशः सर्गः ॥ ४१ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ekacatvāriṃśaḥ sargaḥ .. 41 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In