This overlay will guide you through the buttons:

| |
|
तत्रोपविष्टं राजानमुपासन्ते विचक्षणाः । कथानां बहुरूपाणां हास्यकाराः समन्ततः ॥ ७.४३.१ ॥
tatropaviṣṭaṃ rājānamupāsante vicakṣaṇāḥ . kathānāṃ bahurūpāṇāṃ hāsyakārāḥ samantataḥ .. 7.43.1 ..
विजयो मधुमत्तश्च काश्यपो मङ्गलः कुटः । सुराजः कालियो भद्रो दन्तवक्रः सुमागधः ॥ ७.४३.२ ॥
vijayo madhumattaśca kāśyapo maṅgalaḥ kuṭaḥ . surājaḥ kāliyo bhadro dantavakraḥ sumāgadhaḥ .. 7.43.2 ..
एते कथा बहुविधाः परिहाससमन्विताः । कथयन्ति स्म संहृष्टा राघवस्य महात्मनः ॥ ७.४३.३ ॥
ete kathā bahuvidhāḥ parihāsasamanvitāḥ . kathayanti sma saṃhṛṣṭā rāghavasya mahātmanaḥ .. 7.43.3 ..
ततः कथायां कस्याञ्चिद्राघवः समभाषत । काः कथा नगरे भद्र वर्तन्ते विषयेषु च ॥ ७.४३.४ ॥
tataḥ kathāyāṃ kasyāñcidrāghavaḥ samabhāṣata . kāḥ kathā nagare bhadra vartante viṣayeṣu ca .. 7.43.4 ..
मामाश्रितानि कान्याहुः पौरजानपदा जनाः । किं च सीतां समाश्रित्य भरतं किं च लक्ष्मणम् ॥ ७.४३.५ ॥
māmāśritāni kānyāhuḥ paurajānapadā janāḥ . kiṃ ca sītāṃ samāśritya bharataṃ kiṃ ca lakṣmaṇam .. 7.43.5 ..
किं नु शत्रुघ्नमुद्दिश्य कैकयीं किं नु मातरम् । वक्तव्यतां च राजानो वरे राज्ये व्रजन्ति च ॥ ७.४३.६ ॥
kiṃ nu śatrughnamuddiśya kaikayīṃ kiṃ nu mātaram . vaktavyatāṃ ca rājāno vare rājye vrajanti ca .. 7.43.6 ..
एवमुक्ते तु रामेण भद्रः प्राञ्जलिरब्रवीत् । स्थिताः कथा शुभाः राजन्वर्तन्ते पुरवासिनाम् ॥ ७.४३.७ ॥
evamukte tu rāmeṇa bhadraḥ prāñjalirabravīt . sthitāḥ kathā śubhāḥ rājanvartante puravāsinām .. 7.43.7 ..
अमुं तु विजयं सौम्य दशग्रीववधार्जितम् । भूयिष्ठं स्वपुरे पौरैः कथ्यन्ते पुरुषर्षभ ॥ ७.४३.८ ॥
amuṃ tu vijayaṃ saumya daśagrīvavadhārjitam . bhūyiṣṭhaṃ svapure pauraiḥ kathyante puruṣarṣabha .. 7.43.8 ..
एवमुक्तस्तु भद्रेण राघवो वाक्यमब्रवीत् । कथयस्व यथातत्त्वं सर्वं निरवशेषतः ॥ ७.४३.९ ॥
evamuktastu bhadreṇa rāghavo vākyamabravīt . kathayasva yathātattvaṃ sarvaṃ niravaśeṣataḥ .. 7.43.9 ..
शुभाशुभानि वाक्यानि यान्याहुः पुरवासिनः । श्रुत्वेदानीं शुभं कुर्यां नकुर्यामशुभानि च ॥ ७.४३.१० ॥
śubhāśubhāni vākyāni yānyāhuḥ puravāsinaḥ . śrutvedānīṃ śubhaṃ kuryāṃ nakuryāmaśubhāni ca .. 7.43.10 ..
कथयस्व च विस्रब्धो निर्भयं विगतज्वरः । कथयन्ति यथा पौराः पापा जनपदेषु च ॥ ७.४३.११ ॥
kathayasva ca visrabdho nirbhayaṃ vigatajvaraḥ . kathayanti yathā paurāḥ pāpā janapadeṣu ca .. 7.43.11 ..
राघवेणैवमुक्तस्तु भद्रः सुरुचिरं वचः । प्रत्युवाच महाबाहुं प्राञ्जलिः सुसमाहितः ॥ ७.४३.१२ ॥
rāghaveṇaivamuktastu bhadraḥ suruciraṃ vacaḥ . pratyuvāca mahābāhuṃ prāñjaliḥ susamāhitaḥ .. 7.43.12 ..
शृणु राजन्यथा पौराः कथयन्ति शुभाशुभम् । चत्वरापणरथ्यासु वनेषूपवनेषु च ॥ ७.४३.१३ ॥
śṛṇu rājanyathā paurāḥ kathayanti śubhāśubham . catvarāpaṇarathyāsu vaneṣūpavaneṣu ca .. 7.43.13 ..
दुष्करं कृतवान्रामः समुद्रे सेतुबन्धनम् । अश्रुतं पूर्वकैः कैश्चिद्देवैरपि सदानवैः ॥ ७.४३.१४ ॥
duṣkaraṃ kṛtavānrāmaḥ samudre setubandhanam . aśrutaṃ pūrvakaiḥ kaiściddevairapi sadānavaiḥ .. 7.43.14 ..
रावणश्च दुराधर्षो हतः सबलवाहनः । वानराश्च वशं नीता ऋक्षाश्च सह राक्षसैः ॥ ७.४३.१५ ॥
rāvaṇaśca durādharṣo hataḥ sabalavāhanaḥ . vānarāśca vaśaṃ nītā ṛkṣāśca saha rākṣasaiḥ .. 7.43.15 ..
हत्वा च रावणं सङ्ख्ये सीतामाहृत्य राघवः । अमर्षं पृष्ठतः कृत्वा स्ववेश्म पुनरानयत् ॥ ७.४३.१६ ॥
hatvā ca rāvaṇaṃ saṅkhye sītāmāhṛtya rāghavaḥ . amarṣaṃ pṛṣṭhataḥ kṛtvā svaveśma punarānayat .. 7.43.16 ..
कीदृशं हृदये तस्य सीतासम्भोगजं सुखम् । अङ्कमारोप्य तु पुरा रावणेन बलाद्धृताम् ॥ ७.४३.१७ ॥
kīdṛśaṃ hṛdaye tasya sītāsambhogajaṃ sukham . aṅkamāropya tu purā rāvaṇena balāddhṛtām .. 7.43.17 ..
लङ्कामपि पुरा नीतामशोकवनिकां गताम् । रक्षसां वशमापन्नां कथं रामो न कुत्सते ॥ ७.४३.१८ ॥
laṅkāmapi purā nītāmaśokavanikāṃ gatām . rakṣasāṃ vaśamāpannāṃ kathaṃ rāmo na kutsate .. 7.43.18 ..
अस्माकमपि दारेषु सहनीयं भविष्यति । यथा हि कुरुते राजा प्रजा तमनुवर्तते ॥ ७.४३.१९ ॥
asmākamapi dāreṣu sahanīyaṃ bhaviṣyati . yathā hi kurute rājā prajā tamanuvartate .. 7.43.19 ..
एवं बहुविधा वाचो वदन्ति पुरवासिनः । नगरेषु च सर्वेषु राजञ्जनपदेषु च ॥ ७.४३.२० ॥
evaṃ bahuvidhā vāco vadanti puravāsinaḥ . nagareṣu ca sarveṣu rājañjanapadeṣu ca .. 7.43.20 ..
तस्यैवं भाषितं श्रुत्वा राघवः परमार्तवत् । उवाच सुहृदः सर्वान्कथमेतद्ब्रवीथ माम् ॥ ७.४३.२१ ॥
tasyaivaṃ bhāṣitaṃ śrutvā rāghavaḥ paramārtavat . uvāca suhṛdaḥ sarvānkathametadbravītha mām .. 7.43.21 ..
सर्वे तु शिरसा भूमावभिवाद्य प्रणम्य च । प्रत्यूचू राघवं दीनमेवमेतन्न संशयः ॥ ७.४३.२२ ॥
sarve tu śirasā bhūmāvabhivādya praṇamya ca . pratyūcū rāghavaṃ dīnamevametanna saṃśayaḥ .. 7.43.22 ..
श्रुत्वा तु वाक्यं काकुत्स्थः सर्वेषां समुदीरितम् । विसर्जयामास तदा वयस्याञ्छत्रुसूदनः ॥ ७.४३.२३ ॥
śrutvā tu vākyaṃ kākutsthaḥ sarveṣāṃ samudīritam . visarjayāmāsa tadā vayasyāñchatrusūdanaḥ .. 7.43.23 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रिचत्वारिंशः सर्गः ॥ ४३ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe tricatvāriṃśaḥ sargaḥ .. 43 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In