This overlay will guide you through the buttons:

| |
|
विसृज्य तु सुहृद्वर्गं बुद्ध्या निश्चित्य राघवः । समीपे द्वाःस्थमासीनमिदं वचनमब्रवीत् ॥ ७.४४.१ ॥
visṛjya tu suhṛdvargaṃ buddhyā niścitya rāghavaḥ . samīpe dvāḥsthamāsīnamidaṃ vacanamabravīt .. 7.44.1 ..
शीघ्रमानय सौमित्रिं लक्ष्मणं शुभलक्षणम् । भरतं च महाभागं शत्रुघ्नमपराजितम् ॥ ७.४४.२ ॥
śīghramānaya saumitriṃ lakṣmaṇaṃ śubhalakṣaṇam . bharataṃ ca mahābhāgaṃ śatrughnamaparājitam .. 7.44.2 ..
रामस्य वचनं श्रुत्वा द्वाःस्थो मूर्ध्नि कृताञ्जलिः । लक्ष्मणस्य गृहं गत्वा प्रविवेशानिवारितः ॥ ७.४४.३ ॥
rāmasya vacanaṃ śrutvā dvāḥstho mūrdhni kṛtāñjaliḥ . lakṣmaṇasya gṛhaṃ gatvā praviveśānivāritaḥ .. 7.44.3 ..
उवाच सुमहात्मानं वर्धयित्वा कृताञ्जलिः । द्रष्टुमिच्छति राजा त्वां गम्यतां तत्र मा चिरम् ॥ ७.४४.४ ॥
uvāca sumahātmānaṃ vardhayitvā kṛtāñjaliḥ . draṣṭumicchati rājā tvāṃ gamyatāṃ tatra mā ciram .. 7.44.4 ..
बाढमित्येव सौमित्रिः श्रुत्वा राघवशासनम् । प्राद्रवद्रथमारुह्य राघवस्य निवेशनम् ॥ ७.४४.५ ॥
bāḍhamityeva saumitriḥ śrutvā rāghavaśāsanam . prādravadrathamāruhya rāghavasya niveśanam .. 7.44.5 ..
प्रयान्तं लक्ष्मणं दृष्ट्वा द्वाःस्थो भरतमन्तिकात् । उवाच भरतं तत्र वर्धयित्वा कृताञ्जलिः ॥ ७.४४.६ ॥
prayāntaṃ lakṣmaṇaṃ dṛṣṭvā dvāḥstho bharatamantikāt . uvāca bharataṃ tatra vardhayitvā kṛtāñjaliḥ .. 7.44.6 ..
विनयावनतो भूत्वा राजा त्वां द्रष्टुमिच्छति । भरतस्तु वचःश्रुत्वा द्वाःस्थाद्रामसमीरितम् ॥ ७.४४.७ ॥
vinayāvanato bhūtvā rājā tvāṃ draṣṭumicchati . bharatastu vacaḥśrutvā dvāḥsthādrāmasamīritam .. 7.44.7 ..
उत्पपातासनात्तूर्णं पद्भ्यामेव ययौ बली । दृष्ट्वा प्रयान्तं भरतं त्वरमाणः कृताञ्जलिः ॥ ७.४४.८ ॥
utpapātāsanāttūrṇaṃ padbhyāmeva yayau balī . dṛṣṭvā prayāntaṃ bharataṃ tvaramāṇaḥ kṛtāñjaliḥ .. 7.44.8 ..
शत्रुघ्नभवनं गत्वा ततो वाक्यमुवाच ह । एह्यागच्छ रघुश्रेष्ठ राजा त्वां द्रष्टुमिच्छति ॥ ७.४४.९ ॥
śatrughnabhavanaṃ gatvā tato vākyamuvāca ha . ehyāgaccha raghuśreṣṭha rājā tvāṃ draṣṭumicchati .. 7.44.9 ..
गतो हि लक्ष्मणः पूर्वं भरतश्च महायशाः । श्रुत्वा तु वचनं तस्य शत्रुघ्नः परमासनात् ॥ ७.४४.१० ॥
gato hi lakṣmaṇaḥ pūrvaṃ bharataśca mahāyaśāḥ . śrutvā tu vacanaṃ tasya śatrughnaḥ paramāsanāt .. 7.44.10 ..
शिरसा धरणीं प्राप्य प्रययौ यत्र राघवः । द्वाःस्थस्त्वागम्य रामाय सर्वानेव कृताञ्जलिः । निवेदयामास तदा भ्रातऽन्स्वान्समुपस्थितान् ॥ ७.४४.११ ॥
śirasā dharaṇīṃ prāpya prayayau yatra rāghavaḥ . dvāḥsthastvāgamya rāmāya sarvāneva kṛtāñjaliḥ . nivedayāmāsa tadā bhrāta'nsvānsamupasthitān .. 7.44.11 ..
कुमारानागताञ्छ्रुत्वा चिन्ताव्याकुलितेन्द्रियः । अवाङ्मुखो दीनमना द्वाःस्थं वचनमब्रवीत् ॥ ७.४४.१२ ॥
kumārānāgatāñchrutvā cintāvyākulitendriyaḥ . avāṅmukho dīnamanā dvāḥsthaṃ vacanamabravīt .. 7.44.12 ..
प्रवेशय कुमारांस्त्वं मत्समीपं त्वरान्वितः । एतेषु जीवितं मह्यमेते प्राणाः प्रिया मम ॥ ७.४४.१३ ॥
praveśaya kumārāṃstvaṃ matsamīpaṃ tvarānvitaḥ . eteṣu jīvitaṃ mahyamete prāṇāḥ priyā mama .. 7.44.13 ..
आज्ञप्तास्तु नरेन्द्रेण कुमाराः शक्रतेजसः । प्रह्वाः प्राञ्जलयो भूत्वा विविशुस्ते समाहिताः ॥ ७.४४.१४ ॥
ājñaptāstu narendreṇa kumārāḥ śakratejasaḥ . prahvāḥ prāñjalayo bhūtvā viviśuste samāhitāḥ .. 7.44.14 ..
ते तु दृष्ट्वा मुखं तस्य सग्रहं शशिनं यथा । सन्ध्यागतमिवादित्यं प्रभया परिवर्जितम् ॥ ७.४४.१५ ॥
te tu dṛṣṭvā mukhaṃ tasya sagrahaṃ śaśinaṃ yathā . sandhyāgatamivādityaṃ prabhayā parivarjitam .. 7.44.15 ..
बाष्पपूर्णे च नयने दृष्ट्वा रामस्य धीमतः । हतशोभं यथा पद्मं मुखं वीक्ष्य च तस्य ते ॥ ७.४४.१६ ॥
bāṣpapūrṇe ca nayane dṛṣṭvā rāmasya dhīmataḥ . hataśobhaṃ yathā padmaṃ mukhaṃ vīkṣya ca tasya te .. 7.44.16 ..
ततो ऽभिवाद्य त्वरिताः पादौ रामस्य मूर्धभिः । तस्थुः समाहिताः सर्वे रामस्त्वश्रूण्यवर्तयत् ॥ ७.४४.१७ ॥
tato 'bhivādya tvaritāḥ pādau rāmasya mūrdhabhiḥ . tasthuḥ samāhitāḥ sarve rāmastvaśrūṇyavartayat .. 7.44.17 ..
तान्परिष्वज्य बाहुभ्यामुत्थाप्य च महाबलः । आसनेष्वासतेत्युक्त्वा ततो वाक्यं जगाद ह ॥ ७.४४.१८ ॥
tānpariṣvajya bāhubhyāmutthāpya ca mahābalaḥ . āsaneṣvāsatetyuktvā tato vākyaṃ jagāda ha .. 7.44.18 ..
भवन्तो मम सर्वस्वं भवन्तो जीवितं मम । भवद्भिश्च कृतं राज्यं पालयामि नरेश्वराः ॥ ७.४४.१९ ॥
bhavanto mama sarvasvaṃ bhavanto jīvitaṃ mama . bhavadbhiśca kṛtaṃ rājyaṃ pālayāmi nareśvarāḥ .. 7.44.19 ..
भवन्तः कृतशास्त्रार्था बुद्ध्या च परिनिष्ठिताः । सम्भूय च मदर्थो ऽयमन्वेष्टव्यो नरेश्वराः ॥ ७.४४.२० ॥
bhavantaḥ kṛtaśāstrārthā buddhyā ca pariniṣṭhitāḥ . sambhūya ca madartho 'yamanveṣṭavyo nareśvarāḥ .. 7.44.20 ..
तथा वदति काकुत्स्थे अवधानपरायणाः । उद्विग्नमनसः सर्वे किं नु राजाभिधास्यति ॥ ७.४४.२१ ॥
tathā vadati kākutsthe avadhānaparāyaṇāḥ . udvignamanasaḥ sarve kiṃ nu rājābhidhāsyati .. 7.44.21 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe catuścatvāriṃśaḥ sargaḥ .. 44 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In