विसृज्य तु सुहृद्वर्गं बुद्ध्या निश्चित्य राघवः । समीपे द्वाःस्थमासीनमिदं वचनमब्रवीत् ।। ७.४४.१ ।।
visṛjya tu suhṛdvargaṃ buddhyā niścitya rāghavaḥ | samīpe dvāḥsthamāsīnamidaṃ vacanamabravīt || 7.44.1 ||
शीघ्रमानय सौमित्रिं लक्ष्मणं शुभलक्षणम् । भरतं च महाभागं शत्रुघ्नमपराजितम् ।। ७.४४.२ ।।
śīghramānaya saumitriṃ lakṣmaṇaṃ śubhalakṣaṇam | bharataṃ ca mahābhāgaṃ śatrughnamaparājitam || 7.44.2 ||
रामस्य वचनं श्रुत्वा द्वाःस्थो मूर्ध्नि कृताञ्जलिः । लक्ष्मणस्य गृहं गत्वा प्रविवेशानिवारितः ।। ७.४४.३ ।।
rāmasya vacanaṃ śrutvā dvāḥstho mūrdhni kṛtāñjaliḥ | lakṣmaṇasya gṛhaṃ gatvā praviveśānivāritaḥ || 7.44.3 ||
उवाच सुमहात्मानं वर्धयित्वा कृताञ्जलिः । द्रष्टुमिच्छति राजा त्वां गम्यतां तत्र मा चिरम् ।। ७.४४.४ ।।
uvāca sumahātmānaṃ vardhayitvā kṛtāñjaliḥ | draṣṭumicchati rājā tvāṃ gamyatāṃ tatra mā ciram || 7.44.4 ||
बाढमित्येव सौमित्रिः श्रुत्वा राघवशासनम् । प्राद्रवद्रथमारुह्य राघवस्य निवेशनम् ।। ७.४४.५ ।।
bāḍhamityeva saumitriḥ śrutvā rāghavaśāsanam | prādravadrathamāruhya rāghavasya niveśanam || 7.44.5 ||
प्रयान्तं लक्ष्मणं दृष्ट्वा द्वाःस्थो भरतमन्तिकात् । उवाच भरतं तत्र वर्धयित्वा कृताञ्जलिः ।। ७.४४.६ ।।
prayāntaṃ lakṣmaṇaṃ dṛṣṭvā dvāḥstho bharatamantikāt | uvāca bharataṃ tatra vardhayitvā kṛtāñjaliḥ || 7.44.6 ||
विनयावनतो भूत्वा राजा त्वां द्रष्टुमिच्छति । भरतस्तु वचःश्रुत्वा द्वाःस्थाद्रामसमीरितम् ।। ७.४४.७ ।।
vinayāvanato bhūtvā rājā tvāṃ draṣṭumicchati | bharatastu vacaḥśrutvā dvāḥsthādrāmasamīritam || 7.44.7 ||
उत्पपातासनात्तूर्णं पद्भ्यामेव ययौ बली । दृष्ट्वा प्रयान्तं भरतं त्वरमाणः कृताञ्जलिः ।। ७.४४.८ ।।
utpapātāsanāttūrṇaṃ padbhyāmeva yayau balī | dṛṣṭvā prayāntaṃ bharataṃ tvaramāṇaḥ kṛtāñjaliḥ || 7.44.8 ||
शत्रुघ्नभवनं गत्वा ततो वाक्यमुवाच ह । एह्यागच्छ रघुश्रेष्ठ राजा त्वां द्रष्टुमिच्छति ।। ७.४४.९ ।।
śatrughnabhavanaṃ gatvā tato vākyamuvāca ha | ehyāgaccha raghuśreṣṭha rājā tvāṃ draṣṭumicchati || 7.44.9 ||
गतो हि लक्ष्मणः पूर्वं भरतश्च महायशाः । श्रुत्वा तु वचनं तस्य शत्रुघ्नः परमासनात् ।। ७.४४.१० ।।
gato hi lakṣmaṇaḥ pūrvaṃ bharataśca mahāyaśāḥ | śrutvā tu vacanaṃ tasya śatrughnaḥ paramāsanāt || 7.44.10 ||
शिरसा धरणीं प्राप्य प्रययौ यत्र राघवः । द्वाःस्थस्त्वागम्य रामाय सर्वानेव कृताञ्जलिः । निवेदयामास तदा भ्रातऽन्स्वान्समुपस्थितान् ।। ७.४४.११ ।।
śirasā dharaṇīṃ prāpya prayayau yatra rāghavaḥ | dvāḥsthastvāgamya rāmāya sarvāneva kṛtāñjaliḥ | nivedayāmāsa tadā bhrāta'nsvānsamupasthitān || 7.44.11 ||
कुमारानागताञ्छ्रुत्वा चिन्ताव्याकुलितेन्द्रियः । अवाङ्मुखो दीनमना द्वाःस्थं वचनमब्रवीत् ।। ७.४४.१२ ।।
kumārānāgatāñchrutvā cintāvyākulitendriyaḥ | avāṅmukho dīnamanā dvāḥsthaṃ vacanamabravīt || 7.44.12 ||
प्रवेशय कुमारांस्त्वं मत्समीपं त्वरान्वितः । एतेषु जीवितं मह्यमेते प्राणाः प्रिया मम ।। ७.४४.१३ ।।
praveśaya kumārāṃstvaṃ matsamīpaṃ tvarānvitaḥ | eteṣu jīvitaṃ mahyamete prāṇāḥ priyā mama || 7.44.13 ||
आज्ञप्तास्तु नरेन्द्रेण कुमाराः शक्रतेजसः । प्रह्वाः प्राञ्जलयो भूत्वा विविशुस्ते समाहिताः ।। ७.४४.१४ ।।
ājñaptāstu narendreṇa kumārāḥ śakratejasaḥ | prahvāḥ prāñjalayo bhūtvā viviśuste samāhitāḥ || 7.44.14 ||
ते तु दृष्ट्वा मुखं तस्य सग्रहं शशिनं यथा । सन्ध्यागतमिवादित्यं प्रभया परिवर्जितम् ।। ७.४४.१५ ।।
te tu dṛṣṭvā mukhaṃ tasya sagrahaṃ śaśinaṃ yathā | sandhyāgatamivādityaṃ prabhayā parivarjitam || 7.44.15 ||
बाष्पपूर्णे च नयने दृष्ट्वा रामस्य धीमतः । हतशोभं यथा पद्मं मुखं वीक्ष्य च तस्य ते ।। ७.४४.१६ ।।
bāṣpapūrṇe ca nayane dṛṣṭvā rāmasya dhīmataḥ | hataśobhaṃ yathā padmaṃ mukhaṃ vīkṣya ca tasya te || 7.44.16 ||
ततो ऽभिवाद्य त्वरिताः पादौ रामस्य मूर्धभिः । तस्थुः समाहिताः सर्वे रामस्त्वश्रूण्यवर्तयत् ।। ७.४४.१७ ।।
tato 'bhivādya tvaritāḥ pādau rāmasya mūrdhabhiḥ | tasthuḥ samāhitāḥ sarve rāmastvaśrūṇyavartayat || 7.44.17 ||
तान्परिष्वज्य बाहुभ्यामुत्थाप्य च महाबलः । आसनेष्वासतेत्युक्त्वा ततो वाक्यं जगाद ह ।। ७.४४.१८ ।।
tānpariṣvajya bāhubhyāmutthāpya ca mahābalaḥ | āsaneṣvāsatetyuktvā tato vākyaṃ jagāda ha || 7.44.18 ||
भवन्तो मम सर्वस्वं भवन्तो जीवितं मम । भवद्भिश्च कृतं राज्यं पालयामि नरेश्वराः ।। ७.४४.१९ ।।
bhavanto mama sarvasvaṃ bhavanto jīvitaṃ mama | bhavadbhiśca kṛtaṃ rājyaṃ pālayāmi nareśvarāḥ || 7.44.19 ||
भवन्तः कृतशास्त्रार्था बुद्ध्या च परिनिष्ठिताः । सम्भूय च मदर्थो ऽयमन्वेष्टव्यो नरेश्वराः ।। ७.४४.२० ।।
bhavantaḥ kṛtaśāstrārthā buddhyā ca pariniṣṭhitāḥ | sambhūya ca madartho 'yamanveṣṭavyo nareśvarāḥ || 7.44.20 ||
तथा वदति काकुत्स्थे अवधानपरायणाः । उद्विग्नमनसः सर्वे किं नु राजाभिधास्यति ।। ७.४४.२१ ।।
tathā vadati kākutsthe avadhānaparāyaṇāḥ | udvignamanasaḥ sarve kiṃ nu rājābhidhāsyati || 7.44.21 ||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुश्चत्वारिंशः सर्गः ।। ४४ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe catuścatvāriṃśaḥ sargaḥ || 44 ||