This overlay will guide you through the buttons:

| |
|
तेषां समुपविष्टानां सर्वेषां दीनचेतसाम् । उवाच वाक्यं काकुत्स्थो मुखेन परिशुष्यता ॥ ७.४५.१ ॥
teṣāṃ samupaviṣṭānāṃ sarveṣāṃ dīnacetasām . uvāca vākyaṃ kākutstho mukhena pariśuṣyatā .. 7.45.1 ..
सर्वे शृणुत भद्रं वो मा कुरुध्वं मनो ऽन्यथा । पौराणां मम सीतायां यादृशी वर्तते कथा ॥ ७.४५.२ ॥
sarve śṛṇuta bhadraṃ vo mā kurudhvaṃ mano 'nyathā . paurāṇāṃ mama sītāyāṃ yādṛśī vartate kathā .. 7.45.2 ..
पौरापवादः सुमहांस्तथा जनपदस्य च । वर्तते मयि बीभत्सा सा मे मर्माणि कृन्तति ॥ ७.४५.३ ॥
paurāpavādaḥ sumahāṃstathā janapadasya ca . vartate mayi bībhatsā sā me marmāṇi kṛntati .. 7.45.3 ..
अहं किल कुले जात इक्ष्वाकूणां महात्मनाम् । सीता ऽपि सत्कुले जाता जनकानां महात्मनाम् ॥ ७.४५.४ ॥
ahaṃ kila kule jāta ikṣvākūṇāṃ mahātmanām . sītā 'pi satkule jātā janakānāṃ mahātmanām .. 7.45.4 ..
जानासि त्वं यथा सौम्य दण्डके विजने वने । रावणेन हृता सीता स च विध्वंसितो मया ॥ ७.४५.५ ॥
jānāsi tvaṃ yathā saumya daṇḍake vijane vane . rāvaṇena hṛtā sītā sa ca vidhvaṃsito mayā .. 7.45.5 ..
तत्र मे बुद्धिरुत्पन्ना जनकस्य सुतां प्रति । अत्रोषितामिमां सीतामानयेयं कथं पुरीम् ॥ ७.४५.६ ॥
tatra me buddhirutpannā janakasya sutāṃ prati . atroṣitāmimāṃ sītāmānayeyaṃ kathaṃ purīm .. 7.45.6 ..
प्रत्ययार्थं ततः सीता विवेश ज्वलनं तदा । प्रत्यक्षं तव सौमित्रे देवानां हव्यवाहनः । अपापां मैथिलीमाह वायुश्चाकाशगोचरः ॥ ७.४५.७ ॥
pratyayārthaṃ tataḥ sītā viveśa jvalanaṃ tadā . pratyakṣaṃ tava saumitre devānāṃ havyavāhanaḥ . apāpāṃ maithilīmāha vāyuścākāśagocaraḥ .. 7.45.7 ..
चन्द्रादित्यौ च शंसेते सुराणां सन्निधौ पुरा । ऋषीणां चैव सर्वेषामपापां जनकात्मजाम् ॥ ७.४५.८ ॥
candrādityau ca śaṃsete surāṇāṃ sannidhau purā . ṛṣīṇāṃ caiva sarveṣāmapāpāṃ janakātmajām .. 7.45.8 ..
एवं शुद्धसमाचारा देवगन्धर्वसन्निधौ । लङ्काद्वीपे महेन्द्रेण मम हस्ते निवेशिता ॥ ७.४५.९ ॥
evaṃ śuddhasamācārā devagandharvasannidhau . laṅkādvīpe mahendreṇa mama haste niveśitā .. 7.45.9 ..
अन्तरात्मा च मे वेत्ति सीतां शुद्धां यशस्विनीम् । ततो गृहीत्वा वैदेहीमयोध्यामहमागतः ॥ ७.४५.१० ॥
antarātmā ca me vetti sītāṃ śuddhāṃ yaśasvinīm . tato gṛhītvā vaidehīmayodhyāmahamāgataḥ .. 7.45.10 ..
अयं तु मे महान्वादः शोकश्च हृदि वर्तते । पौरापवादः सुमहांस्तथा जनपदस्य च ॥ ७.४५.११ ॥
ayaṃ tu me mahānvādaḥ śokaśca hṛdi vartate . paurāpavādaḥ sumahāṃstathā janapadasya ca .. 7.45.11 ..
अकीर्तिर्यस्य गीयेत लोके भूतस्य कस्यचित् । पतत्येवाधमाँल्लोकान्यावच्छब्दः प्रकीर्त्यते ॥ ७.४५.१२ ॥
akīrtiryasya gīyeta loke bhūtasya kasyacit . patatyevādhamām̐llokānyāvacchabdaḥ prakīrtyate .. 7.45.12 ..
अकीर्तिर्निन्द्यते देवैः कीर्तिर्लोकेषु पूज्यते । कीर्त्यर्थं तु समारम्भः सर्वेषां सुमहात्मनाम् ॥ ७.४५.१३ ॥
akīrtirnindyate devaiḥ kīrtirlokeṣu pūjyate . kīrtyarthaṃ tu samārambhaḥ sarveṣāṃ sumahātmanām .. 7.45.13 ..
अप्यहं जीवितं जह्यां युष्मान्वा पुरुषर्षभाः । अपवादभयाद्भीतः किं पुनर्जनकात्मजाम् ॥ ७.४५.१४ ॥
apyahaṃ jīvitaṃ jahyāṃ yuṣmānvā puruṣarṣabhāḥ . apavādabhayādbhītaḥ kiṃ punarjanakātmajām .. 7.45.14 ..
तस्माद्भवन्तः पश्यन्तु पतितं शोकसागरे । नहि पश्याम्यहं भूतं किञ्चिद्दुःखमतो ऽधिकम् ॥ ७.४५.१५ ॥
tasmādbhavantaḥ paśyantu patitaṃ śokasāgare . nahi paśyāmyahaṃ bhūtaṃ kiñcidduḥkhamato 'dhikam .. 7.45.15 ..
श्वस्त्वं प्रभाते सौमित्रे सुमन्त्राधिष्ठितं रथम् । आरुह्य सीतामारोप्य विषयान्ते समुत्सृज ॥ ७.४५.१६ ॥
śvastvaṃ prabhāte saumitre sumantrādhiṣṭhitaṃ ratham . āruhya sītāmāropya viṣayānte samutsṛja .. 7.45.16 ..
गङ्गायास्तु परे पारे वाल्मीकेस्तु महात्मनः । आश्रमो दिव्यसङ्काशस्तमसातीरमाश्रितः ॥ ७.४५.१७ ॥
gaṅgāyāstu pare pāre vālmīkestu mahātmanaḥ . āśramo divyasaṅkāśastamasātīramāśritaḥ .. 7.45.17 ..
तत्रैनां विजने देशे विसृज्य रघुनन्दन । शीघ्रमागच्छ भद्रं ते कुरुष्व वचनं मम ॥ ७.४५.१८ ॥
tatraināṃ vijane deśe visṛjya raghunandana . śīghramāgaccha bhadraṃ te kuruṣva vacanaṃ mama .. 7.45.18 ..
न चास्मिन् प्रतिवक्तव्यः सीतां प्रति कथञ्चन । तस्मात्त्वं गच्छ सौमित्रे नात्र कार्या विचारणा ॥ ७.४५.१९ ॥
na cāsmin prativaktavyaḥ sītāṃ prati kathañcana . tasmāttvaṃ gaccha saumitre nātra kāryā vicāraṇā .. 7.45.19 ..
अप्रीतिर्हि परा मह्यं त्वयेतत्प्रतिवारिते । शापिता हि मया यूयं भुजाभ्यां जीवितेन च ॥ ७.४५.२० ॥
aprītirhi parā mahyaṃ tvayetatprativārite . śāpitā hi mayā yūyaṃ bhujābhyāṃ jīvitena ca .. 7.45.20 ..
ये मां वाक्यान्तरे ब्रूयुरनुनेतुं कथञ्चन । अहिता नाम ते नित्यं मदभीष्टविघातनात् ॥ ७.४५.२१ ॥
ye māṃ vākyāntare brūyuranunetuṃ kathañcana . ahitā nāma te nityaṃ madabhīṣṭavighātanāt .. 7.45.21 ..
मानयन्तु भवन्तो मां यदि मच्छासने स्थिताः । इतो ऽद्य नीयतां सीता कुरुष्व वचनं मम ॥ ७.४५.२२ ॥
mānayantu bhavanto māṃ yadi macchāsane sthitāḥ . ito 'dya nīyatāṃ sītā kuruṣva vacanaṃ mama .. 7.45.22 ..
पूर्वमुक्तो ऽहमनया गङ्गातीरे ऽहमाश्रमान् । पश्येयमिति तस्याश्च कामः संवर्त्यतामयम् ॥ ७.४५.२३ ॥
pūrvamukto 'hamanayā gaṅgātīre 'hamāśramān . paśyeyamiti tasyāśca kāmaḥ saṃvartyatāmayam .. 7.45.23 ..
एवमुक्त्वा तु काकुत्स्थो बाष्पेण पिहिताननः । प्रविवेश स धर्मात्मा भ्रातृभिः परिवारितः ॥ ७.४५.२४ ॥
evamuktvā tu kākutstho bāṣpeṇa pihitānanaḥ . praviveśa sa dharmātmā bhrātṛbhiḥ parivāritaḥ .. 7.45.24 ..
शोकसंलग्नहृदयो निशश्वास यथा द्विपः ॥ ७.४५.२५ ॥
śokasaṃlagnahṛdayo niśaśvāsa yathā dvipaḥ .. 7.45.25 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe pañcacatvāriṃśaḥ sargaḥ .. 45 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In