This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 45

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
तेषां समुपविष्टानां सर्वेषां दीनचेतसाम् । उवाच वाक्यं काकुत्स्थो मुखेन परिशुष्यता ।। ७.४५.१ ।।
teṣāṃ samupaviṣṭānāṃ sarveṣāṃ dīnacetasām | uvāca vākyaṃ kākutstho mukhena pariśuṣyatā || 7.45.1 ||

Kanda : Uttara Kanda

Sarga :   45

Shloka :   1

सर्वे शृणुत भद्रं वो मा कुरुध्वं मनो ऽन्यथा । पौराणां मम सीतायां यादृशी वर्तते कथा ।। ७.४५.२ ।।
sarve śṛṇuta bhadraṃ vo mā kurudhvaṃ mano 'nyathā | paurāṇāṃ mama sītāyāṃ yādṛśī vartate kathā || 7.45.2 ||

Kanda : Uttara Kanda

Sarga :   45

Shloka :   2

पौरापवादः सुमहांस्तथा जनपदस्य च । वर्तते मयि बीभत्सा सा मे मर्माणि कृन्तति ।। ७.४५.३ ।।
paurāpavādaḥ sumahāṃstathā janapadasya ca | vartate mayi bībhatsā sā me marmāṇi kṛntati || 7.45.3 ||

Kanda : Uttara Kanda

Sarga :   45

Shloka :   3

अहं किल कुले जात इक्ष्वाकूणां महात्मनाम् । सीता ऽपि सत्कुले जाता जनकानां महात्मनाम् ।। ७.४५.४ ।।
ahaṃ kila kule jāta ikṣvākūṇāṃ mahātmanām | sītā 'pi satkule jātā janakānāṃ mahātmanām || 7.45.4 ||

Kanda : Uttara Kanda

Sarga :   45

Shloka :   4

जानासि त्वं यथा सौम्य दण्डके विजने वने । रावणेन हृता सीता स च विध्वंसितो मया ।। ७.४५.५ ।।
jānāsi tvaṃ yathā saumya daṇḍake vijane vane | rāvaṇena hṛtā sītā sa ca vidhvaṃsito mayā || 7.45.5 ||

Kanda : Uttara Kanda

Sarga :   45

Shloka :   5

तत्र मे बुद्धिरुत्पन्ना जनकस्य सुतां प्रति । अत्रोषितामिमां सीतामानयेयं कथं पुरीम् ।। ७.४५.६ ।।
tatra me buddhirutpannā janakasya sutāṃ prati | atroṣitāmimāṃ sītāmānayeyaṃ kathaṃ purīm || 7.45.6 ||

Kanda : Uttara Kanda

Sarga :   45

Shloka :   6

प्रत्ययार्थं ततः सीता विवेश ज्वलनं तदा । प्रत्यक्षं तव सौमित्रे देवानां हव्यवाहनः । अपापां मैथिलीमाह वायुश्चाकाशगोचरः ।। ७.४५.७ ।।
pratyayārthaṃ tataḥ sītā viveśa jvalanaṃ tadā | pratyakṣaṃ tava saumitre devānāṃ havyavāhanaḥ | apāpāṃ maithilīmāha vāyuścākāśagocaraḥ || 7.45.7 ||

Kanda : Uttara Kanda

Sarga :   45

Shloka :   7

चन्द्रादित्यौ च शंसेते सुराणां सन्निधौ पुरा । ऋषीणां चैव सर्वेषामपापां जनकात्मजाम् ।। ७.४५.८ ।।
candrādityau ca śaṃsete surāṇāṃ sannidhau purā | ṛṣīṇāṃ caiva sarveṣāmapāpāṃ janakātmajām || 7.45.8 ||

Kanda : Uttara Kanda

Sarga :   45

Shloka :   8

एवं शुद्धसमाचारा देवगन्धर्वसन्निधौ । लङ्काद्वीपे महेन्द्रेण मम हस्ते निवेशिता ।। ७.४५.९ ।।
evaṃ śuddhasamācārā devagandharvasannidhau | laṅkādvīpe mahendreṇa mama haste niveśitā || 7.45.9 ||

Kanda : Uttara Kanda

Sarga :   45

Shloka :   9

अन्तरात्मा च मे वेत्ति सीतां शुद्धां यशस्विनीम् । ततो गृहीत्वा वैदेहीमयोध्यामहमागतः ।। ७.४५.१० ।।
antarātmā ca me vetti sītāṃ śuddhāṃ yaśasvinīm | tato gṛhītvā vaidehīmayodhyāmahamāgataḥ || 7.45.10 ||

Kanda : Uttara Kanda

Sarga :   45

Shloka :   10

अयं तु मे महान्वादः शोकश्च हृदि वर्तते । पौरापवादः सुमहांस्तथा जनपदस्य च ।। ७.४५.११ ।।
ayaṃ tu me mahānvādaḥ śokaśca hṛdi vartate | paurāpavādaḥ sumahāṃstathā janapadasya ca || 7.45.11 ||

Kanda : Uttara Kanda

Sarga :   45

Shloka :   11

अकीर्तिर्यस्य गीयेत लोके भूतस्य कस्यचित् । पतत्येवाधमाँल्लोकान्यावच्छब्दः प्रकीर्त्यते ।। ७.४५.१२ ।।
akīrtiryasya gīyeta loke bhūtasya kasyacit | patatyevādhamāँllokānyāvacchabdaḥ prakīrtyate || 7.45.12 ||

Kanda : Uttara Kanda

Sarga :   45

Shloka :   12

अकीर्तिर्निन्द्यते देवैः कीर्तिर्लोकेषु पूज्यते । कीर्त्यर्थं तु समारम्भः सर्वेषां सुमहात्मनाम् ।। ७.४५.१३ ।।
akīrtirnindyate devaiḥ kīrtirlokeṣu pūjyate | kīrtyarthaṃ tu samārambhaḥ sarveṣāṃ sumahātmanām || 7.45.13 ||

Kanda : Uttara Kanda

Sarga :   45

Shloka :   13

अप्यहं जीवितं जह्यां युष्मान्वा पुरुषर्षभाः । अपवादभयाद्भीतः किं पुनर्जनकात्मजाम् ।। ७.४५.१४ ।।
apyahaṃ jīvitaṃ jahyāṃ yuṣmānvā puruṣarṣabhāḥ | apavādabhayādbhītaḥ kiṃ punarjanakātmajām || 7.45.14 ||

Kanda : Uttara Kanda

Sarga :   45

Shloka :   14

तस्माद्भवन्तः पश्यन्तु पतितं शोकसागरे । नहि पश्याम्यहं भूतं किञ्चिद्दुःखमतो ऽधिकम् ।। ७.४५.१५ ।।
tasmādbhavantaḥ paśyantu patitaṃ śokasāgare | nahi paśyāmyahaṃ bhūtaṃ kiñcidduḥkhamato 'dhikam || 7.45.15 ||

Kanda : Uttara Kanda

Sarga :   45

Shloka :   15

श्वस्त्वं प्रभाते सौमित्रे सुमन्त्राधिष्ठितं रथम् । आरुह्य सीतामारोप्य विषयान्ते समुत्सृज ।। ७.४५.१६ ।।
śvastvaṃ prabhāte saumitre sumantrādhiṣṭhitaṃ ratham | āruhya sītāmāropya viṣayānte samutsṛja || 7.45.16 ||

Kanda : Uttara Kanda

Sarga :   45

Shloka :   16

गङ्गायास्तु परे पारे वाल्मीकेस्तु महात्मनः । आश्रमो दिव्यसङ्काशस्तमसातीरमाश्रितः ।। ७.४५.१७ ।।
gaṅgāyāstu pare pāre vālmīkestu mahātmanaḥ | āśramo divyasaṅkāśastamasātīramāśritaḥ || 7.45.17 ||

Kanda : Uttara Kanda

Sarga :   45

Shloka :   17

तत्रैनां विजने देशे विसृज्य रघुनन्दन । शीघ्रमागच्छ भद्रं ते कुरुष्व वचनं मम ।। ७.४५.१८ ।।
tatraināṃ vijane deśe visṛjya raghunandana | śīghramāgaccha bhadraṃ te kuruṣva vacanaṃ mama || 7.45.18 ||

Kanda : Uttara Kanda

Sarga :   45

Shloka :   18

न चास्मिन् प्रतिवक्तव्यः सीतां प्रति कथञ्चन । तस्मात्त्वं गच्छ सौमित्रे नात्र कार्या विचारणा ।। ७.४५.१९ ।।
na cāsmin prativaktavyaḥ sītāṃ prati kathañcana | tasmāttvaṃ gaccha saumitre nātra kāryā vicāraṇā || 7.45.19 ||

Kanda : Uttara Kanda

Sarga :   45

Shloka :   19

अप्रीतिर्हि परा मह्यं त्वयेतत्प्रतिवारिते । शापिता हि मया यूयं भुजाभ्यां जीवितेन च ।। ७.४५.२० ।।
aprītirhi parā mahyaṃ tvayetatprativārite | śāpitā hi mayā yūyaṃ bhujābhyāṃ jīvitena ca || 7.45.20 ||

Kanda : Uttara Kanda

Sarga :   45

Shloka :   20

ये मां वाक्यान्तरे ब्रूयुरनुनेतुं कथञ्चन । अहिता नाम ते नित्यं मदभीष्टविघातनात् ।। ७.४५.२१ ।।
ye māṃ vākyāntare brūyuranunetuṃ kathañcana | ahitā nāma te nityaṃ madabhīṣṭavighātanāt || 7.45.21 ||

Kanda : Uttara Kanda

Sarga :   45

Shloka :   21

मानयन्तु भवन्तो मां यदि मच्छासने स्थिताः । इतो ऽद्य नीयतां सीता कुरुष्व वचनं मम ।। ७.४५.२२ ।।
mānayantu bhavanto māṃ yadi macchāsane sthitāḥ | ito 'dya nīyatāṃ sītā kuruṣva vacanaṃ mama || 7.45.22 ||

Kanda : Uttara Kanda

Sarga :   45

Shloka :   22

पूर्वमुक्तो ऽहमनया गङ्गातीरे ऽहमाश्रमान् । पश्येयमिति तस्याश्च कामः संवर्त्यतामयम् ।। ७.४५.२३ ।।
pūrvamukto 'hamanayā gaṅgātīre 'hamāśramān | paśyeyamiti tasyāśca kāmaḥ saṃvartyatāmayam || 7.45.23 ||

Kanda : Uttara Kanda

Sarga :   45

Shloka :   23

एवमुक्त्वा तु काकुत्स्थो बाष्पेण पिहिताननः । प्रविवेश स धर्मात्मा भ्रातृभिः परिवारितः ।। ७.४५.२४ ।।
evamuktvā tu kākutstho bāṣpeṇa pihitānanaḥ | praviveśa sa dharmātmā bhrātṛbhiḥ parivāritaḥ || 7.45.24 ||

Kanda : Uttara Kanda

Sarga :   45

Shloka :   24

शोकसंलग्नहृदयो निशश्वास यथा द्विपः ।। ७.४५.२५ ।।
śokasaṃlagnahṛdayo niśaśvāsa yathā dvipaḥ || 7.45.25 ||

Kanda : Uttara Kanda

Sarga :   45

Shloka :   25

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चचत्वारिंशः सर्गः ।। ४५ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe pañcacatvāriṃśaḥ sargaḥ || 45 ||

Kanda : Uttara Kanda

Sarga :   45

Shloka :   26

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In