श्रुत्वा परिषदः मध्ये हि अपवादम् सु दारुणम् । पुरे जनपदे च एव त्वद्-कृते जनकात्मजे । रामः सन्तप्त-हृदयः मा निवेद्य गृहम् गतः ॥ ७।४७।११ ॥
TRANSLITERATION
śrutvā pariṣadaḥ madhye hi apavādam su dāruṇam . pure janapade ca eva tvad-kṛte janakātmaje . rāmaḥ santapta-hṛdayaḥ mā nivedya gṛham gataḥ .. 7.47.11 ..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.