This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 47

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
अथ नावं सुविस्तीर्णां नैषादीं राघवानुजः । आरुरोह समायुक्तां पूर्वमारोप्य मैथिलीम् ।। ७.४७.१ ।।
atha nāvaṃ suvistīrṇāṃ naiṣādīṃ rāghavānujaḥ | āruroha samāyuktāṃ pūrvamāropya maithilīm || 7.47.1 ||

Kanda : Uttara Kanda

Sarga :   47

Shloka :   1

सुमन्त्रं चैव सरथं स्थीयतामिति लक्ष्मणः । उवाच शोकसन्तप्तः प्रयाहीति च नाविकम् ।। ७.४७.२ ।।
sumantraṃ caiva sarathaṃ sthīyatāmiti lakṣmaṇaḥ | uvāca śokasantaptaḥ prayāhīti ca nāvikam || 7.47.2 ||

Kanda : Uttara Kanda

Sarga :   47

Shloka :   2

ततस्तीरमुपागम्य भागीरथ्याः स लक्ष्मणः । उवाच मैथिलीं वाक्यं प्राञ्जलिर्बाष्पसम्प्लुतः ।। ७.४७.३ ।।
tatastīramupāgamya bhāgīrathyāḥ sa lakṣmaṇaḥ | uvāca maithilīṃ vākyaṃ prāñjalirbāṣpasamplutaḥ || 7.47.3 ||

Kanda : Uttara Kanda

Sarga :   47

Shloka :   3

हृद्गतं मे महच्छल्यं यस्मादार्येण धीमता । अस्मिन्निमित्ते वैदेहि लोकस्य वचनीकृतः ।। ७.४७.४ ।।
hṛdgataṃ me mahacchalyaṃ yasmādāryeṇa dhīmatā | asminnimitte vaidehi lokasya vacanīkṛtaḥ || 7.47.4 ||

Kanda : Uttara Kanda

Sarga :   47

Shloka :   4

श्रेयो हि मरणं मे ऽद्य मृत्युर्वा यत्परं भवेत् । न चास्मिन्नीदृशे कार्ये नियोज्यो लोकनिन्दिते ।। ७.४७.५ ।।
śreyo hi maraṇaṃ me 'dya mṛtyurvā yatparaṃ bhavet | na cāsminnīdṛśe kārye niyojyo lokanindite || 7.47.5 ||

Kanda : Uttara Kanda

Sarga :   47

Shloka :   5

प्रसीद च न मे पापं कर्तुमर्हसि शोभने । इत्यञ्जलिकृतो भूमौ निपपात स लक्ष्मणः ।। ७.४७.६ ।।
prasīda ca na me pāpaṃ kartumarhasi śobhane | ityañjalikṛto bhūmau nipapāta sa lakṣmaṇaḥ || 7.47.6 ||

Kanda : Uttara Kanda

Sarga :   47

Shloka :   6

रुदन्तं प्राञ्जलिं दृष्ट्वा काङ्क्षन्तं मृत्युमात्मनः । मैथिली भृशसंविग्ना लक्ष्मणं वाक्यमब्रवीत् ।। ७.४७.७ ।।
rudantaṃ prāñjaliṃ dṛṣṭvā kāṅkṣantaṃ mṛtyumātmanaḥ | maithilī bhṛśasaṃvignā lakṣmaṇaṃ vākyamabravīt || 7.47.7 ||

Kanda : Uttara Kanda

Sarga :   47

Shloka :   7

किमिदं नावगच्छामि ब्रूहि तत्त्वेन लक्ष्मण । पश्यामि त्वां न च स्वस्थमपि क्षेमं महीपतेः ।। ७.४७.८ ।।
kimidaṃ nāvagacchāmi brūhi tattvena lakṣmaṇa | paśyāmi tvāṃ na ca svasthamapi kṣemaṃ mahīpateḥ || 7.47.8 ||

Kanda : Uttara Kanda

Sarga :   47

Shloka :   8

शापितो ऽसि नरेन्द्रेण यत्त्वं सन्तापमागतः । तद्ब्रूयाः सन्निधौ मह्यमहमाज्ञापयामि ते ।। ७.४७.९ ।।
śāpito 'si narendreṇa yattvaṃ santāpamāgataḥ | tadbrūyāḥ sannidhau mahyamahamājñāpayāmi te || 7.47.9 ||

Kanda : Uttara Kanda

Sarga :   47

Shloka :   9

वैदेह्या चोद्यमानस्तु लक्ष्मणो दीनचेतनः । अवाङ्मुखो बाष्पकलं वाक्यमेतदुवाच ह ।। ७.४७.१० ।।
vaidehyā codyamānastu lakṣmaṇo dīnacetanaḥ | avāṅmukho bāṣpakalaṃ vākyametaduvāca ha || 7.47.10 ||

Kanda : Uttara Kanda

Sarga :   47

Shloka :   10

श्रुत्वा परिषदो मध्ये ह्यपवादं सुदारुणम् । पुरे जनपदे चैव त्वत्कृते जनकात्मजे । रामः सन्तप्तहृदयो मा निवेद्य गृहं गतः ।। ७.४७.११ ।।
śrutvā pariṣado madhye hyapavādaṃ sudāruṇam | pure janapade caiva tvatkṛte janakātmaje | rāmaḥ santaptahṛdayo mā nivedya gṛhaṃ gataḥ || 7.47.11 ||

Kanda : Uttara Kanda

Sarga :   47

Shloka :   11

न तानि वचनीयानि मया देवि तवाग्रतः । यानि राज्ञा हृदि न्यस्तान्यमर्षात्पृष्ठतः कृतः ।। ७.४७.१२ ।।
na tāni vacanīyāni mayā devi tavāgrataḥ | yāni rājñā hṛdi nyastānyamarṣātpṛṣṭhataḥ kṛtaḥ || 7.47.12 ||

Kanda : Uttara Kanda

Sarga :   47

Shloka :   12

सा त्वं त्यक्ता नृपतिना निर्दोषा मम सन्निधौ । पौरापवादभीतेन ग्राह्यं देवि न ते ऽन्यथा ।। ७.४७.१३ ।।
sā tvaṃ tyaktā nṛpatinā nirdoṣā mama sannidhau | paurāpavādabhītena grāhyaṃ devi na te 'nyathā || 7.47.13 ||

Kanda : Uttara Kanda

Sarga :   47

Shloka :   13

आश्रमान्तेषु च मया त्यक्तव्या त्वं भविष्यसि । राज्ञः शासनमाज्ञाय तवेदं किल दौर्हृदम् ।। ७.४७.१४ ।।
āśramānteṣu ca mayā tyaktavyā tvaṃ bhaviṣyasi | rājñaḥ śāsanamājñāya tavedaṃ kila daurhṛdam || 7.47.14 ||

Kanda : Uttara Kanda

Sarga :   47

Shloka :   14

तदेतज्जाह्नवीतीरे ब्रह्मर्षीणां तपोवनम् । पुण्यं च रमणीयं च मा विषादं कृथाः शुभे ।। ७.४७.१५ ।।
tadetajjāhnavītīre brahmarṣīṇāṃ tapovanam | puṇyaṃ ca ramaṇīyaṃ ca mā viṣādaṃ kṛthāḥ śubhe || 7.47.15 ||

Kanda : Uttara Kanda

Sarga :   47

Shloka :   15

राज्ञो दशरथस्येष्टः पितुर्मे मुनिपुङ्गवः । सखा परमको विप्रो वाल्मीकिः सुमहायशाः ।। ७.४७.१६ ।।
rājño daśarathasyeṣṭaḥ piturme munipuṅgavaḥ | sakhā paramako vipro vālmīkiḥ sumahāyaśāḥ || 7.47.16 ||

Kanda : Uttara Kanda

Sarga :   47

Shloka :   16

पादच्छायामुपागम्य सुखमस्य महात्मनः । उपवासपरैकाग्रा वस त्वं जनकात्मजे ।। ७.४७.१७ ।।
pādacchāyāmupāgamya sukhamasya mahātmanaḥ | upavāsaparaikāgrā vasa tvaṃ janakātmaje || 7.47.17 ||

Kanda : Uttara Kanda

Sarga :   47

Shloka :   17

पतिव्रतात्वमास्थाय रामं कृत्वा सदा हृदि । श्रेयस्ते परमं देवि तथा कृत्वा भविष्यति ।। ७.४७.१८ ।।
pativratātvamāsthāya rāmaṃ kṛtvā sadā hṛdi | śreyaste paramaṃ devi tathā kṛtvā bhaviṣyati || 7.47.18 ||

Kanda : Uttara Kanda

Sarga :   47

Shloka :   18

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तचत्वारिंशः सर्गः ।। ४७ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe saptacatvāriṃśaḥ sargaḥ || 47 ||

Kanda : Uttara Kanda

Sarga :   47

Shloka :   19

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In