अहं त्यक्ता त्वया वीर अयशोभीरुणा जने । यच्च ते वचनीयं स्यादपवादसमुत्थितम् । मया च परिहर्तव्यं त्वं हि मे परमा गतिः ॥ ७.४८.१३ ॥
PADACHEDA
अहम् त्यक्ता त्वया वीर अयशः-भीरुणा जने । यत् च ते वचनीयम् स्यात् अपवाद-समुत्थितम् । मया च परिहर्तव्यम् त्वम् हि मे परमा गतिः ॥ ७।४८।१३ ॥
TRANSLITERATION
aham tyaktā tvayā vīra ayaśaḥ-bhīruṇā jane . yat ca te vacanīyam syāt apavāda-samutthitam . mayā ca parihartavyam tvam hi me paramā gatiḥ .. 7.48.13 ..