अहं त्यक्ता त्वया वीर अयशोभीरुणा जने । यच्च ते वचनीयं स्यादपवादसमुत्थितम् । मया च परिहर्तव्यं त्वं हि मे परमा गतिः ॥ ७.४८.१३ ॥
PADACHEDA
अहम् त्यक्ता त्वया वीर अयशः-भीरुणा जने । यत् च ते वचनीयम् स्यात् अपवाद-समुत्थितम् । मया च परिहर्तव्यम् त्वम् हि मे परमा गतिः ॥ ७।४८।१३ ॥
TRANSLITERATION
aham tyaktā tvayā vīra ayaśaḥ-bhīruṇā jane . yat ca te vacanīyam syāt apavāda-samutthitam . mayā ca parihartavyam tvam hi me paramā gatiḥ .. 7.48.13 ..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.