This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 48

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
लक्ष्मणस्य वचः श्रुत्वा दारुणं जनकात्मजा । परं विषादमागम्य वैदेही निपपात ह ।। ७.४८.१ ।।
lakṣmaṇasya vacaḥ śrutvā dāruṇaṃ janakātmajā | paraṃ viṣādamāgamya vaidehī nipapāta ha || 7.48.1 ||
सा मुहूर्तमिवासञ्ज्ञा बाष्पपर्याकुलेक्षणा । लक्ष्मणं दीनया वाचा उवाच जनकात्मजा ।। ७.४८.२ ।।
sā muhūrtamivāsañjñā bāṣpaparyākulekṣaṇā | lakṣmaṇaṃ dīnayā vācā uvāca janakātmajā || 7.48.2 ||
मामिकेयं तनुर्नूनं सृष्टा दुःखाय लक्ष्मण । धात्रा यस्यास्तथा मे ऽद्य दुःखमूर्तिः प्रदृश्यते ।। ७.४८.३ ।।
māmikeyaṃ tanurnūnaṃ sṛṣṭā duḥkhāya lakṣmaṇa | dhātrā yasyāstathā me 'dya duḥkhamūrtiḥ pradṛśyate || 7.48.3 ||
किं नु पापं कृतं पूर्वं को वा दारैर्वियोजितः । या ऽहं शुद्धसमाचारा त्यक्ता नृपतिना सती ।। ७.४८.४ ।।
kiṃ nu pāpaṃ kṛtaṃ pūrvaṃ ko vā dārairviyojitaḥ | yā 'haṃ śuddhasamācārā tyaktā nṛpatinā satī || 7.48.4 ||
पुरा ऽहमाश्रमे वासं रामपादानुवर्तिनी । अनुरुध्यापि सौमित्रे दुःखे च परिवर्तिनी ।। ७.४८.५ ।।
purā 'hamāśrame vāsaṃ rāmapādānuvartinī | anurudhyāpi saumitre duḥkhe ca parivartinī || 7.48.5 ||
सा कथं ह्याश्रमे सौम्य वत्स्यामि विजनीकृता । आख्यास्यामि च कस्याहं दुःखं दुःखपरायणा ।। ७.४८.६ ।।
sā kathaṃ hyāśrame saumya vatsyāmi vijanīkṛtā | ākhyāsyāmi ca kasyāhaṃ duḥkhaṃ duḥkhaparāyaṇā || 7.48.6 ||
किं नु वक्ष्यामि मुनिषु कर्म वा सत्कृतं च किम् । कस्मिंश्चित् कारणे त्यक्ता राघवेण महात्मना ।। ७.४८.७ ।।
kiṃ nu vakṣyāmi muniṣu karma vā satkṛtaṃ ca kim | kasmiṃścit kāraṇe tyaktā rāghaveṇa mahātmanā || 7.48.7 ||
न खल्वद्यैव सौमित्रे जीवितं जाह्नवीजले । त्यजेयं राजवंशस्तु भर्तुर्मे परिहास्यते ।। ७.४८.८ ।।
na khalvadyaiva saumitre jīvitaṃ jāhnavījale | tyajeyaṃ rājavaṃśastu bharturme parihāsyate || 7.48.8 ||
यथाज्ञं कुरु सोमित्रे त्यज मां दुःखभागिनीम् । निदेशे स्थीयतां राज्ञः शृणु चेदं वचो मम ।। ७.४८.९ ।।
yathājñaṃ kuru somitre tyaja māṃ duḥkhabhāginīm | nideśe sthīyatāṃ rājñaḥ śṛṇu cedaṃ vaco mama || 7.48.9 ||
श्वश्रूणामविशेषेण प्राञ्जलिप्रग्रहेण च । शिरसा ऽ ऽवन्द्य चरणौ कुशलं ब्रूहि पार्थिवम् ।। ७.४८.१० ।।
śvaśrūṇāmaviśeṣeṇa prāñjalipragraheṇa ca | śirasā ' 'vandya caraṇau kuśalaṃ brūhi pārthivam || 7.48.10 ||
शिरसा ऽभिनतो ब्रूयाः सर्वासामेव लक्ष्मण । वक्तव्यश्चापि नृपतिर्धर्मेषु सुसमाहितः ।। ७.४८.११ ।।
śirasā 'bhinato brūyāḥ sarvāsāmeva lakṣmaṇa | vaktavyaścāpi nṛpatirdharmeṣu susamāhitaḥ || 7.48.11 ||
जानासि च यथा शुद्धा सीता तत्त्वेन राघव । भक्त्या च परया युक्ता हिता च तव नित्यशः ।। ७.४८.१२ ।।
jānāsi ca yathā śuddhā sītā tattvena rāghava | bhaktyā ca parayā yuktā hitā ca tava nityaśaḥ || 7.48.12 ||
अहं त्यक्ता त्वया वीर अयशोभीरुणा जने । यच्च ते वचनीयं स्यादपवादसमुत्थितम् । मया च परिहर्तव्यं त्वं हि मे परमा गतिः ।। ७.४८.१३ ।।
ahaṃ tyaktā tvayā vīra ayaśobhīruṇā jane | yacca te vacanīyaṃ syādapavādasamutthitam | mayā ca parihartavyaṃ tvaṃ hi me paramā gatiḥ || 7.48.13 ||
वक्तव्यश्चेति नृपतिर्धमेण सुसमाहितः । यथा भ्रातृषु वर्तेथास्तथा पौरेषु नित्यदा ।। ७.४८.१४ ।।
vaktavyaśceti nṛpatirdhameṇa susamāhitaḥ | yathā bhrātṛṣu vartethāstathā paureṣu nityadā || 7.48.14 ||
परमो ह्येष धर्मस्ते तस्मात्कीर्तिरनुत्तमा ।। ७.४८.१५ ।।
paramo hyeṣa dharmaste tasmātkīrtiranuttamā || 7.48.15 ||
यत्तु पौरजनो राजन्धर्मेण समवाप्नुयात् । अहं तु नानुशोचामि स्वशरीरं नरर्षभ ।। ७.४८.१६ ।।
yattu paurajano rājandharmeṇa samavāpnuyāt | ahaṃ tu nānuśocāmi svaśarīraṃ nararṣabha || 7.48.16 ||
यथापवादं पौराणां तथैव रघुनन्दन । पतिर्हि देवता नार्याः पतिर्बन्धुः पतिर्गुरुः ।। ७.४८.१७ ।।
yathāpavādaṃ paurāṇāṃ tathaiva raghunandana | patirhi devatā nāryāḥ patirbandhuḥ patirguruḥ || 7.48.17 ||
प्राणैरपि प्रियं तस्माद्भर्तुः कार्यं विशेषतः । इति मद्वचनाद्रामो वक्तव्यो मम सङ्ग्रहः । निरीक्ष्य मा ऽद्य गच्छ त्वमृतुकालातिवर्तिनीम् ।। ७.४८.१८ ।।
prāṇairapi priyaṃ tasmādbhartuḥ kāryaṃ viśeṣataḥ | iti madvacanādrāmo vaktavyo mama saṅgrahaḥ | nirīkṣya mā 'dya gaccha tvamṛtukālātivartinīm || 7.48.18 ||
एवं ब्रुवन्त्यां सीतायां लक्ष्मणो दीनचेतनः । शिरसा ऽ ऽवन्द्य धरणीं व्याहर्तुं न शशाक ह ।। ७.४८.१९ ।।
evaṃ bruvantyāṃ sītāyāṃ lakṣmaṇo dīnacetanaḥ | śirasā ' 'vandya dharaṇīṃ vyāhartuṃ na śaśāka ha || 7.48.19 ||
प्रदक्षिणं च तां कृत्वा रुदन्नेव महास्वनः । ध्यात्वा मुहूर्तं तामाह किं मां वक्ष्यसि शोभने ।। ७.४८.२० ।।
pradakṣiṇaṃ ca tāṃ kṛtvā rudanneva mahāsvanaḥ | dhyātvā muhūrtaṃ tāmāha kiṃ māṃ vakṣyasi śobhane || 7.48.20 ||
दृष्टपूर्वं न ते रूपं पादौ दृष्टौ तवानघे । कथमत्र हि पश्यामि रामेण रहितां वने ।। ७.४८.२१ ।।
dṛṣṭapūrvaṃ na te rūpaṃ pādau dṛṣṭau tavānaghe | kathamatra hi paśyāmi rāmeṇa rahitāṃ vane || 7.48.21 ||
इत्युक्त्वा तां नमस्कृत्य पुनर्नावमुपारुहत् । आरुह्य च पुनर्नावं नाविकं चाभ्यचोदयत् ।। ७.४८.२२ ।।
ityuktvā tāṃ namaskṛtya punarnāvamupāruhat | āruhya ca punarnāvaṃ nāvikaṃ cābhyacodayat || 7.48.22 ||
स गत्वा चोत्तरं तीरं शोकभारसमन्वितः । सम्मूढ इव दुःखेन रथमध्यारुहद्द्रुतम् ।। ७.४८.२३ ।।
sa gatvā cottaraṃ tīraṃ śokabhārasamanvitaḥ | sammūḍha iva duḥkhena rathamadhyāruhaddrutam || 7.48.23 ||
मुहुर्मुहुः परावृत्य दृष्ट्वा सीतामनाथवत् । चेष्टन्तीं परतीरस्थां लक्ष्मणः प्रययावथ ।। ७.४८.२४ ।।
muhurmuhuḥ parāvṛtya dṛṣṭvā sītāmanāthavat | ceṣṭantīṃ paratīrasthāṃ lakṣmaṇaḥ prayayāvatha || 7.48.24 ||
दूरस्थं रथमालोक्य लक्ष्मणं च मुहूर्मुहुः । निरीक्षमाणां तूद्विग्नां सीतां शोकः समाविशत् ।। ७.४८.२५ ।।
dūrasthaṃ rathamālokya lakṣmaṇaṃ ca muhūrmuhuḥ | nirīkṣamāṇāṃ tūdvignāṃ sītāṃ śokaḥ samāviśat || 7.48.25 ||
सा दुःखभारावनता यशस्विनी यशोधना नाथमपश्यती सती । रुरोद सा बर्हिणनादिते वने महास्वनं दुःखपरायणा सती ।। ७.४८.२६ ।।
sā duḥkhabhārāvanatā yaśasvinī yaśodhanā nāthamapaśyatī satī | ruroda sā barhiṇanādite vane mahāsvanaṃ duḥkhaparāyaṇā satī || 7.48.26 ||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टचत्वारिंशः सर्गः ।। ४८ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe 'ṣṭacatvāriṃśaḥ sargaḥ || 48 ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In