This overlay will guide you through the buttons:

| |
|
सीतां तु रुदतीं दृष्ट्वा ते तत्र मुनिदारकाः । प्राद्रवन्यत्र भगवानास्ते वाल्मीकिरुग्रधीः ॥ ७.४९.१ ॥
sītāṃ tu rudatīṃ dṛṣṭvā te tatra munidārakāḥ . prādravanyatra bhagavānāste vālmīkirugradhīḥ .. 7.49.1 ..
अभिवाद्य मुनेः पादौ मुनिपुत्रा महर्षये । सर्वं निवेदयामासुस्तस्यास्तु रुदितस्वनम् ॥ ७.४९.२ ॥
abhivādya muneḥ pādau muniputrā maharṣaye . sarvaṃ nivedayāmāsustasyāstu ruditasvanam .. 7.49.2 ..
अदृष्टपूर्वा भगवन्कस्याप्येषा महात्मनः । पत्नी श्रीरिव सम्मोहाद्विरौति विकृतानना ॥ ७.४९.३ ॥
adṛṣṭapūrvā bhagavankasyāpyeṣā mahātmanaḥ . patnī śrīriva sammohādvirauti vikṛtānanā .. 7.49.3 ..
भगवन्साधु पश्य त्वं देवतामिव खाच्च्युताम् । नद्यास्तु तीरे भगवन्वरस्त्री कापि दुःखिता ॥ ७.४९.४ ॥
bhagavansādhu paśya tvaṃ devatāmiva khāccyutām . nadyāstu tīre bhagavanvarastrī kāpi duḥkhitā .. 7.49.4 ..
दृष्टास्माभिः प्ररुदिता दृढं शोकपरायणा । अनर्हा दुःखशोकाभ्यामेकां दीनां ह्यनाथवत् ॥ ७.४९.५ ॥
dṛṣṭāsmābhiḥ praruditā dṛḍhaṃ śokaparāyaṇā . anarhā duḥkhaśokābhyāmekāṃ dīnāṃ hyanāthavat .. 7.49.5 ..
न ह्येनां मानुषीं विद्मः सत्क्रिया ऽस्याः प्रयुज्यताम् । आश्रमस्याविदूरे च त्वामियं शरणं गता ॥ ७.४९.६ ॥
na hyenāṃ mānuṣīṃ vidmaḥ satkriyā 'syāḥ prayujyatām . āśramasyāvidūre ca tvāmiyaṃ śaraṇaṃ gatā .. 7.49.6 ..
त्रातारमिच्छते साध्वी भगवंस्त्रातुमर्हसि । तेषां तु वचनं श्रुत्वा बुद्ध्या निश्चित्य धर्मवित् । तपसा लब्धचक्षुष्मान् प्राद्रवद्यत्र मैथिली ॥ ७.४९.७ ॥
trātāramicchate sādhvī bhagavaṃstrātumarhasi . teṣāṃ tu vacanaṃ śrutvā buddhyā niścitya dharmavit . tapasā labdhacakṣuṣmān prādravadyatra maithilī .. 7.49.7 ..
तं प्रयान्तमभिप्रेत्य शिष्या ह्येनं महामतिम् । तं तु देशमभि प्रेत्य किञ्चित्पद्भ्यां महामतिः ॥ ७.४९.८ ॥
taṃ prayāntamabhipretya śiṣyā hyenaṃ mahāmatim . taṃ tu deśamabhi pretya kiñcitpadbhyāṃ mahāmatiḥ .. 7.49.8 ..
अर्घ्यमादाय रुचिरं जाह्नवीतीरमागमत् । ददर्श राघवस्येष्टां सीतां पत्नीमनाथवत् ॥ ७.४९.९ ॥
arghyamādāya ruciraṃ jāhnavītīramāgamat . dadarśa rāghavasyeṣṭāṃ sītāṃ patnīmanāthavat .. 7.49.9 ..
तां सीतां शोकभारार्तां वाल्मीकिर्मुनिपुङ्गवः । उवाच मधुरां वाणीं ह्लादयन्निव तेजसा ॥ ७.४९.१० ॥
tāṃ sītāṃ śokabhārārtāṃ vālmīkirmunipuṅgavaḥ . uvāca madhurāṃ vāṇīṃ hlādayanniva tejasā .. 7.49.10 ..
स्नुषा दशरथस्य त्वं रामस्य महिषी प्रिया । जनकस्य सुता राज्ञः स्वागतं ते पतिव्रते ॥ ७.४९.११ ॥
snuṣā daśarathasya tvaṃ rāmasya mahiṣī priyā . janakasya sutā rājñaḥ svāgataṃ te pativrate .. 7.49.11 ..
आयान्ती चासि विज्ञाता मया धर्मसमाधिना । कारणं चैव सर्वं मे हृदयेनोपलक्षितम् ॥ ७.४९.१२ ॥
āyāntī cāsi vijñātā mayā dharmasamādhinā . kāraṇaṃ caiva sarvaṃ me hṛdayenopalakṣitam .. 7.49.12 ..
तव चैव महाभागे विदितं मम तत्त्वतः । सर्वं च विदितं मह्यं त्रैलोक्ये यद्धि वर्तते ॥ ७.४९.१३ ॥
tava caiva mahābhāge viditaṃ mama tattvataḥ . sarvaṃ ca viditaṃ mahyaṃ trailokye yaddhi vartate .. 7.49.13 ..
अपापां वेद्मि सीते त्वां तपोलब्धेन चक्षुषा । विस्रब्धा भव वैदेहि साम्प्रतं मयि वर्तसे ॥ ७.४९.१४ ॥
apāpāṃ vedmi sīte tvāṃ tapolabdhena cakṣuṣā . visrabdhā bhava vaidehi sāmprataṃ mayi vartase .. 7.49.14 ..
आश्रमस्याविदूरे मे तापस्यस्तपसि स्थिताः । तास्त्वां वत्से यथा वत्सं पालयिष्यन्ति नित्यशः ॥ ७.४९.१५ ॥
āśramasyāvidūre me tāpasyastapasi sthitāḥ . tāstvāṃ vatse yathā vatsaṃ pālayiṣyanti nityaśaḥ .. 7.49.15 ..
इदमर्ध्यं प्रतीच्छ त्वं विस्रब्धा विगतज्वरा । यथा स्वगृहमभ्येत्य विषादं चैव मा कृथाः ॥ ७.४९.१६ ॥
idamardhyaṃ pratīccha tvaṃ visrabdhā vigatajvarā . yathā svagṛhamabhyetya viṣādaṃ caiva mā kṛthāḥ .. 7.49.16 ..
श्रुत्वा तु भाषितं सीता मुनेः परममद्भुतम् । शिरसा ऽ ऽवन्द्य चरणौ तथेत्याह कृताञ्जलिः ॥ ७.४९.१७ ॥
śrutvā tu bhāṣitaṃ sītā muneḥ paramamadbhutam . śirasā ' 'vandya caraṇau tathetyāha kṛtāñjaliḥ .. 7.49.17 ..
तं प्रयान्तं मुनिं सीता प्राञ्जलिः पृष्ठतो ऽन्वगात् ॥ ७.४९.१८ ॥
taṃ prayāntaṃ muniṃ sītā prāñjaliḥ pṛṣṭhato 'nvagāt .. 7.49.18 ..
तं दृष्ट्वा मुनिमायान्तं वैदेह्या मुनिपत्नयः । उपाजग्मुर्मुदा युक्ता वचनं चेदमब्रुवन् ॥ ७.४९.१९ ॥
taṃ dṛṣṭvā munimāyāntaṃ vaidehyā munipatnayaḥ . upājagmurmudā yuktā vacanaṃ cedamabruvan .. 7.49.19 ..
स्वागतं ते मुनिश्रेष्ठ चिरस्यागमनं च ते । अभिवादयामस्त्वां सर्वा उच्यतां कि च कुर्महे ॥ ७.४९.२० ॥
svāgataṃ te muniśreṣṭha cirasyāgamanaṃ ca te . abhivādayāmastvāṃ sarvā ucyatāṃ ki ca kurmahe .. 7.49.20 ..
तासां तद्वचनं श्रुत्वा वाल्मीकिरिदमब्रवीत् । सीतेयं समनुप्राप्ता पत्नी रामस्य धीमतः ॥ ७.४९.२१ ॥
tāsāṃ tadvacanaṃ śrutvā vālmīkiridamabravīt . sīteyaṃ samanuprāptā patnī rāmasya dhīmataḥ .. 7.49.21 ..
स्नुषा दशरथस्यैषा जनकस्य सुता सती । अपापा पतिना त्यक्ता परिपाल्या मया सदा ॥ ७.४९.२२ ॥
snuṣā daśarathasyaiṣā janakasya sutā satī . apāpā patinā tyaktā paripālyā mayā sadā .. 7.49.22 ..
इमां भवन्त्यः(?) पश्यन्तु स्नेहेन परमेण हि । गौरवान्मम वाक्याच्च पूज्या वो ऽस्तु विशेषतः ॥ ७.४९.२३ ॥
imāṃ bhavantyaḥ(?) paśyantu snehena parameṇa hi . gauravānmama vākyācca pūjyā vo 'stu viśeṣataḥ .. 7.49.23 ..
मुहुर्मुहुश्च वैदेहीं प्रणिधाय महायशाः । स्वमाश्रमं शिष्यवृतः पुनरायान्महातपाः ॥ ७.४९.२४ ॥
muhurmuhuśca vaidehīṃ praṇidhāya mahāyaśāḥ . svamāśramaṃ śiṣyavṛtaḥ punarāyānmahātapāḥ .. 7.49.24 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोनपञ्चाशः सर्गः ॥ ४९ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ekonapañcāśaḥ sargaḥ .. 49 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In