This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 49

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
सीतां तु रुदतीं दृष्ट्वा ते तत्र मुनिदारकाः । प्राद्रवन्यत्र भगवानास्ते वाल्मीकिरुग्रधीः ।। ७.४९.१ ।।
sītāṃ tu rudatīṃ dṛṣṭvā te tatra munidārakāḥ | prādravanyatra bhagavānāste vālmīkirugradhīḥ || 7.49.1 ||

Kanda : Uttara Kanda

Sarga :   49

Shloka :   1

अभिवाद्य मुनेः पादौ मुनिपुत्रा महर्षये । सर्वं निवेदयामासुस्तस्यास्तु रुदितस्वनम् ।। ७.४९.२ ।।
abhivādya muneḥ pādau muniputrā maharṣaye | sarvaṃ nivedayāmāsustasyāstu ruditasvanam || 7.49.2 ||

Kanda : Uttara Kanda

Sarga :   49

Shloka :   2

अदृष्टपूर्वा भगवन्कस्याप्येषा महात्मनः । पत्नी श्रीरिव सम्मोहाद्विरौति विकृतानना ।। ७.४९.३ ।।
adṛṣṭapūrvā bhagavankasyāpyeṣā mahātmanaḥ | patnī śrīriva sammohādvirauti vikṛtānanā || 7.49.3 ||

Kanda : Uttara Kanda

Sarga :   49

Shloka :   3

भगवन्साधु पश्य त्वं देवतामिव खाच्च्युताम् । नद्यास्तु तीरे भगवन्वरस्त्री कापि दुःखिता ।। ७.४९.४ ।।
bhagavansādhu paśya tvaṃ devatāmiva khāccyutām | nadyāstu tīre bhagavanvarastrī kāpi duḥkhitā || 7.49.4 ||

Kanda : Uttara Kanda

Sarga :   49

Shloka :   4

दृष्टास्माभिः प्ररुदिता दृढं शोकपरायणा । अनर्हा दुःखशोकाभ्यामेकां दीनां ह्यनाथवत् ।। ७.४९.५ ।।
dṛṣṭāsmābhiḥ praruditā dṛḍhaṃ śokaparāyaṇā | anarhā duḥkhaśokābhyāmekāṃ dīnāṃ hyanāthavat || 7.49.5 ||

Kanda : Uttara Kanda

Sarga :   49

Shloka :   5

न ह्येनां मानुषीं विद्मः सत्क्रिया ऽस्याः प्रयुज्यताम् । आश्रमस्याविदूरे च त्वामियं शरणं गता ।। ७.४९.६ ।।
na hyenāṃ mānuṣīṃ vidmaḥ satkriyā 'syāḥ prayujyatām | āśramasyāvidūre ca tvāmiyaṃ śaraṇaṃ gatā || 7.49.6 ||

Kanda : Uttara Kanda

Sarga :   49

Shloka :   6

त्रातारमिच्छते साध्वी भगवंस्त्रातुमर्हसि । तेषां तु वचनं श्रुत्वा बुद्ध्या निश्चित्य धर्मवित् । तपसा लब्धचक्षुष्मान् प्राद्रवद्यत्र मैथिली ।। ७.४९.७ ।।
trātāramicchate sādhvī bhagavaṃstrātumarhasi | teṣāṃ tu vacanaṃ śrutvā buddhyā niścitya dharmavit | tapasā labdhacakṣuṣmān prādravadyatra maithilī || 7.49.7 ||

Kanda : Uttara Kanda

Sarga :   49

Shloka :   7

तं प्रयान्तमभिप्रेत्य शिष्या ह्येनं महामतिम् । तं तु देशमभि प्रेत्य किञ्चित्पद्भ्यां महामतिः ।। ७.४९.८ ।।
taṃ prayāntamabhipretya śiṣyā hyenaṃ mahāmatim | taṃ tu deśamabhi pretya kiñcitpadbhyāṃ mahāmatiḥ || 7.49.8 ||

Kanda : Uttara Kanda

Sarga :   49

Shloka :   8

अर्घ्यमादाय रुचिरं जाह्नवीतीरमागमत् । ददर्श राघवस्येष्टां सीतां पत्नीमनाथवत् ।। ७.४९.९ ।।
arghyamādāya ruciraṃ jāhnavītīramāgamat | dadarśa rāghavasyeṣṭāṃ sītāṃ patnīmanāthavat || 7.49.9 ||

Kanda : Uttara Kanda

Sarga :   49

Shloka :   9

तां सीतां शोकभारार्तां वाल्मीकिर्मुनिपुङ्गवः । उवाच मधुरां वाणीं ह्लादयन्निव तेजसा ।। ७.४९.१० ।।
tāṃ sītāṃ śokabhārārtāṃ vālmīkirmunipuṅgavaḥ | uvāca madhurāṃ vāṇīṃ hlādayanniva tejasā || 7.49.10 ||

Kanda : Uttara Kanda

Sarga :   49

Shloka :   10

स्नुषा दशरथस्य त्वं रामस्य महिषी प्रिया । जनकस्य सुता राज्ञः स्वागतं ते पतिव्रते ।। ७.४९.११ ।।
snuṣā daśarathasya tvaṃ rāmasya mahiṣī priyā | janakasya sutā rājñaḥ svāgataṃ te pativrate || 7.49.11 ||

Kanda : Uttara Kanda

Sarga :   49

Shloka :   11

आयान्ती चासि विज्ञाता मया धर्मसमाधिना । कारणं चैव सर्वं मे हृदयेनोपलक्षितम् ।। ७.४९.१२ ।।
āyāntī cāsi vijñātā mayā dharmasamādhinā | kāraṇaṃ caiva sarvaṃ me hṛdayenopalakṣitam || 7.49.12 ||

Kanda : Uttara Kanda

Sarga :   49

Shloka :   12

तव चैव महाभागे विदितं मम तत्त्वतः । सर्वं च विदितं मह्यं त्रैलोक्ये यद्धि वर्तते ।। ७.४९.१३ ।।
tava caiva mahābhāge viditaṃ mama tattvataḥ | sarvaṃ ca viditaṃ mahyaṃ trailokye yaddhi vartate || 7.49.13 ||

Kanda : Uttara Kanda

Sarga :   49

Shloka :   13

अपापां वेद्मि सीते त्वां तपोलब्धेन चक्षुषा । विस्रब्धा भव वैदेहि साम्प्रतं मयि वर्तसे ।। ७.४९.१४ ।।
apāpāṃ vedmi sīte tvāṃ tapolabdhena cakṣuṣā | visrabdhā bhava vaidehi sāmprataṃ mayi vartase || 7.49.14 ||

Kanda : Uttara Kanda

Sarga :   49

Shloka :   14

आश्रमस्याविदूरे मे तापस्यस्तपसि स्थिताः । तास्त्वां वत्से यथा वत्सं पालयिष्यन्ति नित्यशः ।। ७.४९.१५ ।।
āśramasyāvidūre me tāpasyastapasi sthitāḥ | tāstvāṃ vatse yathā vatsaṃ pālayiṣyanti nityaśaḥ || 7.49.15 ||

Kanda : Uttara Kanda

Sarga :   49

Shloka :   15

इदमर्ध्यं प्रतीच्छ त्वं विस्रब्धा विगतज्वरा । यथा स्वगृहमभ्येत्य विषादं चैव मा कृथाः ।। ७.४९.१६ ।।
idamardhyaṃ pratīccha tvaṃ visrabdhā vigatajvarā | yathā svagṛhamabhyetya viṣādaṃ caiva mā kṛthāḥ || 7.49.16 ||

Kanda : Uttara Kanda

Sarga :   49

Shloka :   16

श्रुत्वा तु भाषितं सीता मुनेः परममद्भुतम् । शिरसा ऽ ऽवन्द्य चरणौ तथेत्याह कृताञ्जलिः ।। ७.४९.१७ ।।
śrutvā tu bhāṣitaṃ sītā muneḥ paramamadbhutam | śirasā ' 'vandya caraṇau tathetyāha kṛtāñjaliḥ || 7.49.17 ||

Kanda : Uttara Kanda

Sarga :   49

Shloka :   17

तं प्रयान्तं मुनिं सीता प्राञ्जलिः पृष्ठतो ऽन्वगात् ।। ७.४९.१८ ।।
taṃ prayāntaṃ muniṃ sītā prāñjaliḥ pṛṣṭhato 'nvagāt || 7.49.18 ||

Kanda : Uttara Kanda

Sarga :   49

Shloka :   18

तं दृष्ट्वा मुनिमायान्तं वैदेह्या मुनिपत्नयः । उपाजग्मुर्मुदा युक्ता वचनं चेदमब्रुवन् ।। ७.४९.१९ ।।
taṃ dṛṣṭvā munimāyāntaṃ vaidehyā munipatnayaḥ | upājagmurmudā yuktā vacanaṃ cedamabruvan || 7.49.19 ||

Kanda : Uttara Kanda

Sarga :   49

Shloka :   19

स्वागतं ते मुनिश्रेष्ठ चिरस्यागमनं च ते । अभिवादयामस्त्वां सर्वा उच्यतां कि च कुर्महे ।। ७.४९.२० ।।
svāgataṃ te muniśreṣṭha cirasyāgamanaṃ ca te | abhivādayāmastvāṃ sarvā ucyatāṃ ki ca kurmahe || 7.49.20 ||

Kanda : Uttara Kanda

Sarga :   49

Shloka :   20

तासां तद्वचनं श्रुत्वा वाल्मीकिरिदमब्रवीत् । सीतेयं समनुप्राप्ता पत्नी रामस्य धीमतः ।। ७.४९.२१ ।।
tāsāṃ tadvacanaṃ śrutvā vālmīkiridamabravīt | sīteyaṃ samanuprāptā patnī rāmasya dhīmataḥ || 7.49.21 ||

Kanda : Uttara Kanda

Sarga :   49

Shloka :   21

स्नुषा दशरथस्यैषा जनकस्य सुता सती । अपापा पतिना त्यक्ता परिपाल्या मया सदा ।। ७.४९.२२ ।।
snuṣā daśarathasyaiṣā janakasya sutā satī | apāpā patinā tyaktā paripālyā mayā sadā || 7.49.22 ||

Kanda : Uttara Kanda

Sarga :   49

Shloka :   22

इमां भवन्त्यः(?) पश्यन्तु स्नेहेन परमेण हि । गौरवान्मम वाक्याच्च पूज्या वो ऽस्तु विशेषतः ।। ७.४९.२३ ।।
imāṃ bhavantyaḥ(?) paśyantu snehena parameṇa hi | gauravānmama vākyācca pūjyā vo 'stu viśeṣataḥ || 7.49.23 ||

Kanda : Uttara Kanda

Sarga :   49

Shloka :   23

मुहुर्मुहुश्च वैदेहीं प्रणिधाय महायशाः । स्वमाश्रमं शिष्यवृतः पुनरायान्महातपाः ।। ७.४९.२४ ।।
muhurmuhuśca vaidehīṃ praṇidhāya mahāyaśāḥ | svamāśramaṃ śiṣyavṛtaḥ punarāyānmahātapāḥ || 7.49.24 ||

Kanda : Uttara Kanda

Sarga :   49

Shloka :   24

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोनपञ्चाशः सर्गः ।। ४९ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ekonapañcāśaḥ sargaḥ || 49 ||

Kanda : Uttara Kanda

Sarga :   49

Shloka :   25

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In