This overlay will guide you through the buttons:

| |
|
सुकेशं धार्मिकं दृष्ट्वा वरलब्धं च राक्षसम् । ग्रामणीर्नाम गन्धर्वो विश्वावसुसमप्रभः ॥ ७.५.१ ॥
sukeśaṃ dhārmikaṃ dṛṣṭvā varalabdhaṃ ca rākṣasam . grāmaṇīrnāma gandharvo viśvāvasusamaprabhaḥ .. 7.5.1 ..
तस्य देववती नाम द्वितीया श्रीरिवात्मजा । त्रिषु लोकेषु विख्याता रूपयौवनशालिनी । तां सुकेशाय धर्मेण ददौ रक्षःश्रियं यथा ॥ ७.५.२ ॥
tasya devavatī nāma dvitīyā śrīrivātmajā . triṣu lokeṣu vikhyātā rūpayauvanaśālinī . tāṃ sukeśāya dharmeṇa dadau rakṣaḥśriyaṃ yathā .. 7.5.2 ..
वरदानकृतैश्वर्यं सा तं प्राप्य पतिं प्रियम् । आसीद्देववती तुष्टा धनं प्राप्येव निर्धनः ॥ ७.५.३ ॥
varadānakṛtaiśvaryaṃ sā taṃ prāpya patiṃ priyam . āsīddevavatī tuṣṭā dhanaṃ prāpyeva nirdhanaḥ .. 7.5.3 ..
स तया सह संयुक्तो रराज रजनीचरः । अञ्जनादभिनिष्क्रान्तः करेण्वेव महागजः ॥ ७.५.४ ॥
sa tayā saha saṃyukto rarāja rajanīcaraḥ . añjanādabhiniṣkrāntaḥ kareṇveva mahāgajaḥ .. 7.5.4 ..
देववत्यां सुकेशस्तु जनयामास राघव ॥ ७.५.५ ॥
devavatyāṃ sukeśastu janayāmāsa rāghava .. 7.5.5 ..
त्रीन् पुत्रान् जनयामास त्रेताग्निसमविग्रहान् । माल्यवन्तं सुमालिं च मालिं च बलिनां वरम् । त्रींस्त्रिनेत्रसमान्पुत्रान्राक्षसान्राक्षसाधिपः ॥ ७.५.६ ॥
trīn putrān janayāmāsa tretāgnisamavigrahān . mālyavantaṃ sumāliṃ ca māliṃ ca balināṃ varam . trīṃstrinetrasamānputrānrākṣasānrākṣasādhipaḥ .. 7.5.6 ..
त्रयो लोका इवाव्यग्राः स्थितास्त्रय इवाग्नयः । त्रयो मन्त्रा इवात्युग्रास्त्रयो घोरा इवामयाः ॥ ७.५.७ ॥
trayo lokā ivāvyagrāḥ sthitāstraya ivāgnayaḥ . trayo mantrā ivātyugrāstrayo ghorā ivāmayāḥ .. 7.5.7 ..
त्रयः सुकेशस्य सुतास्त्रेताग्निसमतेजसः । विवृद्धिमगमंस्तत्र व्याधयोपेक्षिता इव ॥ ७.५.८ ॥
trayaḥ sukeśasya sutāstretāgnisamatejasaḥ . vivṛddhimagamaṃstatra vyādhayopekṣitā iva .. 7.5.8 ..
वरप्राप्तिं पितुस्ते तु ज्ञात्वेश्वरतपोबलात् । तपस्तप्तुं गता मेरुं भ्रातरः कृतनिश्चयाः ॥ ७.५.९ ॥
varaprāptiṃ pituste tu jñātveśvaratapobalāt . tapastaptuṃ gatā meruṃ bhrātaraḥ kṛtaniścayāḥ .. 7.5.9 ..
प्रगृह्य नियमान्घोरान्राक्षसा नृपसत्तम । विचेरुस्ते तपो घोरं सर्वभूतभयावहम् ॥ ७.५.१० ॥
pragṛhya niyamānghorānrākṣasā nṛpasattama . viceruste tapo ghoraṃ sarvabhūtabhayāvaham .. 7.5.10 ..
सत्यार्जवशमोपेतैस्तपोभिरतिदुष्करैः । सन्तापयन्तस्त्रील्लोँकान्सदेवासुरमानुषान् ॥ ७.५.११ ॥
satyārjavaśamopetaistapobhiratiduṣkaraiḥ . santāpayantastrīllom̐kānsadevāsuramānuṣān .. 7.5.11 ..
ततो विभुश्चतुर्वक्त्रो विमानवरमास्थितः । सुकेशपुत्रानामन्त्र्य वरदो ऽस्मीत्यभाषत ॥ ७.५.१२ ॥
tato vibhuścaturvaktro vimānavaramāsthitaḥ . sukeśaputrānāmantrya varado 'smītyabhāṣata .. 7.5.12 ..
ब्रह्माणं वरदं ज्ञात्वा सेन्द्रैर्देवगणैर्वृतम् । ऊचुः प्राञ्जलयः सर्वे वेपमाना इव द्रुमाः ॥ ७.५.१३ ॥
brahmāṇaṃ varadaṃ jñātvā sendrairdevagaṇairvṛtam . ūcuḥ prāñjalayaḥ sarve vepamānā iva drumāḥ .. 7.5.13 ..
तपसाराधितो देव यदि नो दिशसे वरम् । अजेयाः शत्रुहन्तारस्तथैव चिरजीविनः ॥ ७.५.१४ ॥
tapasārādhito deva yadi no diśase varam . ajeyāḥ śatruhantārastathaiva cirajīvinaḥ .. 7.5.14 ..
प्रभविष्ण्वो भवामेति परस्परमनुव्रताः ॥ ७.५.१५ ॥
prabhaviṣṇvo bhavāmeti parasparamanuvratāḥ .. 7.5.15 ..
एवं भविष्यतीत्युक्त्वा सुकेशतनयान्विभुः । स ययौ ब्रह्मलोकाय ब्रह्मा ब्राह्मणवत्सलः ॥ ७.५.१६ ॥
evaṃ bhaviṣyatītyuktvā sukeśatanayānvibhuḥ . sa yayau brahmalokāya brahmā brāhmaṇavatsalaḥ .. 7.5.16 ..
वरं लब्ध्वा तु ते सर्वे राम रात्रिञ्चरास्तदा । सुरासुरान्प्रबाधन्ते वरदानसुनिर्भयाः ॥ ७.५.१७ ॥
varaṃ labdhvā tu te sarve rāma rātriñcarāstadā . surāsurānprabādhante varadānasunirbhayāḥ .. 7.5.17 ..
तैर्वध्यमानास्त्रिदशाः सर्षिसङ्घाः सचारणाः । त्रातारं नाधिगच्छन्ति निरयस्था यथा नराः ॥ ७.५.१८ ॥
tairvadhyamānāstridaśāḥ sarṣisaṅghāḥ sacāraṇāḥ . trātāraṃ nādhigacchanti nirayasthā yathā narāḥ .. 7.5.18 ..
अथ ते विश्वकर्माणं शिल्पिनां वरमव्ययम् । ऊचुः समेत्य संहृष्टा राक्षसा रघुसत्तम ॥ ७.५.१९ ॥
atha te viśvakarmāṇaṃ śilpināṃ varamavyayam . ūcuḥ sametya saṃhṛṣṭā rākṣasā raghusattama .. 7.5.19 ..
ओजस्तेजोबलवतां महतामात्मतेजसा । गृहकर्ता भवानेव देवानां हृदयेप्सितम् ॥ ७.५.२० ॥
ojastejobalavatāṃ mahatāmātmatejasā . gṛhakartā bhavāneva devānāṃ hṛdayepsitam .. 7.5.20 ..
अस्माकमपि तावत्त्वं गृहं कुरु महामते । हिमवन्तमपाश्रित्य मेरुमन्दरमेव वा । महेश्वरगृहप्रख्यं गृहं नः क्रियतां महत् ॥ ७.५.२१ ॥
asmākamapi tāvattvaṃ gṛhaṃ kuru mahāmate . himavantamapāśritya merumandarameva vā . maheśvaragṛhaprakhyaṃ gṛhaṃ naḥ kriyatāṃ mahat .. 7.5.21 ..
विश्वकर्मा ततस्तेषां राक्षसानां महाभुजः । निवासं कथयामास शक्रस्येवामरावतीम् ॥ ७.५.२२ ॥
viśvakarmā tatasteṣāṃ rākṣasānāṃ mahābhujaḥ . nivāsaṃ kathayāmāsa śakrasyevāmarāvatīm .. 7.5.22 ..
दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः । सुवेल इति चाप्यन्यो द्वितीयस्तत्र सत्तमाः ॥ ७.५.२३ ॥
dakṣiṇasyodadhestīre trikūṭo nāma parvataḥ . suvela iti cāpyanyo dvitīyastatra sattamāḥ .. 7.5.23 ..
शिखरे तस्य शैलस्य मध्यमे ऽम्बुदसन्निभे । शकुनैरपि दुष्प्रापे टङ्कच्छिन्नचतुर्दिशि ॥ ७.५.२४ ॥
śikhare tasya śailasya madhyame 'mbudasannibhe . śakunairapi duṣprāpe ṭaṅkacchinnacaturdiśi .. 7.5.24 ..
त्रिंशद्योजनक्स्तीर्णा शतयोजनमायता । स्वर्णप्राकारसंवीता हेमतोरणसंवृता ॥ ७.५.२५ ॥
triṃśadyojanakstīrṇā śatayojanamāyatā . svarṇaprākārasaṃvītā hematoraṇasaṃvṛtā .. 7.5.25 ..
मया लङ्केति नगरी शक्राज्ञप्तेन निर्मिता । तस्यां वसत दुर्धर्षा यूयं राक्षसपुङ्गवाः ॥ ७.५.२६ ॥
mayā laṅketi nagarī śakrājñaptena nirmitā . tasyāṃ vasata durdharṣā yūyaṃ rākṣasapuṅgavāḥ .. 7.5.26 ..
अमरावतीं समासाद्य सेन्द्रा इव दिवौकसः । लङ्कादुर्गं समासाद्य राक्षसैर्बहुभिर्वृताः ॥ ७.५.२७ ॥
amarāvatīṃ samāsādya sendrā iva divaukasaḥ . laṅkādurgaṃ samāsādya rākṣasairbahubhirvṛtāḥ .. 7.5.27 ..
भविष्यथ दुराधर्षाः शत्रूणां शत्रुसूदनाः ॥ ७.५.२८ ॥
bhaviṣyatha durādharṣāḥ śatrūṇāṃ śatrusūdanāḥ .. 7.5.28 ..
विश्वकर्मवचः श्रुत्वा ततस्ते राक्षसोत्तमाः । सहस्रानुचरा भूत्वा गत्वा तामवसन्पुरीम् ॥ ७.५.२९ ॥
viśvakarmavacaḥ śrutvā tataste rākṣasottamāḥ . sahasrānucarā bhūtvā gatvā tāmavasanpurīm .. 7.5.29 ..
दृढप्राकारपरिखां हैमैर्गृहशतैर्वृताम् । लङ्कामवाप्य ते हृष्टा न्यवसन्रजनीचराः ॥ ७.५.३० ॥
dṛḍhaprākāraparikhāṃ haimairgṛhaśatairvṛtām . laṅkāmavāpya te hṛṣṭā nyavasanrajanīcarāḥ .. 7.5.30 ..
एतस्मिन्नेव काले तु यथाकामं च राघव । नर्मदा नाम गन्धर्वी बभूव रघुनन्दन ॥ ७.५.३१ ॥
etasminneva kāle tu yathākāmaṃ ca rāghava . narmadā nāma gandharvī babhūva raghunandana .. 7.5.31 ..
तस्याः कान्यात्रयं ह्यासीत् धीश्रीकिर्तिसमद्युति । ज्येष्ठक्रमेण सा तेषां राक्षसानामराक्षसी ॥ ७.५.३२ ॥
tasyāḥ kānyātrayaṃ hyāsīt dhīśrīkirtisamadyuti . jyeṣṭhakrameṇa sā teṣāṃ rākṣasānāmarākṣasī .. 7.5.32 ..
कन्यास्ताः प्रददौ हृष्टा पूर्णचन्द्रनिभाननाः । त्रयाणां राक्षसेन्द्राणां तिस्रो गन्धर्वकन्यकाः ॥ ७.५.३३ ॥
kanyāstāḥ pradadau hṛṣṭā pūrṇacandranibhānanāḥ . trayāṇāṃ rākṣasendrāṇāṃ tisro gandharvakanyakāḥ .. 7.5.33 ..
दत्ता मात्रा महाभागा नक्षत्रे भगदैवते । कुतदारास्तु ते राम सुकेशतनयास्तदा ॥ ७.५.३४ ॥
dattā mātrā mahābhāgā nakṣatre bhagadaivate . kutadārāstu te rāma sukeśatanayāstadā .. 7.5.34 ..
चिक्रीडुः सह भार्याभिरप्सरोभिरिवामराः । ततो माल्यवतो भार्या सुन्दरी नाम सुन्दरी ॥ ७.५.३५ ॥
cikrīḍuḥ saha bhāryābhirapsarobhirivāmarāḥ . tato mālyavato bhāryā sundarī nāma sundarī .. 7.5.35 ..
स तस्यां जनयामास यदपत्यं निबोध तत् । वज्रमुष्टिर्विरूपाक्षोदुर्मुखश्चैव राक्षसः ॥ ७.५.३६ ॥
sa tasyāṃ janayāmāsa yadapatyaṃ nibodha tat . vajramuṣṭirvirūpākṣodurmukhaścaiva rākṣasaḥ .. 7.5.36 ..
सुप्तघ्नो यज्ञकोपश्च मत्तोन्मत्तौ तथैव च । अनला चाभवत्कन्या सुन्दर्यां राम सुन्दरी ॥ ७.५.३७ ॥
suptaghno yajñakopaśca mattonmattau tathaiva ca . analā cābhavatkanyā sundaryāṃ rāma sundarī .. 7.5.37 ..
सुमालिनो ऽपि भार्यासीत्पूर्णचद्रनिभानना । नाम्ना केतुमती राम प्राणेभ्यो ऽपि गरीयसी ॥ ७.५.३८ ॥
sumālino 'pi bhāryāsītpūrṇacadranibhānanā . nāmnā ketumatī rāma prāṇebhyo 'pi garīyasī .. 7.5.38 ..
सुमाली जनयामास यदपत्यं निशाचरः । केतुमत्यां महाराज तन्निबोधानुपूर्वशः ॥ ७.५.३९ ॥
sumālī janayāmāsa yadapatyaṃ niśācaraḥ . ketumatyāṃ mahārāja tannibodhānupūrvaśaḥ .. 7.5.39 ..
प्रहस्तो ऽकम्पनश्चैव विकटः कालकार्मुखः । धूम्राक्षश्चैव दण्डश्च सुपार्श्वश्च महाबलः ॥ ७.५.४० ॥
prahasto 'kampanaścaiva vikaṭaḥ kālakārmukhaḥ . dhūmrākṣaścaiva daṇḍaśca supārśvaśca mahābalaḥ .. 7.5.40 ..
संह्रादिः प्रघसश्चैव भासकर्णश्च राक्षसः । राका पुष्पोत्कटा चैव कैकसी च शुचिस्मिता ॥ कुम्भीनसी च इत्येते सुमालेः प्रसवाः स्मृताः ॥ ७.५.४१ ॥
saṃhrādiḥ praghasaścaiva bhāsakarṇaśca rākṣasaḥ . rākā puṣpotkaṭā caiva kaikasī ca śucismitā .. kumbhīnasī ca ityete sumāleḥ prasavāḥ smṛtāḥ .. 7.5.41 ..
कुम्भीनसी च इत्येते सुमालेः प्रसवाः स्मृताः ॥ ७.५.४१ ॥
kumbhīnasī ca ityete sumāleḥ prasavāḥ smṛtāḥ .. 7.5.41 ..
मालेस्तु वसुधा नाम गन्धर्वी रूपशालिनी । भार्यासीत्पद्मपत्राक्षी स्वक्षी यक्षीवरोपमा ॥ ७.५.४२ ॥
mālestu vasudhā nāma gandharvī rūpaśālinī . bhāryāsītpadmapatrākṣī svakṣī yakṣīvaropamā .. 7.5.42 ..
सुमालेरनुजस्तस्यां जनयामास यत् प्रभो । अपत्यं कथ्यमानं तु मया त्वं शृणु राघव ॥ ७.५.४३ ॥
sumāleranujastasyāṃ janayāmāsa yat prabho . apatyaṃ kathyamānaṃ tu mayā tvaṃ śṛṇu rāghava .. 7.5.43 ..
अनिलश्चानलश्चैव हरः सम्पातिरेव च । एते विभीषणामात्या मालेयास्तु निशाचरः ॥ ७.५.४४ ॥
anilaścānalaścaiva haraḥ sampātireva ca . ete vibhīṣaṇāmātyā māleyāstu niśācaraḥ .. 7.5.44 ..
ततस्तु ते राक्षसपुङ्गवास्त्रयो निशाचरैः पुत्रशतैश्च संवृताः । सुरान्सहेन्द्रानृषिनागयक्षान्बबाधिरे तान्बहुवीर्यदर्पिताः ॥ ७.५.४५ ॥
tatastu te rākṣasapuṅgavāstrayo niśācaraiḥ putraśataiśca saṃvṛtāḥ . surānsahendrānṛṣināgayakṣānbabādhire tānbahuvīryadarpitāḥ .. 7.5.45 ..
जगद्भ्रमन्तो ऽनिलवद्दुरासदा रणेषु मृत्युप्रतिमानतेजसः । वरप्रदानादतिगर्विता भृशं क्रतुक्रियाणां प्रशमङ्कराः सदा ॥ ७.५.४६ ॥
jagadbhramanto 'nilavaddurāsadā raṇeṣu mṛtyupratimānatejasaḥ . varapradānādatigarvitā bhṛśaṃ kratukriyāṇāṃ praśamaṅkarāḥ sadā .. 7.5.46 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चमः सर्गः ॥ ५ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe pañcamaḥ sargaḥ .. 5 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In