This overlay will guide you through the buttons:

| |
|
दृष्ट्वा तु मैथिलीं सीतामाश्रमे सम्प्रवेशिताम् । सन्तापमगमद्घोरं लक्ष्मणो दीनचेतनः ॥ ७.५०.१ ॥
dṛṣṭvā tu maithilīṃ sītāmāśrame sampraveśitām . santāpamagamadghoraṃ lakṣmaṇo dīnacetanaḥ .. 7.50.1 ..
अब्रवीच्च महातेजाः सुमन्त्रं मन्त्रसारथिम् । सीतासन्तापजं दुःखं पश्य रामस्य सारथे ॥ ७.५०.२ ॥
abravīcca mahātejāḥ sumantraṃ mantrasārathim . sītāsantāpajaṃ duḥkhaṃ paśya rāmasya sārathe .. 7.50.2 ..
ततो दुःखतरं किं नु राघवस्य भविष्यति । पत्नीं शुद्धसमाचारां विसृज्य जनकात्मजाम् ॥ ७.५०.३ ॥
tato duḥkhataraṃ kiṃ nu rāghavasya bhaviṣyati . patnīṃ śuddhasamācārāṃ visṛjya janakātmajām .. 7.50.3 ..
व्यक्तं दैवादहं मन्ये राघवस्य विना भवम् । वैदेह्या सारथे नित्यं दैवं हि दुरतिक्रमम् ॥ ७.५०.४ ॥
vyaktaṃ daivādahaṃ manye rāghavasya vinā bhavam . vaidehyā sārathe nityaṃ daivaṃ hi duratikramam .. 7.50.4 ..
यो हि देवान्सगन्धर्वानसुरान्सह राक्षसैः । निहन्याद्राघवः क्रुद्धः स दैवमनुवर्तते ॥ ७.५०.५ ॥
yo hi devānsagandharvānasurānsaha rākṣasaiḥ . nihanyādrāghavaḥ kruddhaḥ sa daivamanuvartate .. 7.50.5 ..
पुरा रामः पितुर्वाक्याद्दण्डके विजने वने । उषित्वा नव वर्षाणि पञ्च चैव महावने ॥ ७.५०.६ ॥
purā rāmaḥ piturvākyāddaṇḍake vijane vane . uṣitvā nava varṣāṇi pañca caiva mahāvane .. 7.50.6 ..
ततो दुःखतरं भूयः सीताया विप्रवासनम् । पौराणां वचनं श्रुत्वा नृशंसं प्रतिभाति मे ॥ ७.५०.७ ॥
tato duḥkhataraṃ bhūyaḥ sītāyā vipravāsanam . paurāṇāṃ vacanaṃ śrutvā nṛśaṃsaṃ pratibhāti me .. 7.50.7 ..
को नु धर्माश्रयः सूत कर्मण्यस्मिन्यशोहरे । मैथिलीं प्रतिसम्प्राप्तः पौरैर्हीनार्थवादिभिः ॥ ७.५०.८ ॥
ko nu dharmāśrayaḥ sūta karmaṇyasminyaśohare . maithilīṃ pratisamprāptaḥ paurairhīnārthavādibhiḥ .. 7.50.8 ..
एता वाचो बहुविधाः श्रुत्वा लक्ष्मणभाषिताः । सुमन्त्रः श्रद्धया प्राज्ञो वाक्यमेतदुवाच ह ॥ ७.५०.९ ॥
etā vāco bahuvidhāḥ śrutvā lakṣmaṇabhāṣitāḥ . sumantraḥ śraddhayā prājño vākyametaduvāca ha .. 7.50.9 ..
न सन्तापस्त्वया कार्यः सौमित्रे मैथिलीं प्रति । दृष्टमेतत्पुरा विप्रैः पितुस्ते लक्ष्मणाग्रतः ॥ ७.५०.१० ॥
na santāpastvayā kāryaḥ saumitre maithilīṃ prati . dṛṣṭametatpurā vipraiḥ pituste lakṣmaṇāgrataḥ .. 7.50.10 ..
भविष्यति दृढं रामो दुःखप्रायो ऽपि सौख्यभाक् । प्राप्स्यते च महाबाहुर्विप्रयोगं प्रियैर्ध्रुवम् ॥ ७.५०.११ ॥
bhaviṣyati dṛḍhaṃ rāmo duḥkhaprāyo 'pi saukhyabhāk . prāpsyate ca mahābāhurviprayogaṃ priyairdhruvam .. 7.50.11 ..
त्वां चैव मैथिलीं चैव शत्रुघ्नभरतावुभौ । सन्त्यजिष्यति धर्मात्मा कालेन महता महान् ॥ ७.५०.१२ ॥
tvāṃ caiva maithilīṃ caiva śatrughnabharatāvubhau . santyajiṣyati dharmātmā kālena mahatā mahān .. 7.50.12 ..
इदं त्वयि न वक्तव्यं सौमित्रे भरते ऽपि वा । राज्ञा वो व्याहृतं वाक्यं दुर्वासा यदुवाच ह ॥ ७.५०.१३ ॥
idaṃ tvayi na vaktavyaṃ saumitre bharate 'pi vā . rājñā vo vyāhṛtaṃ vākyaṃ durvāsā yaduvāca ha .. 7.50.13 ..
महाजनसमीपे च मम चैव नरर्षभ । ऋषिणा व्याहृतं वाक्यं वसिष्ठस्य च सन्निधौ ॥ ७.५०.१४ ॥
mahājanasamīpe ca mama caiva nararṣabha . ṛṣiṇā vyāhṛtaṃ vākyaṃ vasiṣṭhasya ca sannidhau .. 7.50.14 ..
ऋषेस्तु वचनं श्रुत्वा मामाह पुरुषर्षभः । सूत न क्वचिदेवं ते वक्तव्यं जनसन्निधौ ॥ ७.५०.१५ ॥
ṛṣestu vacanaṃ śrutvā māmāha puruṣarṣabhaḥ . sūta na kvacidevaṃ te vaktavyaṃ janasannidhau .. 7.50.15 ..
तस्याहं लोकपालस्य वाक्यं तत्सुसमाहितः । नैव जात्वनृतं कार्यमिति मे सौम्य दर्शनम् ॥ ७.५०.१६ ॥
tasyāhaṃ lokapālasya vākyaṃ tatsusamāhitaḥ . naiva jātvanṛtaṃ kāryamiti me saumya darśanam .. 7.50.16 ..
सर्वथैव न वक्तव्यं मया सौम्य तवाग्रतः । यदि ते श्रवणे श्रद्धा श्रूयतां रघुनन्दन ॥ ७.५०.१७ ॥
sarvathaiva na vaktavyaṃ mayā saumya tavāgrataḥ . yadi te śravaṇe śraddhā śrūyatāṃ raghunandana .. 7.50.17 ..
यद्यप्यहं नरेन्द्रेण रहस्यं श्रावितः पुरा । तथाप्युदाहरिष्यामि दैवं हि दुरतिक्रमम् ॥ ७.५०.१८ ॥
yadyapyahaṃ narendreṇa rahasyaṃ śrāvitaḥ purā . tathāpyudāhariṣyāmi daivaṃ hi duratikramam .. 7.50.18 ..
येनेदमीदृशं प्राप्तं दुःखं शोकसमन्वितम् । न त्वया भरते वाच्यं शत्रुघ्नस्यापि सन्निधौ ॥ ७.५०.१९ ॥
yenedamīdṛśaṃ prāptaṃ duḥkhaṃ śokasamanvitam . na tvayā bharate vācyaṃ śatrughnasyāpi sannidhau .. 7.50.19 ..
तच्छ्रुत्वा भाषितं तस्य गम्भीरार्थपदं महत् । तथ्यं ब्रूहीति सौमित्रिः सूतं वाक्यमथाब्रवीत् ॥ ७.५०.२० ॥
tacchrutvā bhāṣitaṃ tasya gambhīrārthapadaṃ mahat . tathyaṃ brūhīti saumitriḥ sūtaṃ vākyamathābravīt .. 7.50.20 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चाशः सर्गः ॥ ५० ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe pañcāśaḥ sargaḥ .. 50 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In