This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 50

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
दृष्ट्वा तु मैथिलीं सीतामाश्रमे सम्प्रवेशिताम् । सन्तापमगमद्घोरं लक्ष्मणो दीनचेतनः ।। ७.५०.१ ।।
dṛṣṭvā tu maithilīṃ sītāmāśrame sampraveśitām | santāpamagamadghoraṃ lakṣmaṇo dīnacetanaḥ || 7.50.1 ||

Kanda : Uttara Kanda

Sarga :   50

Shloka :   1

अब्रवीच्च महातेजाः सुमन्त्रं मन्त्रसारथिम् । सीतासन्तापजं दुःखं पश्य रामस्य सारथे ।। ७.५०.२ ।।
abravīcca mahātejāḥ sumantraṃ mantrasārathim | sītāsantāpajaṃ duḥkhaṃ paśya rāmasya sārathe || 7.50.2 ||

Kanda : Uttara Kanda

Sarga :   50

Shloka :   2

ततो दुःखतरं किं नु राघवस्य भविष्यति । पत्नीं शुद्धसमाचारां विसृज्य जनकात्मजाम् ।। ७.५०.३ ।।
tato duḥkhataraṃ kiṃ nu rāghavasya bhaviṣyati | patnīṃ śuddhasamācārāṃ visṛjya janakātmajām || 7.50.3 ||

Kanda : Uttara Kanda

Sarga :   50

Shloka :   3

व्यक्तं दैवादहं मन्ये राघवस्य विना भवम् । वैदेह्या सारथे नित्यं दैवं हि दुरतिक्रमम् ।। ७.५०.४ ।।
vyaktaṃ daivādahaṃ manye rāghavasya vinā bhavam | vaidehyā sārathe nityaṃ daivaṃ hi duratikramam || 7.50.4 ||

Kanda : Uttara Kanda

Sarga :   50

Shloka :   4

यो हि देवान्सगन्धर्वानसुरान्सह राक्षसैः । निहन्याद्राघवः क्रुद्धः स दैवमनुवर्तते ।। ७.५०.५ ।।
yo hi devānsagandharvānasurānsaha rākṣasaiḥ | nihanyādrāghavaḥ kruddhaḥ sa daivamanuvartate || 7.50.5 ||

Kanda : Uttara Kanda

Sarga :   50

Shloka :   5

पुरा रामः पितुर्वाक्याद्दण्डके विजने वने । उषित्वा नव वर्षाणि पञ्च चैव महावने ।। ७.५०.६ ।।
purā rāmaḥ piturvākyāddaṇḍake vijane vane | uṣitvā nava varṣāṇi pañca caiva mahāvane || 7.50.6 ||

Kanda : Uttara Kanda

Sarga :   50

Shloka :   6

ततो दुःखतरं भूयः सीताया विप्रवासनम् । पौराणां वचनं श्रुत्वा नृशंसं प्रतिभाति मे ।। ७.५०.७ ।।
tato duḥkhataraṃ bhūyaḥ sītāyā vipravāsanam | paurāṇāṃ vacanaṃ śrutvā nṛśaṃsaṃ pratibhāti me || 7.50.7 ||

Kanda : Uttara Kanda

Sarga :   50

Shloka :   7

को नु धर्माश्रयः सूत कर्मण्यस्मिन्यशोहरे । मैथिलीं प्रतिसम्प्राप्तः पौरैर्हीनार्थवादिभिः ।। ७.५०.८ ।।
ko nu dharmāśrayaḥ sūta karmaṇyasminyaśohare | maithilīṃ pratisamprāptaḥ paurairhīnārthavādibhiḥ || 7.50.8 ||

Kanda : Uttara Kanda

Sarga :   50

Shloka :   8

एता वाचो बहुविधाः श्रुत्वा लक्ष्मणभाषिताः । सुमन्त्रः श्रद्धया प्राज्ञो वाक्यमेतदुवाच ह ।। ७.५०.९ ।।
etā vāco bahuvidhāḥ śrutvā lakṣmaṇabhāṣitāḥ | sumantraḥ śraddhayā prājño vākyametaduvāca ha || 7.50.9 ||

Kanda : Uttara Kanda

Sarga :   50

Shloka :   9

न सन्तापस्त्वया कार्यः सौमित्रे मैथिलीं प्रति । दृष्टमेतत्पुरा विप्रैः पितुस्ते लक्ष्मणाग्रतः ।। ७.५०.१० ।।
na santāpastvayā kāryaḥ saumitre maithilīṃ prati | dṛṣṭametatpurā vipraiḥ pituste lakṣmaṇāgrataḥ || 7.50.10 ||

Kanda : Uttara Kanda

Sarga :   50

Shloka :   10

भविष्यति दृढं रामो दुःखप्रायो ऽपि सौख्यभाक् । प्राप्स्यते च महाबाहुर्विप्रयोगं प्रियैर्ध्रुवम् ।। ७.५०.११ ।।
bhaviṣyati dṛḍhaṃ rāmo duḥkhaprāyo 'pi saukhyabhāk | prāpsyate ca mahābāhurviprayogaṃ priyairdhruvam || 7.50.11 ||

Kanda : Uttara Kanda

Sarga :   50

Shloka :   11

त्वां चैव मैथिलीं चैव शत्रुघ्नभरतावुभौ । सन्त्यजिष्यति धर्मात्मा कालेन महता महान् ।। ७.५०.१२ ।।
tvāṃ caiva maithilīṃ caiva śatrughnabharatāvubhau | santyajiṣyati dharmātmā kālena mahatā mahān || 7.50.12 ||

Kanda : Uttara Kanda

Sarga :   50

Shloka :   12

इदं त्वयि न वक्तव्यं सौमित्रे भरते ऽपि वा । राज्ञा वो व्याहृतं वाक्यं दुर्वासा यदुवाच ह ।। ७.५०.१३ ।।
idaṃ tvayi na vaktavyaṃ saumitre bharate 'pi vā | rājñā vo vyāhṛtaṃ vākyaṃ durvāsā yaduvāca ha || 7.50.13 ||

Kanda : Uttara Kanda

Sarga :   50

Shloka :   13

महाजनसमीपे च मम चैव नरर्षभ । ऋषिणा व्याहृतं वाक्यं वसिष्ठस्य च सन्निधौ ।। ७.५०.१४ ।।
mahājanasamīpe ca mama caiva nararṣabha | ṛṣiṇā vyāhṛtaṃ vākyaṃ vasiṣṭhasya ca sannidhau || 7.50.14 ||

Kanda : Uttara Kanda

Sarga :   50

Shloka :   14

ऋषेस्तु वचनं श्रुत्वा मामाह पुरुषर्षभः । सूत न क्वचिदेवं ते वक्तव्यं जनसन्निधौ ।। ७.५०.१५ ।।
ṛṣestu vacanaṃ śrutvā māmāha puruṣarṣabhaḥ | sūta na kvacidevaṃ te vaktavyaṃ janasannidhau || 7.50.15 ||

Kanda : Uttara Kanda

Sarga :   50

Shloka :   15

तस्याहं लोकपालस्य वाक्यं तत्सुसमाहितः । नैव जात्वनृतं कार्यमिति मे सौम्य दर्शनम् ।। ७.५०.१६ ।।
tasyāhaṃ lokapālasya vākyaṃ tatsusamāhitaḥ | naiva jātvanṛtaṃ kāryamiti me saumya darśanam || 7.50.16 ||

Kanda : Uttara Kanda

Sarga :   50

Shloka :   16

सर्वथैव न वक्तव्यं मया सौम्य तवाग्रतः । यदि ते श्रवणे श्रद्धा श्रूयतां रघुनन्दन ।। ७.५०.१७ ।।
sarvathaiva na vaktavyaṃ mayā saumya tavāgrataḥ | yadi te śravaṇe śraddhā śrūyatāṃ raghunandana || 7.50.17 ||

Kanda : Uttara Kanda

Sarga :   50

Shloka :   17

यद्यप्यहं नरेन्द्रेण रहस्यं श्रावितः पुरा । तथाप्युदाहरिष्यामि दैवं हि दुरतिक्रमम् ।। ७.५०.१८ ।।
yadyapyahaṃ narendreṇa rahasyaṃ śrāvitaḥ purā | tathāpyudāhariṣyāmi daivaṃ hi duratikramam || 7.50.18 ||

Kanda : Uttara Kanda

Sarga :   50

Shloka :   18

येनेदमीदृशं प्राप्तं दुःखं शोकसमन्वितम् । न त्वया भरते वाच्यं शत्रुघ्नस्यापि सन्निधौ ।। ७.५०.१९ ।।
yenedamīdṛśaṃ prāptaṃ duḥkhaṃ śokasamanvitam | na tvayā bharate vācyaṃ śatrughnasyāpi sannidhau || 7.50.19 ||

Kanda : Uttara Kanda

Sarga :   50

Shloka :   19

तच्छ्रुत्वा भाषितं तस्य गम्भीरार्थपदं महत् । तथ्यं ब्रूहीति सौमित्रिः सूतं वाक्यमथाब्रवीत् ।। ७.५०.२० ।।
tacchrutvā bhāṣitaṃ tasya gambhīrārthapadaṃ mahat | tathyaṃ brūhīti saumitriḥ sūtaṃ vākyamathābravīt || 7.50.20 ||

Kanda : Uttara Kanda

Sarga :   50

Shloka :   20

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चाशः सर्गः ।। ५० ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe pañcāśaḥ sargaḥ || 50 ||

Kanda : Uttara Kanda

Sarga :   50

Shloka :   21

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In