This overlay will guide you through the buttons:

| |
|
तत्र तां रजनीमुष्य केशिन्यां रघुनन्दनः । प्रभाते पुनरुत्थाय लक्ष्मणः प्रययौ तदा ॥ ७.५२.१ ॥
tatra tāṃ rajanīmuṣya keśinyāṃ raghunandanaḥ . prabhāte punarutthāya lakṣmaṇaḥ prayayau tadā .. 7.52.1 ..
ततो ऽर्धदिवसे प्राप्ते प्रविवेश महारथः । अयोध्यां रत्नसम्पूर्णां हृष्टपुष्टजनावृताम् ॥ ७.५२.२ ॥
tato 'rdhadivase prāpte praviveśa mahārathaḥ . ayodhyāṃ ratnasampūrṇāṃ hṛṣṭapuṣṭajanāvṛtām .. 7.52.2 ..
सौमित्रिस्तु परं दैन्यं जगाम सुमहामतिः । रामपादौ समासाद्य वक्ष्यामि किमहं गतः ॥ ७.५२.३ ॥
saumitristu paraṃ dainyaṃ jagāma sumahāmatiḥ . rāmapādau samāsādya vakṣyāmi kimahaṃ gataḥ .. 7.52.3 ..
तस्यैवं चिन्तयानस्य भवनं शशिसन्निभम् । रामस्य परमोदारं पुरस्तान्समदृश्यत ॥ ७.५२.४ ॥
tasyaivaṃ cintayānasya bhavanaṃ śaśisannibham . rāmasya paramodāraṃ purastānsamadṛśyata .. 7.52.4 ..
राज्ञस्तु भवनद्वारि सो ऽवतीर्य रथोत्तमात् । अवाङ्मुखो दीनमनाः प्रविवेशानिवारितः ॥ ७.५२.५ ॥
rājñastu bhavanadvāri so 'vatīrya rathottamāt . avāṅmukho dīnamanāḥ praviveśānivāritaḥ .. 7.52.5 ..
स दृष्ट्वा राघवं दीनमासीनं परमासने । नेत्राभ्यामश्रुपूर्णाभ्यां ददर्शाग्रजमग्रतः ॥ ७.५२.६ ॥
sa dṛṣṭvā rāghavaṃ dīnamāsīnaṃ paramāsane . netrābhyāmaśrupūrṇābhyāṃ dadarśāgrajamagrataḥ .. 7.52.6 ..
जग्राह चरणौ तस्य लक्ष्मणो दीनचेतनः । उवाच दीनया वाचा प्राञ्जलिः सुसमाहितः ॥ ७.५२.७ ॥
jagrāha caraṇau tasya lakṣmaṇo dīnacetanaḥ . uvāca dīnayā vācā prāñjaliḥ susamāhitaḥ .. 7.52.7 ..
आर्यस्याज्ञां पुरस्कृत्य विसृज्य जनकात्मजाम् । गङ्गातीरे यथोद्दिष्टे वाल्मीकेराश्रमे शुचौ ॥ ७.५२.८ ॥
āryasyājñāṃ puraskṛtya visṛjya janakātmajām . gaṅgātīre yathoddiṣṭe vālmīkerāśrame śucau .. 7.52.8 ..
तत्र तां च शुभाचारामाश्रमान्ते यशस्विनीम् । पुनरप्यागतो वीर पादमूलमुपासितुम् ॥ ७.५२.९ ॥
tatra tāṃ ca śubhācārāmāśramānte yaśasvinīm . punarapyāgato vīra pādamūlamupāsitum .. 7.52.9 ..
मा शुचः पुरुषव्याघ्र कालस्य गतिरीदृशी । त्वद्विधा न हि शोचन्ति बुद्धिमन्तो मनस्विनः ॥ ७.५२.१० ॥
mā śucaḥ puruṣavyāghra kālasya gatirīdṛśī . tvadvidhā na hi śocanti buddhimanto manasvinaḥ .. 7.52.10 ..
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः । संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ॥ ७.५२.११ ॥
sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ . saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam .. 7.52.11 ..
तस्मात्पुत्रेषु दारेषु मित्रेषु च धनेषु च । नातिप्रसङ्गः कर्तव्यो विप्रयोगो हि तैर्ध्रुवम् ॥ ७.५२.१२ ॥
tasmātputreṣu dāreṣu mitreṣu ca dhaneṣu ca . nātiprasaṅgaḥ kartavyo viprayogo hi tairdhruvam .. 7.52.12 ..
शक्तस्त्वमात्मना ऽ ऽत्मानं विनेतुं मनसैव हि । लोकान्सर्वांश्च काकुत्स्थ किं पुनः शोकमात्मनः ॥ ७.५२.१३ ॥
śaktastvamātmanā ' 'tmānaṃ vinetuṃ manasaiva hi . lokānsarvāṃśca kākutstha kiṃ punaḥ śokamātmanaḥ .. 7.52.13 ..
नेदृशेषु विमुह्यन्ति त्वद्विधाः पुरुषर्षभाः । अपवादः स किल ते पुनरेष्यति राघव ॥ ७.५२.१४ ॥
nedṛśeṣu vimuhyanti tvadvidhāḥ puruṣarṣabhāḥ . apavādaḥ sa kila te punareṣyati rāghava .. 7.52.14 ..
यदर्थं मैथिली त्यक्ता अपवादभयान्नृप । सो ऽपवादः पुरे राजन्भविष्यति न संशयः ॥ ७.५२.१५ ॥
yadarthaṃ maithilī tyaktā apavādabhayānnṛpa . so 'pavādaḥ pure rājanbhaviṣyati na saṃśayaḥ .. 7.52.15 ..
स त्वं पुरुषशार्दूल धैर्येण सुसमाहितः । त्यजैनां दुर्बलां बुद्धिं सन्तापं मा कुरुष्व ह ॥ ७.५२.१६ ॥
sa tvaṃ puruṣaśārdūla dhairyeṇa susamāhitaḥ . tyajaināṃ durbalāṃ buddhiṃ santāpaṃ mā kuruṣva ha .. 7.52.16 ..
एवमुक्तः स काकुत्स्थो लक्ष्मणेन महात्मना । उवाच परया प्रीत्या सौमित्रिं मित्रवत्सलः ॥ ७.५२.१७ ॥
evamuktaḥ sa kākutstho lakṣmaṇena mahātmanā . uvāca parayā prītyā saumitriṃ mitravatsalaḥ .. 7.52.17 ..
एवमेतन्नरश्रेष्ठ यथा वदसि लक्ष्मण । परितोषश्च मे वीर मम कार्यानुशासने ॥ ७.५२.१८ ॥
evametannaraśreṣṭha yathā vadasi lakṣmaṇa . paritoṣaśca me vīra mama kāryānuśāsane .. 7.52.18 ..
निवृत्तिश्चागता सौम्य सन्तापश्च निराकृतः । भवद्वाक्यैः सुरुचिरैरनुनीतो ऽस्मि लक्ष्मण ॥ ७.५२.१९ ॥
nivṛttiścāgatā saumya santāpaśca nirākṛtaḥ . bhavadvākyaiḥ surucirairanunīto 'smi lakṣmaṇa .. 7.52.19 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्विपञ्चाशः सर्गः ॥ ५२ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe dvipañcāśaḥ sargaḥ .. 52 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In