This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 52

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
तत्र तां रजनीमुष्य केशिन्यां रघुनन्दनः । प्रभाते पुनरुत्थाय लक्ष्मणः प्रययौ तदा ।। ७.५२.१ ।।
tatra tāṃ rajanīmuṣya keśinyāṃ raghunandanaḥ | prabhāte punarutthāya lakṣmaṇaḥ prayayau tadā || 7.52.1 ||

Kanda : Uttara Kanda

Sarga :   52

Shloka :   1

ततो ऽर्धदिवसे प्राप्ते प्रविवेश महारथः । अयोध्यां रत्नसम्पूर्णां हृष्टपुष्टजनावृताम् ।। ७.५२.२ ।।
tato 'rdhadivase prāpte praviveśa mahārathaḥ | ayodhyāṃ ratnasampūrṇāṃ hṛṣṭapuṣṭajanāvṛtām || 7.52.2 ||

Kanda : Uttara Kanda

Sarga :   52

Shloka :   2

सौमित्रिस्तु परं दैन्यं जगाम सुमहामतिः । रामपादौ समासाद्य वक्ष्यामि किमहं गतः ।। ७.५२.३ ।।
saumitristu paraṃ dainyaṃ jagāma sumahāmatiḥ | rāmapādau samāsādya vakṣyāmi kimahaṃ gataḥ || 7.52.3 ||

Kanda : Uttara Kanda

Sarga :   52

Shloka :   3

तस्यैवं चिन्तयानस्य भवनं शशिसन्निभम् । रामस्य परमोदारं पुरस्तान्समदृश्यत ।। ७.५२.४ ।।
tasyaivaṃ cintayānasya bhavanaṃ śaśisannibham | rāmasya paramodāraṃ purastānsamadṛśyata || 7.52.4 ||

Kanda : Uttara Kanda

Sarga :   52

Shloka :   4

राज्ञस्तु भवनद्वारि सो ऽवतीर्य रथोत्तमात् । अवाङ्मुखो दीनमनाः प्रविवेशानिवारितः ।। ७.५२.५ ।।
rājñastu bhavanadvāri so 'vatīrya rathottamāt | avāṅmukho dīnamanāḥ praviveśānivāritaḥ || 7.52.5 ||

Kanda : Uttara Kanda

Sarga :   52

Shloka :   5

स दृष्ट्वा राघवं दीनमासीनं परमासने । नेत्राभ्यामश्रुपूर्णाभ्यां ददर्शाग्रजमग्रतः ।। ७.५२.६ ।।
sa dṛṣṭvā rāghavaṃ dīnamāsīnaṃ paramāsane | netrābhyāmaśrupūrṇābhyāṃ dadarśāgrajamagrataḥ || 7.52.6 ||

Kanda : Uttara Kanda

Sarga :   52

Shloka :   6

जग्राह चरणौ तस्य लक्ष्मणो दीनचेतनः । उवाच दीनया वाचा प्राञ्जलिः सुसमाहितः ।। ७.५२.७ ।।
jagrāha caraṇau tasya lakṣmaṇo dīnacetanaḥ | uvāca dīnayā vācā prāñjaliḥ susamāhitaḥ || 7.52.7 ||

Kanda : Uttara Kanda

Sarga :   52

Shloka :   7

आर्यस्याज्ञां पुरस्कृत्य विसृज्य जनकात्मजाम् । गङ्गातीरे यथोद्दिष्टे वाल्मीकेराश्रमे शुचौ ।। ७.५२.८ ।।
āryasyājñāṃ puraskṛtya visṛjya janakātmajām | gaṅgātīre yathoddiṣṭe vālmīkerāśrame śucau || 7.52.8 ||

Kanda : Uttara Kanda

Sarga :   52

Shloka :   8

तत्र तां च शुभाचारामाश्रमान्ते यशस्विनीम् । पुनरप्यागतो वीर पादमूलमुपासितुम् ।। ७.५२.९ ।।
tatra tāṃ ca śubhācārāmāśramānte yaśasvinīm | punarapyāgato vīra pādamūlamupāsitum || 7.52.9 ||

Kanda : Uttara Kanda

Sarga :   52

Shloka :   9

मा शुचः पुरुषव्याघ्र कालस्य गतिरीदृशी । त्वद्विधा न हि शोचन्ति बुद्धिमन्तो मनस्विनः ।। ७.५२.१० ।।
mā śucaḥ puruṣavyāghra kālasya gatirīdṛśī | tvadvidhā na hi śocanti buddhimanto manasvinaḥ || 7.52.10 ||

Kanda : Uttara Kanda

Sarga :   52

Shloka :   10

सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः । संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ।। ७.५२.११ ।।
sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ | saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam || 7.52.11 ||

Kanda : Uttara Kanda

Sarga :   52

Shloka :   11

तस्मात्पुत्रेषु दारेषु मित्रेषु च धनेषु च । नातिप्रसङ्गः कर्तव्यो विप्रयोगो हि तैर्ध्रुवम् ।। ७.५२.१२ ।।
tasmātputreṣu dāreṣu mitreṣu ca dhaneṣu ca | nātiprasaṅgaḥ kartavyo viprayogo hi tairdhruvam || 7.52.12 ||

Kanda : Uttara Kanda

Sarga :   52

Shloka :   12

शक्तस्त्वमात्मना ऽ ऽत्मानं विनेतुं मनसैव हि । लोकान्सर्वांश्च काकुत्स्थ किं पुनः शोकमात्मनः ।। ७.५२.१३ ।।
śaktastvamātmanā ' 'tmānaṃ vinetuṃ manasaiva hi | lokānsarvāṃśca kākutstha kiṃ punaḥ śokamātmanaḥ || 7.52.13 ||

Kanda : Uttara Kanda

Sarga :   52

Shloka :   13

नेदृशेषु विमुह्यन्ति त्वद्विधाः पुरुषर्षभाः । अपवादः स किल ते पुनरेष्यति राघव ।। ७.५२.१४ ।।
nedṛśeṣu vimuhyanti tvadvidhāḥ puruṣarṣabhāḥ | apavādaḥ sa kila te punareṣyati rāghava || 7.52.14 ||

Kanda : Uttara Kanda

Sarga :   52

Shloka :   14

यदर्थं मैथिली त्यक्ता अपवादभयान्नृप । सो ऽपवादः पुरे राजन्भविष्यति न संशयः ।। ७.५२.१५ ।।
yadarthaṃ maithilī tyaktā apavādabhayānnṛpa | so 'pavādaḥ pure rājanbhaviṣyati na saṃśayaḥ || 7.52.15 ||

Kanda : Uttara Kanda

Sarga :   52

Shloka :   15

स त्वं पुरुषशार्दूल धैर्येण सुसमाहितः । त्यजैनां दुर्बलां बुद्धिं सन्तापं मा कुरुष्व ह ।। ७.५२.१६ ।।
sa tvaṃ puruṣaśārdūla dhairyeṇa susamāhitaḥ | tyajaināṃ durbalāṃ buddhiṃ santāpaṃ mā kuruṣva ha || 7.52.16 ||

Kanda : Uttara Kanda

Sarga :   52

Shloka :   16

एवमुक्तः स काकुत्स्थो लक्ष्मणेन महात्मना । उवाच परया प्रीत्या सौमित्रिं मित्रवत्सलः ।। ७.५२.१७ ।।
evamuktaḥ sa kākutstho lakṣmaṇena mahātmanā | uvāca parayā prītyā saumitriṃ mitravatsalaḥ || 7.52.17 ||

Kanda : Uttara Kanda

Sarga :   52

Shloka :   17

एवमेतन्नरश्रेष्ठ यथा वदसि लक्ष्मण । परितोषश्च मे वीर मम कार्यानुशासने ।। ७.५२.१८ ।।
evametannaraśreṣṭha yathā vadasi lakṣmaṇa | paritoṣaśca me vīra mama kāryānuśāsane || 7.52.18 ||

Kanda : Uttara Kanda

Sarga :   52

Shloka :   18

निवृत्तिश्चागता सौम्य सन्तापश्च निराकृतः । भवद्वाक्यैः सुरुचिरैरनुनीतो ऽस्मि लक्ष्मण ।। ७.५२.१९ ।।
nivṛttiścāgatā saumya santāpaśca nirākṛtaḥ | bhavadvākyaiḥ surucirairanunīto 'smi lakṣmaṇa || 7.52.19 ||

Kanda : Uttara Kanda

Sarga :   52

Shloka :   19

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्विपञ्चाशः सर्गः ।। ५२ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe dvipañcāśaḥ sargaḥ || 52 ||

Kanda : Uttara Kanda

Sarga :   52

Shloka :   20

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In