This overlay will guide you through the buttons:

| |
|
एष ते नृगशापस्य विस्तरो ऽभिहितो मया । यद्यस्ति श्रवणे श्रद्धा शृणुष्वेहापरां कथाम् ॥ ७.५५.१ ॥
eṣa te nṛgaśāpasya vistaro 'bhihito mayā . yadyasti śravaṇe śraddhā śṛṇuṣvehāparāṃ kathām .. 7.55.1 ..
एवमुक्तस्तु रामेण सौमित्रिः पुनरब्रवीत् । तृप्तिराश्चर्यभूतानां कथानां नास्ति मे नृप ॥ ७.५५.२ ॥
evamuktastu rāmeṇa saumitriḥ punarabravīt . tṛptirāścaryabhūtānāṃ kathānāṃ nāsti me nṛpa .. 7.55.2 ..
लक्ष्मणेनैवमुक्तस्तु राम इक्ष्वाकुनन्दनः । कथां परमधर्मिष्ठां व्याहर्तुमुपचक्रमे ॥ ७.५५.३ ॥
lakṣmaṇenaivamuktastu rāma ikṣvākunandanaḥ . kathāṃ paramadharmiṣṭhāṃ vyāhartumupacakrame .. 7.55.3 ..
आसीद्राजा निमिर्नाम इक्ष्वाकूणां महात्मनाम् । पुत्रो द्वादशमो वीर्ये धर्मे च परिनिष्ठितः ॥ ७.५५.४ ॥
āsīdrājā nimirnāma ikṣvākūṇāṃ mahātmanām . putro dvādaśamo vīrye dharme ca pariniṣṭhitaḥ .. 7.55.4 ..
स राजा वीर्यसम्पन्नः पुरं देवपुरोपमम् । निवेशयामास तदा अभ्याशे गौतमस्य तु ॥ ७.५५.५ ॥
sa rājā vīryasampannaḥ puraṃ devapuropamam . niveśayāmāsa tadā abhyāśe gautamasya tu .. 7.55.5 ..
पुरस्य सुकृतं नाम वैजयन्तमिति श्रुतम् । निवेशं यत्र राजर्षिर्निमिश्चक्रे महायशाः ॥ ७.५५.६ ॥
purasya sukṛtaṃ nāma vaijayantamiti śrutam . niveśaṃ yatra rājarṣirnimiścakre mahāyaśāḥ .. 7.55.6 ..
तस्य बुद्धिः समुत्पन्ना निवेश्य सुमहापुरम् । यजेयं दीर्घसत्रेण पितुः प्रह्लादयन्मनः ॥ ७.५५.७ ॥
tasya buddhiḥ samutpannā niveśya sumahāpuram . yajeyaṃ dīrghasatreṇa pituḥ prahlādayanmanaḥ .. 7.55.7 ..
ततः पितरमामन्त्र्य इक्ष्वाकुं हि मनोः सुतम् । वसिष्ठं वरयामास पूर्वं ब्रह्मर्षिसत्तमम् ॥ ७.५५.८ ॥
tataḥ pitaramāmantrya ikṣvākuṃ hi manoḥ sutam . vasiṣṭhaṃ varayāmāsa pūrvaṃ brahmarṣisattamam .. 7.55.8 ..
अनन्तरं स राजर्षिर्निमिरिक्ष्वाकुनन्दनः । अत्रिमङ्गिरसं चैव भृगुं चैव तपोधनम् ॥ ७.५५.९ ॥
anantaraṃ sa rājarṣirnimirikṣvākunandanaḥ . atrimaṅgirasaṃ caiva bhṛguṃ caiva tapodhanam .. 7.55.9 ..
तमुवाच वसिष्ठस्तु निमिं राजर्षिसत्तमम् । वृतो ऽहं पूर्वमिन्द्रेण अन्तरं प्रतिपालय ॥ ७.५५.१० ॥
tamuvāca vasiṣṭhastu nimiṃ rājarṣisattamam . vṛto 'haṃ pūrvamindreṇa antaraṃ pratipālaya .. 7.55.10 ..
अनन्तरं महाविप्रो गौतमः प्रत्यपूरयत् । वसिष्ठो ऽपि महातेजा इन्द्रयज्ञमथाकरोत् ॥ ७.५५.११ ॥
anantaraṃ mahāvipro gautamaḥ pratyapūrayat . vasiṣṭho 'pi mahātejā indrayajñamathākarot .. 7.55.11 ..
निमिस्तु राजा विप्रांस्तान्समानीय नराधिपः । अयजद्धिमवत्पार्श्वे स्वपुरस्य समीपतः । पञ्चवर्षसहस्राणि राजा दीक्षामुपागमत् ॥ ७.५५.१२ ॥
nimistu rājā viprāṃstānsamānīya narādhipaḥ . ayajaddhimavatpārśve svapurasya samīpataḥ . pañcavarṣasahasrāṇi rājā dīkṣāmupāgamat .. 7.55.12 ..
इन्द्रयज्ञावसाने तु वसिष्ठो भगवनृषिः । सकाशमागतो राज्ञो हौत्रं कर्तुमनिन्दितः ॥ ७.५५.१३ ॥
indrayajñāvasāne tu vasiṣṭho bhagavanṛṣiḥ . sakāśamāgato rājño hautraṃ kartumaninditaḥ .. 7.55.13 ..
तदन्तरमथापश्यद्गौतमेनाभिपूरितम् । कोपेन महताविष्टो वसिष्ठो ब्रह्मणः सुतः ॥ ७.५५.१४ ॥
tadantaramathāpaśyadgautamenābhipūritam . kopena mahatāviṣṭo vasiṣṭho brahmaṇaḥ sutaḥ .. 7.55.14 ..
स राज्ञो दर्शनाकाङ्क्षी मुहूर्तं समुपाविशत् । तस्मिन्नहनि राजर्षिर्निद्रया ऽपहृतो भृशम् ॥ ७.५५.१५ ॥
sa rājño darśanākāṅkṣī muhūrtaṃ samupāviśat . tasminnahani rājarṣirnidrayā 'pahṛto bhṛśam .. 7.55.15 ..
ततो मन्युर्वसिष्ठस्य प्रादुरासीन्महात्मनः । अदर्शनेन राजर्षेर्व्याहर्तुमुपचक्रमे ॥ ७.५५.१६ ॥
tato manyurvasiṣṭhasya prādurāsīnmahātmanaḥ . adarśanena rājarṣervyāhartumupacakrame .. 7.55.16 ..
यस्मात्त्वमन्यं वृतवान्मामवज्ञाय पार्थिव । चेतनेन विनाभूतो देहस्तव भविष्यति ॥ ७.५५.१७ ॥
yasmāttvamanyaṃ vṛtavānmāmavajñāya pārthiva . cetanena vinābhūto dehastava bhaviṣyati .. 7.55.17 ..
ततः प्रबुद्धो राजर्षिः श्रुत्वा शापमुदाहृतम् । ब्रह्मयोनिमथोवाच संरम्भात् क्रोधमूर्च्छितः ॥ ७.५५.१८ ॥
tataḥ prabuddho rājarṣiḥ śrutvā śāpamudāhṛtam . brahmayonimathovāca saṃrambhāt krodhamūrcchitaḥ .. 7.55.18 ..
अजानतः शयानस्य क्रोधेन कलुषीकृतः । मुक्तवान्मयि शापाग्निं यमदण्डमिवापरम् ॥ ७.५५.१९ ॥
ajānataḥ śayānasya krodhena kaluṣīkṛtaḥ . muktavānmayi śāpāgniṃ yamadaṇḍamivāparam .. 7.55.19 ..
तस्मात्तवापि ब्रह्मर्षे चेतनेन विना कृतः । देहः सुरुचिरप्रख्यो भविष्यति न संशयः ॥ ७.५५.२० ॥
tasmāttavāpi brahmarṣe cetanena vinā kṛtaḥ . dehaḥ suruciraprakhyo bhaviṣyati na saṃśayaḥ .. 7.55.20 ..
इति रोषवशादुभौ तदानीमन्योन्यं शपितौ नृपद्विजेन्द्रौ । सहसैव बभूवतुर्विदेहौ तत्तुल्याधिगतप्रभाववन्तौ ॥ ७.५५.२१ ॥
iti roṣavaśādubhau tadānīmanyonyaṃ śapitau nṛpadvijendrau . sahasaiva babhūvaturvidehau tattulyādhigataprabhāvavantau .. 7.55.21 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चपञ्चाशः सर्गः ॥ ५५ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe pañcapañcāśaḥ sargaḥ .. 55 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In