एष ते नृगशापस्य विस्तरो ऽभिहितो मया । यद्यस्ति श्रवणे श्रद्धा शृणुष्वेहापरां कथाम् ।। ७.५५.१ ।।
eṣa te nṛgaśāpasya vistaro 'bhihito mayā | yadyasti śravaṇe śraddhā śṛṇuṣvehāparāṃ kathām || 7.55.1 ||
एवमुक्तस्तु रामेण सौमित्रिः पुनरब्रवीत् । तृप्तिराश्चर्यभूतानां कथानां नास्ति मे नृप ।। ७.५५.२ ।।
evamuktastu rāmeṇa saumitriḥ punarabravīt | tṛptirāścaryabhūtānāṃ kathānāṃ nāsti me nṛpa || 7.55.2 ||
लक्ष्मणेनैवमुक्तस्तु राम इक्ष्वाकुनन्दनः । कथां परमधर्मिष्ठां व्याहर्तुमुपचक्रमे ।। ७.५५.३ ।।
lakṣmaṇenaivamuktastu rāma ikṣvākunandanaḥ | kathāṃ paramadharmiṣṭhāṃ vyāhartumupacakrame || 7.55.3 ||
आसीद्राजा निमिर्नाम इक्ष्वाकूणां महात्मनाम् । पुत्रो द्वादशमो वीर्ये धर्मे च परिनिष्ठितः ।। ७.५५.४ ।।
āsīdrājā nimirnāma ikṣvākūṇāṃ mahātmanām | putro dvādaśamo vīrye dharme ca pariniṣṭhitaḥ || 7.55.4 ||
स राजा वीर्यसम्पन्नः पुरं देवपुरोपमम् । निवेशयामास तदा अभ्याशे गौतमस्य तु ।। ७.५५.५ ।।
sa rājā vīryasampannaḥ puraṃ devapuropamam | niveśayāmāsa tadā abhyāśe gautamasya tu || 7.55.5 ||
पुरस्य सुकृतं नाम वैजयन्तमिति श्रुतम् । निवेशं यत्र राजर्षिर्निमिश्चक्रे महायशाः ।। ७.५५.६ ।।
purasya sukṛtaṃ nāma vaijayantamiti śrutam | niveśaṃ yatra rājarṣirnimiścakre mahāyaśāḥ || 7.55.6 ||
तस्य बुद्धिः समुत्पन्ना निवेश्य सुमहापुरम् । यजेयं दीर्घसत्रेण पितुः प्रह्लादयन्मनः ।। ७.५५.७ ।।
tasya buddhiḥ samutpannā niveśya sumahāpuram | yajeyaṃ dīrghasatreṇa pituḥ prahlādayanmanaḥ || 7.55.7 ||
ततः पितरमामन्त्र्य इक्ष्वाकुं हि मनोः सुतम् । वसिष्ठं वरयामास पूर्वं ब्रह्मर्षिसत्तमम् ।। ७.५५.८ ।।
tataḥ pitaramāmantrya ikṣvākuṃ hi manoḥ sutam | vasiṣṭhaṃ varayāmāsa pūrvaṃ brahmarṣisattamam || 7.55.8 ||
अनन्तरं स राजर्षिर्निमिरिक्ष्वाकुनन्दनः । अत्रिमङ्गिरसं चैव भृगुं चैव तपोधनम् ।। ७.५५.९ ।।
anantaraṃ sa rājarṣirnimirikṣvākunandanaḥ | atrimaṅgirasaṃ caiva bhṛguṃ caiva tapodhanam || 7.55.9 ||
तमुवाच वसिष्ठस्तु निमिं राजर्षिसत्तमम् । वृतो ऽहं पूर्वमिन्द्रेण अन्तरं प्रतिपालय ।। ७.५५.१० ।।
tamuvāca vasiṣṭhastu nimiṃ rājarṣisattamam | vṛto 'haṃ pūrvamindreṇa antaraṃ pratipālaya || 7.55.10 ||
अनन्तरं महाविप्रो गौतमः प्रत्यपूरयत् । वसिष्ठो ऽपि महातेजा इन्द्रयज्ञमथाकरोत् ।। ७.५५.११ ।।
anantaraṃ mahāvipro gautamaḥ pratyapūrayat | vasiṣṭho 'pi mahātejā indrayajñamathākarot || 7.55.11 ||
निमिस्तु राजा विप्रांस्तान्समानीय नराधिपः । अयजद्धिमवत्पार्श्वे स्वपुरस्य समीपतः । पञ्चवर्षसहस्राणि राजा दीक्षामुपागमत् ।। ७.५५.१२ ।।
nimistu rājā viprāṃstānsamānīya narādhipaḥ | ayajaddhimavatpārśve svapurasya samīpataḥ | pañcavarṣasahasrāṇi rājā dīkṣāmupāgamat || 7.55.12 ||
इन्द्रयज्ञावसाने तु वसिष्ठो भगवनृषिः । सकाशमागतो राज्ञो हौत्रं कर्तुमनिन्दितः ।। ७.५५.१३ ।।
indrayajñāvasāne tu vasiṣṭho bhagavanṛṣiḥ | sakāśamāgato rājño hautraṃ kartumaninditaḥ || 7.55.13 ||
तदन्तरमथापश्यद्गौतमेनाभिपूरितम् । कोपेन महताविष्टो वसिष्ठो ब्रह्मणः सुतः ।। ७.५५.१४ ।।
tadantaramathāpaśyadgautamenābhipūritam | kopena mahatāviṣṭo vasiṣṭho brahmaṇaḥ sutaḥ || 7.55.14 ||
स राज्ञो दर्शनाकाङ्क्षी मुहूर्तं समुपाविशत् । तस्मिन्नहनि राजर्षिर्निद्रया ऽपहृतो भृशम् ।। ७.५५.१५ ।।
sa rājño darśanākāṅkṣī muhūrtaṃ samupāviśat | tasminnahani rājarṣirnidrayā 'pahṛto bhṛśam || 7.55.15 ||
ततो मन्युर्वसिष्ठस्य प्रादुरासीन्महात्मनः । अदर्शनेन राजर्षेर्व्याहर्तुमुपचक्रमे ।। ७.५५.१६ ।।
tato manyurvasiṣṭhasya prādurāsīnmahātmanaḥ | adarśanena rājarṣervyāhartumupacakrame || 7.55.16 ||
यस्मात्त्वमन्यं वृतवान्मामवज्ञाय पार्थिव । चेतनेन विनाभूतो देहस्तव भविष्यति ।। ७.५५.१७ ।।
yasmāttvamanyaṃ vṛtavānmāmavajñāya pārthiva | cetanena vinābhūto dehastava bhaviṣyati || 7.55.17 ||
ततः प्रबुद्धो राजर्षिः श्रुत्वा शापमुदाहृतम् । ब्रह्मयोनिमथोवाच संरम्भात् क्रोधमूर्च्छितः ।। ७.५५.१८ ।।
tataḥ prabuddho rājarṣiḥ śrutvā śāpamudāhṛtam | brahmayonimathovāca saṃrambhāt krodhamūrcchitaḥ || 7.55.18 ||
अजानतः शयानस्य क्रोधेन कलुषीकृतः । मुक्तवान्मयि शापाग्निं यमदण्डमिवापरम् ।। ७.५५.१९ ।।
ajānataḥ śayānasya krodhena kaluṣīkṛtaḥ | muktavānmayi śāpāgniṃ yamadaṇḍamivāparam || 7.55.19 ||
तस्मात्तवापि ब्रह्मर्षे चेतनेन विना कृतः । देहः सुरुचिरप्रख्यो भविष्यति न संशयः ।। ७.५५.२० ।।
tasmāttavāpi brahmarṣe cetanena vinā kṛtaḥ | dehaḥ suruciraprakhyo bhaviṣyati na saṃśayaḥ || 7.55.20 ||
इति रोषवशादुभौ तदानीमन्योन्यं शपितौ नृपद्विजेन्द्रौ । सहसैव बभूवतुर्विदेहौ तत्तुल्याधिगतप्रभाववन्तौ ।। ७.५५.२१ ।।
iti roṣavaśādubhau tadānīmanyonyaṃ śapitau nṛpadvijendrau | sahasaiva babhūvaturvidehau tattulyādhigataprabhāvavantau || 7.55.21 ||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चपञ्चाशः सर्गः ।। ५५ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe pañcapañcāśaḥ sargaḥ || 55 ||