This overlay will guide you through the buttons:

| |
|
तां श्रुत्वा दिव्यसङ्काशां कथामद्भुतदर्शनाम् । लक्ष्मणः परमप्रीतो राघवं वाक्यमब्रवीत् ॥ ७.५७.१ ॥
tāṃ śrutvā divyasaṅkāśāṃ kathāmadbhutadarśanām . lakṣmaṇaḥ paramaprīto rāghavaṃ vākyamabravīt .. 7.57.1 ..
निक्षिप्तदेहौ काकुत्स्थ कथं तौ द्विजपार्थिवौ । पुनर्देहेन संयोगं जग्मुर्देवसम्मतौ ॥ ७.५७.२ ॥
nikṣiptadehau kākutstha kathaṃ tau dvijapārthivau . punardehena saṃyogaṃ jagmurdevasammatau .. 7.57.2 ..
तस्य तद्भाषितं श्रुत्वा रामः सत्यपराक्रमः । तां कथां कथयामास वसिष्ठस्य महात्मनः ॥ ७.५७.३ ॥
tasya tadbhāṣitaṃ śrutvā rāmaḥ satyaparākramaḥ . tāṃ kathāṃ kathayāmāsa vasiṣṭhasya mahātmanaḥ .. 7.57.3 ..
यस्तु कुम्भो रघुश्रेष्ठ तेजःपूर्णो महात्मनोः । तस्मिंस्तेजोमयौ विप्रौ सम्भूतावृषिसत्तमौ ॥ ७.५७.४ ॥
yastu kumbho raghuśreṣṭha tejaḥpūrṇo mahātmanoḥ . tasmiṃstejomayau viprau sambhūtāvṛṣisattamau .. 7.57.4 ..
पूर्वं समभवत्तत्र ह्यगस्त्यो भगवानृषिः । नाहं सुतस्तवेत्युक्त्वा मित्रं तस्मादपाक्रमत् ॥ ७.५७.५ ॥
pūrvaṃ samabhavattatra hyagastyo bhagavānṛṣiḥ . nāhaṃ sutastavetyuktvā mitraṃ tasmādapākramat .. 7.57.5 ..
तद्धि तेजस्तु मित्रस्य उर्वस्याः पूर्वमाहितम् । तस्मिन्समभवत्कुम्भे तत्तेजो यत्र वारुणम् ॥ ७.५७.६ ॥
taddhi tejastu mitrasya urvasyāḥ pūrvamāhitam . tasminsamabhavatkumbhe tattejo yatra vāruṇam .. 7.57.6 ..
कस्यचित्त्वथ कालस्य मित्रावरुणसम्भवः । वसिष्ठस्तेजसा युक्तो जज्ञे इक्ष्वाकुदैवतम् ॥ ७.५७.७ ॥
kasyacittvatha kālasya mitrāvaruṇasambhavaḥ . vasiṣṭhastejasā yukto jajñe ikṣvākudaivatam .. 7.57.7 ..
तमिक्ष्वाकुर्महातेजा जातमात्रमनिन्दितम् । वव्रे पुरोधसं सौम्य वंशस्यास्य भवाय नः ॥ ७.५७.८ ॥
tamikṣvākurmahātejā jātamātramaninditam . vavre purodhasaṃ saumya vaṃśasyāsya bhavāya naḥ .. 7.57.8 ..
एवं त्वपूर्वदेहस्य वसिष्ठस्य महात्मनः । कथितो निर्गमः सौम्य निमेः शृणु यथा ऽभवत् ॥ ७.५७.९ ॥
evaṃ tvapūrvadehasya vasiṣṭhasya mahātmanaḥ . kathito nirgamaḥ saumya nimeḥ śṛṇu yathā 'bhavat .. 7.57.9 ..
दृष्ट्वा विदेहं राजानमृषयः सर्व एव ते । तं च ते योजयामासुर्यागदीक्षां मनीषिणः ॥ ७.५७.१० ॥
dṛṣṭvā videhaṃ rājānamṛṣayaḥ sarva eva te . taṃ ca te yojayāmāsuryāgadīkṣāṃ manīṣiṇaḥ .. 7.57.10 ..
तं च देहं नरेन्द्रस्य रक्षन्ति स्म द्विजोत्तमाः । गन्धैर्माल्यैश्च वस्त्रैश्च पौरभृत्यसमन्विताः ॥ ७.५७.११ ॥
taṃ ca dehaṃ narendrasya rakṣanti sma dvijottamāḥ . gandhairmālyaiśca vastraiśca paurabhṛtyasamanvitāḥ .. 7.57.11 ..
ततो यज्ञे समाप्ते तु भृगुस्तत्रेदमब्रवीत् । आनयिष्यामि ते चेतस्तुष्टो ऽस्मि तव पार्थिव ॥ ७.५७.१२ ॥
tato yajñe samāpte tu bhṛgustatredamabravīt . ānayiṣyāmi te cetastuṣṭo 'smi tava pārthiva .. 7.57.12 ..
सुप्रीताश्च सुराः सर्वे निमेश्चेतस्तथाब्रुवन् । वरं वरय राजर्षे क्व ते चेतो निरूप्यताम् ॥ ७.५७.१३ ॥
suprītāśca surāḥ sarve nimeścetastathābruvan . varaṃ varaya rājarṣe kva te ceto nirūpyatām .. 7.57.13 ..
एवमुक्तः सुरैः सर्वैर्निमेश्चेतस्तदाब्रवीत् । नेत्रेषु सर्वभूतानां वसेयं सुरसत्तमाः ॥ ७.५७.१४ ॥
evamuktaḥ suraiḥ sarvairnimeścetastadābravīt . netreṣu sarvabhūtānāṃ vaseyaṃ surasattamāḥ .. 7.57.14 ..
बाढमित्येव विबुधा निमेश्चेतस्तदा ऽब्रुवन् । नेत्रेषु सर्वभूतानां वायुभूतश्चरिष्यसि ॥ ७.५७.१५ ॥
bāḍhamityeva vibudhā nimeścetastadā 'bruvan . netreṣu sarvabhūtānāṃ vāyubhūtaścariṣyasi .. 7.57.15 ..
त्वत्कृते च निमिष्यन्ति चक्षूंषि पृथिवीपते । वायुभूतेन चरता विश्रमार्थं मुहुर्मुहुः ॥ ७.५७.१६ ॥
tvatkṛte ca nimiṣyanti cakṣūṃṣi pṛthivīpate . vāyubhūtena caratā viśramārthaṃ muhurmuhuḥ .. 7.57.16 ..
एवमुक्त्वा तु विबुधाः सर्वे जग्मुर्यथागतम् । ऋषयो ऽपि महात्मानो निमेर्देहं समाहरन् ॥ ७.५७.१७ ॥
evamuktvā tu vibudhāḥ sarve jagmuryathāgatam . ṛṣayo 'pi mahātmāno nimerdehaṃ samāharan .. 7.57.17 ..
अरणिं तत्र निक्षिप्य मथनं चक्रुरोजसा । मन्त्रहोमैर्महात्मानः पुत्रहेतोर्निमेस्तदा ॥ ७.५७.१८ ॥
araṇiṃ tatra nikṣipya mathanaṃ cakrurojasā . mantrahomairmahātmānaḥ putrahetornimestadā .. 7.57.18 ..
अरण्यां मथ्यामानायां प्रादुर्भूतो महातपाः । मथनान्मिथिरित्याहुर्जननाज्जनको ऽभवत् । यस्माद्विदेहात्सम्भूतो वैदेहस्तु ततः स्मृतः ॥ ७.५७.१९ ॥
araṇyāṃ mathyāmānāyāṃ prādurbhūto mahātapāḥ . mathanānmithirityāhurjananājjanako 'bhavat . yasmādvidehātsambhūto vaidehastu tataḥ smṛtaḥ .. 7.57.19 ..
एवं विदेहराजश्च जनकः पूर्वको ऽभवत् । मिथिर्नाम महातेजास्तेनायं मैथिलो ऽभवत् ॥ ७.५७.२० ॥
evaṃ videharājaśca janakaḥ pūrvako 'bhavat . mithirnāma mahātejāstenāyaṃ maithilo 'bhavat .. 7.57.20 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तपञ्चाशः सर्गः ॥ ५७ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe saptapañcāśaḥ sargaḥ .. 57 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In