एवं ब्रुवति रामे तु लक्ष्मणः परवीरहा । प्रत्युवाच महात्मानं ज्वलन्तमिव तेजसा ।। ७.५८.१ ।।
evaṃ bruvati rāme tu lakṣmaṇaḥ paravīrahā | pratyuvāca mahātmānaṃ jvalantamiva tejasā || 7.58.1 ||
महदद्भुतमाश्चर्यं विदेहस्य पुरातनम् । निर्वृत्तं राजशार्दूल वसिष्ठस्य निमेस्सह ।। ७.५८.२ ।।
mahadadbhutamāścaryaṃ videhasya purātanam | nirvṛttaṃ rājaśārdūla vasiṣṭhasya nimessaha || 7.58.2 ||
निमिस्तु क्षत्रियः शूरो विशेषेण च दीक्षितः । न क्षमां कृतवान्राजा वसिष्ठस्य महात्मनः ।। ७.५८.३ ।।
nimistu kṣatriyaḥ śūro viśeṣeṇa ca dīkṣitaḥ | na kṣamāṃ kṛtavānrājā vasiṣṭhasya mahātmanaḥ || 7.58.3 ||
एवमुक्तस्तु तेनायं श्रीमान् क्षत्रियपुङ्गवः । उवाच लक्ष्मणं वाक्यं सर्वशास्त्रविशारदम् ।। ७.५८.४ ।।
evamuktastu tenāyaṃ śrīmān kṣatriyapuṅgavaḥ | uvāca lakṣmaṇaṃ vākyaṃ sarvaśāstraviśāradam || 7.58.4 ||
रामो रमयतां श्रेष्ठो भ्रातरं दीप्ततेजसम् । न सर्वत्र क्षमा वीर पुरुषेषु प्रदृश्यते ।। ७.५८.५ ।।
rāmo ramayatāṃ śreṣṭho bhrātaraṃ dīptatejasam | na sarvatra kṣamā vīra puruṣeṣu pradṛśyate || 7.58.5 ||
सौमित्रे दुःसहो रोषो यथा क्षान्तो ययातिना । सत्त्वानुगं पुरस्कृत्य तन्निबोध समाहितः ।। ७.५८.६ ।।
saumitre duḥsaho roṣo yathā kṣānto yayātinā | sattvānugaṃ puraskṛtya tannibodha samāhitaḥ || 7.58.6 ||
नहुषस्य सुतो राजा ययातिः पौरवर्धनः । तस्य भार्याद्वयं सौम्य रूपेणाप्रतिमं भुवि ।। ७.५८.७ ।।
nahuṣasya suto rājā yayātiḥ pauravardhanaḥ | tasya bhāryādvayaṃ saumya rūpeṇāpratimaṃ bhuvi || 7.58.7 ||
एका तु तस्य राजर्षेर्नाहुषस्य पुरस्कृता । शर्मिष्ठा नाम दैतेयी दुहिता वृषपर्वणः ।। ७.५८.८ ।।
ekā tu tasya rājarṣernāhuṣasya puraskṛtā | śarmiṣṭhā nāma daiteyī duhitā vṛṣaparvaṇaḥ || 7.58.8 ||
अन्या तूशनसः पत्नी ययातेः पुरुषर्षभ । न तु सा दयिता राज्ञो देवयानी सुमध्यमा ।। ७.५८.९ ।।
anyā tūśanasaḥ patnī yayāteḥ puruṣarṣabha | na tu sā dayitā rājño devayānī sumadhyamā || 7.58.9 ||
तयोः पुत्रौ तु सम्भूतौ रूपवन्तौ समाहितौ । शर्मिष्ठा ऽजनयत्पूरुं देवयानी यदुं तदा ।। ७.५८.१० ।।
tayoḥ putrau tu sambhūtau rūpavantau samāhitau | śarmiṣṭhā 'janayatpūruṃ devayānī yaduṃ tadā || 7.58.10 ||
पूरुस्तु दयितो राज्ञो गुणैर्मातृकृतेन च । ततो दुःखसमाविष्टो यदुर्मातरमब्रवीत् ।। ७.५८.११ ।।
pūrustu dayito rājño guṇairmātṛkṛtena ca | tato duḥkhasamāviṣṭo yadurmātaramabravīt || 7.58.11 ||
भार्गवस्य कुले जाता देवस्याक्लिष्टकर्मणः । सहसे हृद्गतं दुःखमवमानं च दुःसहम् ।। ७.५८.१२ ।।
bhārgavasya kule jātā devasyākliṣṭakarmaṇaḥ | sahase hṛdgataṃ duḥkhamavamānaṃ ca duḥsaham || 7.58.12 ||
आवां च सहितौ देवि प्रविशाव हुताशनम् । राजा तु रमतां सार्धं दैत्यपुत्र्या बहुक्षपाः ।। ७.५८.१३ ।।
āvāṃ ca sahitau devi praviśāva hutāśanam | rājā tu ramatāṃ sārdhaṃ daityaputryā bahukṣapāḥ || 7.58.13 ||
यदि वा सहनीयं ते मामनुज्ञातुमर्हसि । क्षम त्वं न क्षमिष्ये ऽहं मरिष्यामि न संशयः ।। ७.५८.१४ ।।
yadi vā sahanīyaṃ te māmanujñātumarhasi | kṣama tvaṃ na kṣamiṣye 'haṃ mariṣyāmi na saṃśayaḥ || 7.58.14 ||
पुत्रस्य भाषितं श्रुत्वा परमार्तस्य रोदतः । देवयानी तु सङ्क्रुद्धा सस्मार पितरं तदा ।। ७.५८.१५ ।।
putrasya bhāṣitaṃ śrutvā paramārtasya rodataḥ | devayānī tu saṅkruddhā sasmāra pitaraṃ tadā || 7.58.15 ||
इङ्गितं तदभिज्ञाय दुहितुर्भार्गवस्तदा । आगतस्त्वरितं तत्र देवयानी तु यत्र सा ।। ७.५८.१६ ।।
iṅgitaṃ tadabhijñāya duhiturbhārgavastadā | āgatastvaritaṃ tatra devayānī tu yatra sā || 7.58.16 ||
दृष्ट्वा चाप्रकृतिस्थां तामप्रहृष्टामचेतनाम् । पिता दुहितरं वाक्यं किमेतदिति चाब्रवीत् ।। ७.५८.१७ ।।
dṛṣṭvā cāprakṛtisthāṃ tāmaprahṛṣṭāmacetanām | pitā duhitaraṃ vākyaṃ kimetaditi cābravīt || 7.58.17 ||
पृच्छन्तमसकृत्तं वै भार्गवं दीप्ततेजसम् । देवयानी तु सङ्क्रुद्धा पितरं वाक्यमब्रवीत् ।। ७.५८.१८ ।।
pṛcchantamasakṛttaṃ vai bhārgavaṃ dīptatejasam | devayānī tu saṅkruddhā pitaraṃ vākyamabravīt || 7.58.18 ||
अहमग्निं विषं तीक्ष्णमपो वा मुनिसत्तम । भक्षयिष्ये प्रवेक्ष्यामि न तु शक्ष्यामि जीवितुम् ।। ७.५८.१९ ।।
ahamagniṃ viṣaṃ tīkṣṇamapo vā munisattama | bhakṣayiṣye pravekṣyāmi na tu śakṣyāmi jīvitum || 7.58.19 ||
न मां त्वमवजानीषे दुःखितामवमानिताम् । वृक्षस्यावज्ञया ब्रह्मंश्छिद्यन्ते वृक्षजीविनः ।। ७.५८.२० ।।
na māṃ tvamavajānīṣe duḥkhitāmavamānitām | vṛkṣasyāvajñayā brahmaṃśchidyante vṛkṣajīvinaḥ || 7.58.20 ||
अवज्ञया च राजर्षिः परिभूय च भार्गव । मय्यवज्ञां प्रयुङ्क्ते हि न च मां बहु मन्यते ।। ७.५८.२१ ।।
avajñayā ca rājarṣiḥ paribhūya ca bhārgava | mayyavajñāṃ prayuṅkte hi na ca māṃ bahu manyate || 7.58.21 ||
तस्यास्तद्वचनं श्रुत्वा कोपेनाभिपरिप्लुतः । व्याहर्तुमुपचक्राम भार्गवो नहुषात्मजम् ।। ७.५८.२२ ।।
tasyāstadvacanaṃ śrutvā kopenābhipariplutaḥ | vyāhartumupacakrāma bhārgavo nahuṣātmajam || 7.58.22 ||
यस्मान्मामवजानीषे नाहुष त्वं दुरात्मवान् । जरया परया जीर्णः शैथिल्यमुपयास्यसि ।। ७.५८.२३ ।।
yasmānmāmavajānīṣe nāhuṣa tvaṃ durātmavān | jarayā parayā jīrṇaḥ śaithilyamupayāsyasi || 7.58.23 ||
एवमुक्त्वा दुहितरं समाश्वास्य च भार्गवः । पुनर्जगाम ब्रह्मर्षिर्भवनं स्वं महायशाः ।। ७.५८.२४ ।।
evamuktvā duhitaraṃ samāśvāsya ca bhārgavaḥ | punarjagāma brahmarṣirbhavanaṃ svaṃ mahāyaśāḥ || 7.58.24 ||
स एवमुक्त्वा द्विजपुङ्गवाग्र्यः सुतां समाश्वास्य च देवयानीम् । पुनर्ययौ सूर्यसमानतेजा दत्त्वा च शापं नहुषात्मजाय ।। ७.५८.२५ ।।
sa evamuktvā dvijapuṅgavāgryaḥ sutāṃ samāśvāsya ca devayānīm | punaryayau sūryasamānatejā dattvā ca śāpaṃ nahuṣātmajāya || 7.58.25 ||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टपञ्चाशः सर्गः ।। ५८ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe 'ṣṭapañcāśaḥ sargaḥ || 58 ||