This overlay will guide you through the buttons:

| |
|
एवं ब्रुवति रामे तु लक्ष्मणः परवीरहा । प्रत्युवाच महात्मानं ज्वलन्तमिव तेजसा ॥ ७.५८.१ ॥
evaṃ bruvati rāme tu lakṣmaṇaḥ paravīrahā . pratyuvāca mahātmānaṃ jvalantamiva tejasā .. 7.58.1 ..
महदद्भुतमाश्चर्यं विदेहस्य पुरातनम् । निर्वृत्तं राजशार्दूल वसिष्ठस्य निमेस्सह ॥ ७.५८.२ ॥
mahadadbhutamāścaryaṃ videhasya purātanam . nirvṛttaṃ rājaśārdūla vasiṣṭhasya nimessaha .. 7.58.2 ..
निमिस्तु क्षत्रियः शूरो विशेषेण च दीक्षितः । न क्षमां कृतवान्राजा वसिष्ठस्य महात्मनः ॥ ७.५८.३ ॥
nimistu kṣatriyaḥ śūro viśeṣeṇa ca dīkṣitaḥ . na kṣamāṃ kṛtavānrājā vasiṣṭhasya mahātmanaḥ .. 7.58.3 ..
एवमुक्तस्तु तेनायं श्रीमान् क्षत्रियपुङ्गवः । उवाच लक्ष्मणं वाक्यं सर्वशास्त्रविशारदम् ॥ ७.५८.४ ॥
evamuktastu tenāyaṃ śrīmān kṣatriyapuṅgavaḥ . uvāca lakṣmaṇaṃ vākyaṃ sarvaśāstraviśāradam .. 7.58.4 ..
रामो रमयतां श्रेष्ठो भ्रातरं दीप्ततेजसम् । न सर्वत्र क्षमा वीर पुरुषेषु प्रदृश्यते ॥ ७.५८.५ ॥
rāmo ramayatāṃ śreṣṭho bhrātaraṃ dīptatejasam . na sarvatra kṣamā vīra puruṣeṣu pradṛśyate .. 7.58.5 ..
सौमित्रे दुःसहो रोषो यथा क्षान्तो ययातिना । सत्त्वानुगं पुरस्कृत्य तन्निबोध समाहितः ॥ ७.५८.६ ॥
saumitre duḥsaho roṣo yathā kṣānto yayātinā . sattvānugaṃ puraskṛtya tannibodha samāhitaḥ .. 7.58.6 ..
नहुषस्य सुतो राजा ययातिः पौरवर्धनः । तस्य भार्याद्वयं सौम्य रूपेणाप्रतिमं भुवि ॥ ७.५८.७ ॥
nahuṣasya suto rājā yayātiḥ pauravardhanaḥ . tasya bhāryādvayaṃ saumya rūpeṇāpratimaṃ bhuvi .. 7.58.7 ..
एका तु तस्य राजर्षेर्नाहुषस्य पुरस्कृता । शर्मिष्ठा नाम दैतेयी दुहिता वृषपर्वणः ॥ ७.५८.८ ॥
ekā tu tasya rājarṣernāhuṣasya puraskṛtā . śarmiṣṭhā nāma daiteyī duhitā vṛṣaparvaṇaḥ .. 7.58.8 ..
अन्या तूशनसः पत्नी ययातेः पुरुषर्षभ । न तु सा दयिता राज्ञो देवयानी सुमध्यमा ॥ ७.५८.९ ॥
anyā tūśanasaḥ patnī yayāteḥ puruṣarṣabha . na tu sā dayitā rājño devayānī sumadhyamā .. 7.58.9 ..
तयोः पुत्रौ तु सम्भूतौ रूपवन्तौ समाहितौ । शर्मिष्ठा ऽजनयत्पूरुं देवयानी यदुं तदा ॥ ७.५८.१० ॥
tayoḥ putrau tu sambhūtau rūpavantau samāhitau . śarmiṣṭhā 'janayatpūruṃ devayānī yaduṃ tadā .. 7.58.10 ..
पूरुस्तु दयितो राज्ञो गुणैर्मातृकृतेन च । ततो दुःखसमाविष्टो यदुर्मातरमब्रवीत् ॥ ७.५८.११ ॥
pūrustu dayito rājño guṇairmātṛkṛtena ca . tato duḥkhasamāviṣṭo yadurmātaramabravīt .. 7.58.11 ..
भार्गवस्य कुले जाता देवस्याक्लिष्टकर्मणः । सहसे हृद्गतं दुःखमवमानं च दुःसहम् ॥ ७.५८.१२ ॥
bhārgavasya kule jātā devasyākliṣṭakarmaṇaḥ . sahase hṛdgataṃ duḥkhamavamānaṃ ca duḥsaham .. 7.58.12 ..
आवां च सहितौ देवि प्रविशाव हुताशनम् । राजा तु रमतां सार्धं दैत्यपुत्र्या बहुक्षपाः ॥ ७.५८.१३ ॥
āvāṃ ca sahitau devi praviśāva hutāśanam . rājā tu ramatāṃ sārdhaṃ daityaputryā bahukṣapāḥ .. 7.58.13 ..
यदि वा सहनीयं ते मामनुज्ञातुमर्हसि । क्षम त्वं न क्षमिष्ये ऽहं मरिष्यामि न संशयः ॥ ७.५८.१४ ॥
yadi vā sahanīyaṃ te māmanujñātumarhasi . kṣama tvaṃ na kṣamiṣye 'haṃ mariṣyāmi na saṃśayaḥ .. 7.58.14 ..
पुत्रस्य भाषितं श्रुत्वा परमार्तस्य रोदतः । देवयानी तु सङ्क्रुद्धा सस्मार पितरं तदा ॥ ७.५८.१५ ॥
putrasya bhāṣitaṃ śrutvā paramārtasya rodataḥ . devayānī tu saṅkruddhā sasmāra pitaraṃ tadā .. 7.58.15 ..
इङ्गितं तदभिज्ञाय दुहितुर्भार्गवस्तदा । आगतस्त्वरितं तत्र देवयानी तु यत्र सा ॥ ७.५८.१६ ॥
iṅgitaṃ tadabhijñāya duhiturbhārgavastadā . āgatastvaritaṃ tatra devayānī tu yatra sā .. 7.58.16 ..
दृष्ट्वा चाप्रकृतिस्थां तामप्रहृष्टामचेतनाम् । पिता दुहितरं वाक्यं किमेतदिति चाब्रवीत् ॥ ७.५८.१७ ॥
dṛṣṭvā cāprakṛtisthāṃ tāmaprahṛṣṭāmacetanām . pitā duhitaraṃ vākyaṃ kimetaditi cābravīt .. 7.58.17 ..
पृच्छन्तमसकृत्तं वै भार्गवं दीप्ततेजसम् । देवयानी तु सङ्क्रुद्धा पितरं वाक्यमब्रवीत् ॥ ७.५८.१८ ॥
pṛcchantamasakṛttaṃ vai bhārgavaṃ dīptatejasam . devayānī tu saṅkruddhā pitaraṃ vākyamabravīt .. 7.58.18 ..
अहमग्निं विषं तीक्ष्णमपो वा मुनिसत्तम । भक्षयिष्ये प्रवेक्ष्यामि न तु शक्ष्यामि जीवितुम् ॥ ७.५८.१९ ॥
ahamagniṃ viṣaṃ tīkṣṇamapo vā munisattama . bhakṣayiṣye pravekṣyāmi na tu śakṣyāmi jīvitum .. 7.58.19 ..
न मां त्वमवजानीषे दुःखितामवमानिताम् । वृक्षस्यावज्ञया ब्रह्मंश्छिद्यन्ते वृक्षजीविनः ॥ ७.५८.२० ॥
na māṃ tvamavajānīṣe duḥkhitāmavamānitām . vṛkṣasyāvajñayā brahmaṃśchidyante vṛkṣajīvinaḥ .. 7.58.20 ..
अवज्ञया च राजर्षिः परिभूय च भार्गव । मय्यवज्ञां प्रयुङ्क्ते हि न च मां बहु मन्यते ॥ ७.५८.२१ ॥
avajñayā ca rājarṣiḥ paribhūya ca bhārgava . mayyavajñāṃ prayuṅkte hi na ca māṃ bahu manyate .. 7.58.21 ..
तस्यास्तद्वचनं श्रुत्वा कोपेनाभिपरिप्लुतः । व्याहर्तुमुपचक्राम भार्गवो नहुषात्मजम् ॥ ७.५८.२२ ॥
tasyāstadvacanaṃ śrutvā kopenābhipariplutaḥ . vyāhartumupacakrāma bhārgavo nahuṣātmajam .. 7.58.22 ..
यस्मान्मामवजानीषे नाहुष त्वं दुरात्मवान् । जरया परया जीर्णः शैथिल्यमुपयास्यसि ॥ ७.५८.२३ ॥
yasmānmāmavajānīṣe nāhuṣa tvaṃ durātmavān . jarayā parayā jīrṇaḥ śaithilyamupayāsyasi .. 7.58.23 ..
एवमुक्त्वा दुहितरं समाश्वास्य च भार्गवः । पुनर्जगाम ब्रह्मर्षिर्भवनं स्वं महायशाः ॥ ७.५८.२४ ॥
evamuktvā duhitaraṃ samāśvāsya ca bhārgavaḥ . punarjagāma brahmarṣirbhavanaṃ svaṃ mahāyaśāḥ .. 7.58.24 ..
स एवमुक्त्वा द्विजपुङ्गवाग्र्यः सुतां समाश्वास्य च देवयानीम् । पुनर्ययौ सूर्यसमानतेजा दत्त्वा च शापं नहुषात्मजाय ॥ ७.५८.२५ ॥
sa evamuktvā dvijapuṅgavāgryaḥ sutāṃ samāśvāsya ca devayānīm . punaryayau sūryasamānatejā dattvā ca śāpaṃ nahuṣātmajāya .. 7.58.25 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टपञ्चाशः सर्गः ॥ ५८ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe 'ṣṭapañcāśaḥ sargaḥ .. 58 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In