This overlay will guide you through the buttons:

| |
|
श्रुत्वा तूशनसं क्रुद्धं तदा ऽ ऽर्तो नहुषात्मजः । जरां परमिकां प्राप्य यदुं वचनमब्रवीत् ॥ ७.५९.१ ॥
śrutvā tūśanasaṃ kruddhaṃ tadā ' 'rto nahuṣātmajaḥ . jarāṃ paramikāṃ prāpya yaduṃ vacanamabravīt .. 7.59.1 ..
यदो त्वमसि धर्मज्ञो मदर्थं प्रतिगृह्यताम् । जरां परमिकां पुत्र भोगै रंस्ये महायशः ॥ ७.५९.२ ॥
yado tvamasi dharmajño madarthaṃ pratigṛhyatām . jarāṃ paramikāṃ putra bhogai raṃsye mahāyaśaḥ .. 7.59.2 ..
न तावत्कृतकृत्यो ऽस्मि विषयेषु नरर्षभ । अनुभूय तदा कामं ततः प्राप्स्याम्यहं जराम् ॥ ७.५९.३ ॥
na tāvatkṛtakṛtyo 'smi viṣayeṣu nararṣabha . anubhūya tadā kāmaṃ tataḥ prāpsyāmyahaṃ jarām .. 7.59.3 ..
यदुस्तद्वचनं श्रुत्वा प्रत्युवाच नरर्षभम् । पुत्रस्ते दयितः पूरुः प्रतिगृह्णातु वै जराम् ॥ ७.५९.४ ॥
yadustadvacanaṃ śrutvā pratyuvāca nararṣabham . putraste dayitaḥ pūruḥ pratigṛhṇātu vai jarām .. 7.59.4 ..
बहिष्कृतो ऽहमर्थेषु सन्निकर्षाच्च पार्थिव । प्रतिगृह्णातु वै राजन्क सहाश्नाति भोजनम् ॥ ७.५९.५ ॥
bahiṣkṛto 'hamartheṣu sannikarṣācca pārthiva . pratigṛhṇātu vai rājanka sahāśnāti bhojanam .. 7.59.5 ..
तस्य तद्वचनं श्रुत्वा राजा पूरुमथाब्रवीत् । इयं जरा महाबाहो मदर्थं प्रतिगृह्यताम् ॥ ७.५९.६ ॥
tasya tadvacanaṃ śrutvā rājā pūrumathābravīt . iyaṃ jarā mahābāho madarthaṃ pratigṛhyatām .. 7.59.6 ..
नाहुषेणैवमुक्तस्तु पूरुः प्राञ्जलिरब्रवीत् । धन्यो ऽस्म्यनुगृहीतो ऽस्मि शासने ऽस्मि तव स्थितः ॥ ७.५९.७ ॥
nāhuṣeṇaivamuktastu pūruḥ prāñjalirabravīt . dhanyo 'smyanugṛhīto 'smi śāsane 'smi tava sthitaḥ .. 7.59.7 ..
पूरोर्वचनमाज्ञाय नाहुषः परया मुदा । प्रहर्षमतुलं लेभे जरां सङ्क्रामयच्च ताम् ॥ ७.५९.८ ॥
pūrorvacanamājñāya nāhuṣaḥ parayā mudā . praharṣamatulaṃ lebhe jarāṃ saṅkrāmayacca tām .. 7.59.8 ..
ततः स राजा तरुणः प्राप्य यज्ञान्सहस्रशः । बहुवर्षसहस्राणि पालयामास मेदिनीम् ॥ ७.५९.९ ॥
tataḥ sa rājā taruṇaḥ prāpya yajñānsahasraśaḥ . bahuvarṣasahasrāṇi pālayāmāsa medinīm .. 7.59.9 ..
अथ दीर्घस्य कालस्य राजा पूरुमथाब्रवीत् । आनयस्व जरां पुत्र न्यासं निर्यातयस्व मे ॥ ७.५९.१० ॥
atha dīrghasya kālasya rājā pūrumathābravīt . ānayasva jarāṃ putra nyāsaṃ niryātayasva me .. 7.59.10 ..
न्यासभूता मया पुत्र त्वयि सङ्क्रामिता जरा । तस्मात्प्रतिग्रहीष्यामि तां जरां मा व्यथां कृथाः ॥ ७.५९.११ ॥
nyāsabhūtā mayā putra tvayi saṅkrāmitā jarā . tasmātpratigrahīṣyāmi tāṃ jarāṃ mā vyathāṃ kṛthāḥ .. 7.59.11 ..
प्रीतश्चास्मि महाबाहो शासनस्य प्रतिग्रहात् । त्वां चाहमभिषेक्ष्यामि प्रीतियुक्तो नराधिपम् ॥ ७.५९.१२ ॥
prītaścāsmi mahābāho śāsanasya pratigrahāt . tvāṃ cāhamabhiṣekṣyāmi prītiyukto narādhipam .. 7.59.12 ..
एवमुक्त्वा सुतं पूरुं ययातिर्नहुषात्मजः । देवयानीसुतं क्रुद्धो राजा वाक्यमुवाच ह ॥ ७.५९.१३ ॥
evamuktvā sutaṃ pūruṃ yayātirnahuṣātmajaḥ . devayānīsutaṃ kruddho rājā vākyamuvāca ha .. 7.59.13 ..
राक्षसस्त्वं मया जातः पुत्ररूपो दुरासदः । प्रतिहंसि ममाज्ञां यत् प्रजार्थे विफलो भव ॥ ७.५९.१४ ॥
rākṣasastvaṃ mayā jātaḥ putrarūpo durāsadaḥ . pratihaṃsi mamājñāṃ yat prajārthe viphalo bhava .. 7.59.14 ..
पितरं गुरुभूतं मां यस्मात्त्वमवमन्यसे । राक्षसान्यातुधानांस्त्वं जनयिष्यसि दारुणान् ॥ ७.५९.१५ ॥
pitaraṃ gurubhūtaṃ māṃ yasmāttvamavamanyase . rākṣasānyātudhānāṃstvaṃ janayiṣyasi dāruṇān .. 7.59.15 ..
न तु सोमकुलोत्पन्ने वंशे स्थास्यति दुर्मतेः । वंशो ऽपि भवतस्तुल्यो दुर्विनीतो भविष्यति ॥ ७.५९.१६ ॥
na tu somakulotpanne vaṃśe sthāsyati durmateḥ . vaṃśo 'pi bhavatastulyo durvinīto bhaviṣyati .. 7.59.16 ..
तमेवमुक्त्वा राजर्षिः पूरुं राज्यविवर्धनम् । अभिषेकेण सम्पूज्य आश्रमं प्रविवेश ह ॥ ७.५९.१७ ॥
tamevamuktvā rājarṣiḥ pūruṃ rājyavivardhanam . abhiṣekeṇa sampūjya āśramaṃ praviveśa ha .. 7.59.17 ..
ततः कालेन महता दिष्टान्तमुपजग्मिवान् । त्रिदिवं सङ्गतो राजा ययातिर्नहुषात्मजः ॥ ७.५९.१८ ॥
tataḥ kālena mahatā diṣṭāntamupajagmivān . tridivaṃ saṅgato rājā yayātirnahuṣātmajaḥ .. 7.59.18 ..
पूरुश्चकार तद्राज्यं धर्मेण महता वृतः । प्रतिष्ठाने पुरवरे काशिराज्ये महायशाः ॥ ७.५९.१९ ॥
pūruścakāra tadrājyaṃ dharmeṇa mahatā vṛtaḥ . pratiṣṭhāne puravare kāśirājye mahāyaśāḥ .. 7.59.19 ..
यदुस्तु जनयामास यातुधानान्सहस्रशः । पुरे क्रौञ्चवने दुर्गे राजवंशबहिष्कृतः ॥ ७.५९.२० ॥
yadustu janayāmāsa yātudhānānsahasraśaḥ . pure krauñcavane durge rājavaṃśabahiṣkṛtaḥ .. 7.59.20 ..
एष तूशनसा मुक्तः शापोत्सर्गो ययातिना । धारितः क्षत्रधर्मेण यन्निमिश्च न चक्षमे ॥ ७.५९.२१ ॥
eṣa tūśanasā muktaḥ śāpotsargo yayātinā . dhāritaḥ kṣatradharmeṇa yannimiśca na cakṣame .. 7.59.21 ..
एतत्ते सर्वमाख्यातं दर्शनं सर्वकारिणाम् । अनुवर्तामहे सौम्य दोषो न स्याद्यथा नृगे ॥ ७.५९.२२ ॥
etatte sarvamākhyātaṃ darśanaṃ sarvakāriṇām . anuvartāmahe saumya doṣo na syādyathā nṛge .. 7.59.22 ..
इति कथयति रामे चन्द्रतुल्यानने च प्रविरलतरतारं व्योम जज्ञे तदानीम् । अरुणकिरणरक्ता दिग्बभौ चैव पूर्वा कुसुमरसविमुक्तं वस्त्रमाकुण्ठितेव ॥ ७.५९.२३ ॥
iti kathayati rāme candratulyānane ca praviralataratāraṃ vyoma jajñe tadānīm . aruṇakiraṇaraktā digbabhau caiva pūrvā kusumarasavimuktaṃ vastramākuṇṭhiteva .. 7.59.23 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोनषष्टितमः सर्गः ॥ ५९ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ekonaṣaṣṭitamaḥ sargaḥ .. 59 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In