This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 59

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रुत्वा तूशनसं क्रुद्धं तदा ऽ ऽर्तो नहुषात्मजः । जरां परमिकां प्राप्य यदुं वचनमब्रवीत् ।। ७.५९.१ ।।
śrutvā tūśanasaṃ kruddhaṃ tadā ' 'rto nahuṣātmajaḥ | jarāṃ paramikāṃ prāpya yaduṃ vacanamabravīt || 7.59.1 ||

Kanda : Uttara Kanda

Sarga :   59

Shloka :   1

यदो त्वमसि धर्मज्ञो मदर्थं प्रतिगृह्यताम् । जरां परमिकां पुत्र भोगै रंस्ये महायशः ।। ७.५९.२ ।।
yado tvamasi dharmajño madarthaṃ pratigṛhyatām | jarāṃ paramikāṃ putra bhogai raṃsye mahāyaśaḥ || 7.59.2 ||

Kanda : Uttara Kanda

Sarga :   59

Shloka :   2

न तावत्कृतकृत्यो ऽस्मि विषयेषु नरर्षभ । अनुभूय तदा कामं ततः प्राप्स्याम्यहं जराम् ।। ७.५९.३ ।।
na tāvatkṛtakṛtyo 'smi viṣayeṣu nararṣabha | anubhūya tadā kāmaṃ tataḥ prāpsyāmyahaṃ jarām || 7.59.3 ||

Kanda : Uttara Kanda

Sarga :   59

Shloka :   3

यदुस्तद्वचनं श्रुत्वा प्रत्युवाच नरर्षभम् । पुत्रस्ते दयितः पूरुः प्रतिगृह्णातु वै जराम् ।। ७.५९.४ ।।
yadustadvacanaṃ śrutvā pratyuvāca nararṣabham | putraste dayitaḥ pūruḥ pratigṛhṇātu vai jarām || 7.59.4 ||

Kanda : Uttara Kanda

Sarga :   59

Shloka :   4

बहिष्कृतो ऽहमर्थेषु सन्निकर्षाच्च पार्थिव । प्रतिगृह्णातु वै राजन्क सहाश्नाति भोजनम् ।। ७.५९.५ ।।
bahiṣkṛto 'hamartheṣu sannikarṣācca pārthiva | pratigṛhṇātu vai rājanka sahāśnāti bhojanam || 7.59.5 ||

Kanda : Uttara Kanda

Sarga :   59

Shloka :   5

तस्य तद्वचनं श्रुत्वा राजा पूरुमथाब्रवीत् । इयं जरा महाबाहो मदर्थं प्रतिगृह्यताम् ।। ७.५९.६ ।।
tasya tadvacanaṃ śrutvā rājā pūrumathābravīt | iyaṃ jarā mahābāho madarthaṃ pratigṛhyatām || 7.59.6 ||

Kanda : Uttara Kanda

Sarga :   59

Shloka :   6

नाहुषेणैवमुक्तस्तु पूरुः प्राञ्जलिरब्रवीत् । धन्यो ऽस्म्यनुगृहीतो ऽस्मि शासने ऽस्मि तव स्थितः ।। ७.५९.७ ।।
nāhuṣeṇaivamuktastu pūruḥ prāñjalirabravīt | dhanyo 'smyanugṛhīto 'smi śāsane 'smi tava sthitaḥ || 7.59.7 ||

Kanda : Uttara Kanda

Sarga :   59

Shloka :   7

पूरोर्वचनमाज्ञाय नाहुषः परया मुदा । प्रहर्षमतुलं लेभे जरां सङ्क्रामयच्च ताम् ।। ७.५९.८ ।।
pūrorvacanamājñāya nāhuṣaḥ parayā mudā | praharṣamatulaṃ lebhe jarāṃ saṅkrāmayacca tām || 7.59.8 ||

Kanda : Uttara Kanda

Sarga :   59

Shloka :   8

ततः स राजा तरुणः प्राप्य यज्ञान्सहस्रशः । बहुवर्षसहस्राणि पालयामास मेदिनीम् ।। ७.५९.९ ।।
tataḥ sa rājā taruṇaḥ prāpya yajñānsahasraśaḥ | bahuvarṣasahasrāṇi pālayāmāsa medinīm || 7.59.9 ||

Kanda : Uttara Kanda

Sarga :   59

Shloka :   9

अथ दीर्घस्य कालस्य राजा पूरुमथाब्रवीत् । आनयस्व जरां पुत्र न्यासं निर्यातयस्व मे ।। ७.५९.१० ।।
atha dīrghasya kālasya rājā pūrumathābravīt | ānayasva jarāṃ putra nyāsaṃ niryātayasva me || 7.59.10 ||

Kanda : Uttara Kanda

Sarga :   59

Shloka :   10

न्यासभूता मया पुत्र त्वयि सङ्क्रामिता जरा । तस्मात्प्रतिग्रहीष्यामि तां जरां मा व्यथां कृथाः ।। ७.५९.११ ।।
nyāsabhūtā mayā putra tvayi saṅkrāmitā jarā | tasmātpratigrahīṣyāmi tāṃ jarāṃ mā vyathāṃ kṛthāḥ || 7.59.11 ||

Kanda : Uttara Kanda

Sarga :   59

Shloka :   11

प्रीतश्चास्मि महाबाहो शासनस्य प्रतिग्रहात् । त्वां चाहमभिषेक्ष्यामि प्रीतियुक्तो नराधिपम् ।। ७.५९.१२ ।।
prītaścāsmi mahābāho śāsanasya pratigrahāt | tvāṃ cāhamabhiṣekṣyāmi prītiyukto narādhipam || 7.59.12 ||

Kanda : Uttara Kanda

Sarga :   59

Shloka :   12

एवमुक्त्वा सुतं पूरुं ययातिर्नहुषात्मजः । देवयानीसुतं क्रुद्धो राजा वाक्यमुवाच ह ।। ७.५९.१३ ।।
evamuktvā sutaṃ pūruṃ yayātirnahuṣātmajaḥ | devayānīsutaṃ kruddho rājā vākyamuvāca ha || 7.59.13 ||

Kanda : Uttara Kanda

Sarga :   59

Shloka :   13

राक्षसस्त्वं मया जातः पुत्ररूपो दुरासदः । प्रतिहंसि ममाज्ञां यत् प्रजार्थे विफलो भव ।। ७.५९.१४ ।।
rākṣasastvaṃ mayā jātaḥ putrarūpo durāsadaḥ | pratihaṃsi mamājñāṃ yat prajārthe viphalo bhava || 7.59.14 ||

Kanda : Uttara Kanda

Sarga :   59

Shloka :   14

पितरं गुरुभूतं मां यस्मात्त्वमवमन्यसे । राक्षसान्यातुधानांस्त्वं जनयिष्यसि दारुणान् ।। ७.५९.१५ ।।
pitaraṃ gurubhūtaṃ māṃ yasmāttvamavamanyase | rākṣasānyātudhānāṃstvaṃ janayiṣyasi dāruṇān || 7.59.15 ||

Kanda : Uttara Kanda

Sarga :   59

Shloka :   15

न तु सोमकुलोत्पन्ने वंशे स्थास्यति दुर्मतेः । वंशो ऽपि भवतस्तुल्यो दुर्विनीतो भविष्यति ।। ७.५९.१६ ।।
na tu somakulotpanne vaṃśe sthāsyati durmateḥ | vaṃśo 'pi bhavatastulyo durvinīto bhaviṣyati || 7.59.16 ||

Kanda : Uttara Kanda

Sarga :   59

Shloka :   16

तमेवमुक्त्वा राजर्षिः पूरुं राज्यविवर्धनम् । अभिषेकेण सम्पूज्य आश्रमं प्रविवेश ह ।। ७.५९.१७ ।।
tamevamuktvā rājarṣiḥ pūruṃ rājyavivardhanam | abhiṣekeṇa sampūjya āśramaṃ praviveśa ha || 7.59.17 ||

Kanda : Uttara Kanda

Sarga :   59

Shloka :   17

ततः कालेन महता दिष्टान्तमुपजग्मिवान् । त्रिदिवं सङ्गतो राजा ययातिर्नहुषात्मजः ।। ७.५९.१८ ।।
tataḥ kālena mahatā diṣṭāntamupajagmivān | tridivaṃ saṅgato rājā yayātirnahuṣātmajaḥ || 7.59.18 ||

Kanda : Uttara Kanda

Sarga :   59

Shloka :   18

पूरुश्चकार तद्राज्यं धर्मेण महता वृतः । प्रतिष्ठाने पुरवरे काशिराज्ये महायशाः ।। ७.५९.१९ ।।
pūruścakāra tadrājyaṃ dharmeṇa mahatā vṛtaḥ | pratiṣṭhāne puravare kāśirājye mahāyaśāḥ || 7.59.19 ||

Kanda : Uttara Kanda

Sarga :   59

Shloka :   19

यदुस्तु जनयामास यातुधानान्सहस्रशः । पुरे क्रौञ्चवने दुर्गे राजवंशबहिष्कृतः ।। ७.५९.२० ।।
yadustu janayāmāsa yātudhānānsahasraśaḥ | pure krauñcavane durge rājavaṃśabahiṣkṛtaḥ || 7.59.20 ||

Kanda : Uttara Kanda

Sarga :   59

Shloka :   20

एष तूशनसा मुक्तः शापोत्सर्गो ययातिना । धारितः क्षत्रधर्मेण यन्निमिश्च न चक्षमे ।। ७.५९.२१ ।।
eṣa tūśanasā muktaḥ śāpotsargo yayātinā | dhāritaḥ kṣatradharmeṇa yannimiśca na cakṣame || 7.59.21 ||

Kanda : Uttara Kanda

Sarga :   59

Shloka :   21

एतत्ते सर्वमाख्यातं दर्शनं सर्वकारिणाम् । अनुवर्तामहे सौम्य दोषो न स्याद्यथा नृगे ।। ७.५९.२२ ।।
etatte sarvamākhyātaṃ darśanaṃ sarvakāriṇām | anuvartāmahe saumya doṣo na syādyathā nṛge || 7.59.22 ||

Kanda : Uttara Kanda

Sarga :   59

Shloka :   22

इति कथयति रामे चन्द्रतुल्यानने च प्रविरलतरतारं व्योम जज्ञे तदानीम् । अरुणकिरणरक्ता दिग्बभौ चैव पूर्वा कुसुमरसविमुक्तं वस्त्रमाकुण्ठितेव ।। ७.५९.२३ ।।
iti kathayati rāme candratulyānane ca praviralataratāraṃ vyoma jajñe tadānīm | aruṇakiraṇaraktā digbabhau caiva pūrvā kusumarasavimuktaṃ vastramākuṇṭhiteva || 7.59.23 ||

Kanda : Uttara Kanda

Sarga :   59

Shloka :   23

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोनषष्टितमः सर्गः ।। ५९ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ekonaṣaṣṭitamaḥ sargaḥ || 59 ||

Kanda : Uttara Kanda

Sarga :   59

Shloka :   24

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In