इति माली सुमाली च माल्यवांश्चैव राक्षसाः । बाधन्ते समरोद्धर्षा ये च तेषां पुरःसराः । तन्नो देव भयार्तानामभयं दातुमर्हसि ॥ ७.६.७ ॥
PADACHEDA
इति माली सुमाली च माल्यवान् च एव राक्षसाः । बाधन्ते समर-उद्धर्षाः ये च तेषाम् पुरःसराः । तत् नः देव भय-आर्तानाम् अभयम् दातुम् अर्हसि ॥ ७।६।७ ॥
TRANSLITERATION
iti mālī sumālī ca mālyavān ca eva rākṣasāḥ . bādhante samara-uddharṣāḥ ye ca teṣām puraḥsarāḥ . tat naḥ deva bhaya-ārtānām abhayam dātum arhasi .. 7.6.7 ..
धन्ते समरोद्धर्षा ये च तेषां पुरःसराः । इत्युक्तस्तु सुरैः सर्वैः कपर्दी नीललोहितः । सुकेशं प्रति सापेक्षः प्राह देवगणान्प्रभुः ॥ ७.६.९ ॥
PADACHEDA
धन्ते समर-उद्धर्षाः ये च तेषाम् पुरःसराः । इति उक्तः तु सुरैः सर्वैः कपर्दी नीललोहितः । सुकेशम् प्रति स अपेक्षः प्राह देव-गणान् प्रभुः ॥ ७।६।९ ॥
TRANSLITERATION
dhante samara-uddharṣāḥ ye ca teṣām puraḥsarāḥ . iti uktaḥ tu suraiḥ sarvaiḥ kapardī nīlalohitaḥ . sukeśam prati sa apekṣaḥ prāha deva-gaṇān prabhuḥ .. 7.6.9 ..