This overlay will guide you through the buttons:

| |
|
तैर्वध्यमाना देवाश्च ऋषयश्च तपोधनाः । भयार्ताः शरणं जग्मुर्देवदेवं महेश्वरम् ॥ ७.६.१ ॥
tairvadhyamānā devāśca ṛṣayaśca tapodhanāḥ . bhayārtāḥ śaraṇaṃ jagmurdevadevaṃ maheśvaram .. 7.6.1 ..
जगत्सृष्ट्यन्तकर्तारमजमव्यक्तरूपिणम् । आधारं सर्वलोकानामाराध्यं परमं गुरुम् ॥ ७.६.२ ॥
jagatsṛṣṭyantakartāramajamavyaktarūpiṇam . ādhāraṃ sarvalokānāmārādhyaṃ paramaṃ gurum .. 7.6.2 ..
ते समेत्य तु कामारिं त्रिपुरारिं त्रिलोचनम् । ऊचुः प्राञ्जलयो देवा भयगद्गदभाषिणः ॥ ७.६.३ ॥
te sametya tu kāmāriṃ tripurāriṃ trilocanam . ūcuḥ prāñjalayo devā bhayagadgadabhāṣiṇaḥ .. 7.6.3 ..
सुकेशपुत्रैर्भगवन्पितामहवरोद्धतैः । प्रजाध्यक्ष प्रजाः सर्वा बाध्यन्ते रिपुबाधनैः ॥ ७.६.४ ॥
sukeśaputrairbhagavanpitāmahavaroddhataiḥ . prajādhyakṣa prajāḥ sarvā bādhyante ripubādhanaiḥ .. 7.6.4 ..
शरण्यान्यशरण्यानि ह्याश्रमाणि कृतानि नः । स्वर्गाच्च देवान्प्रच्याव्य स्वर्गे क्रीडन्ति देववत् ॥ ७.६.५ ॥
śaraṇyānyaśaraṇyāni hyāśramāṇi kṛtāni naḥ . svargācca devānpracyāvya svarge krīḍanti devavat .. 7.6.5 ..
अहं विष्णुरहं रुद्रो ब्रह्माहं देवराडहम् । अहं यमश्च वरुणश्चन्द्रो ऽहं रविरप्यहम् ॥ ७.६.६ ॥
ahaṃ viṣṇurahaṃ rudro brahmāhaṃ devarāḍaham . ahaṃ yamaśca varuṇaścandro 'haṃ ravirapyaham .. 7.6.6 ..
इति माली सुमाली च माल्यवांश्चैव राक्षसाः । बाधन्ते समरोद्धर्षा ये च तेषां पुरःसराः । तन्नो देव भयार्तानामभयं दातुमर्हसि ॥ ७.६.७ ॥
iti mālī sumālī ca mālyavāṃścaiva rākṣasāḥ . bādhante samaroddharṣā ye ca teṣāṃ puraḥsarāḥ . tanno deva bhayārtānāmabhayaṃ dātumarhasi .. 7.6.7 ..
अशिवं वपुरास्थाय जहि वै देवकण्टकान् ॥ ७.६.८ ॥
aśivaṃ vapurāsthāya jahi vai devakaṇṭakān .. 7.6.8 ..
धन्ते समरोद्धर्षा ये च तेषां पुरःसराः । इत्युक्तस्तु सुरैः सर्वैः कपर्दी नीललोहितः । सुकेशं प्रति सापेक्षः प्राह देवगणान्प्रभुः ॥ ७.६.९ ॥
dhante samaroddharṣā ye ca teṣāṃ puraḥsarāḥ . ityuktastu suraiḥ sarvaiḥ kapardī nīlalohitaḥ . sukeśaṃ prati sāpekṣaḥ prāha devagaṇānprabhuḥ .. 7.6.9 ..
अहं तान्न हनिष्यामि मयावध्या हि ते सुराः । किं तु मन्त्रं प्रदास्यामि यो वै तान्निहनिष्यति ॥ ७.६.१० ॥
ahaṃ tānna haniṣyāmi mayāvadhyā hi te surāḥ . kiṃ tu mantraṃ pradāsyāmi yo vai tānnihaniṣyati .. 7.6.10 ..
एतमेव समुद्योगं पुरस्कृत्य महर्षयः । गच्छध्वं शरणं विष्णुं हनिष्यति स तान्प्रभुः ॥ ७.६.११ ॥
etameva samudyogaṃ puraskṛtya maharṣayaḥ . gacchadhvaṃ śaraṇaṃ viṣṇuṃ haniṣyati sa tānprabhuḥ .. 7.6.11 ..
ततस्तु जयशब्देन प्रतिनन्द्य महेश्वरम् । विष्णोः समीपमाजग्मुर्निशाचरभयार्दिताः ॥ ७.६.१२ ॥
tatastu jayaśabdena pratinandya maheśvaram . viṣṇoḥ samīpamājagmurniśācarabhayārditāḥ .. 7.6.12 ..
शङ्खचक्रधरं देवं प्रणम्य बहुमान्य च । ऊचुः सम्भ्रान्तवद्वाक्यं सुकेशतनयान्प्रति ॥ ७.६.१३ ॥
śaṅkhacakradharaṃ devaṃ praṇamya bahumānya ca . ūcuḥ sambhrāntavadvākyaṃ sukeśatanayānprati .. 7.6.13 ..
सुकेशतनयैर्देव त्रिभिस्त्रेताग्निसन्निभैः । आक्रम्य वरदानेन स्थानान्यपहृतानि नः ॥ ७.६.१४ ॥
sukeśatanayairdeva tribhistretāgnisannibhaiḥ . ākramya varadānena sthānānyapahṛtāni naḥ .. 7.6.14 ..
लङ्का नाम पुरी दुर्गा त्रिकूटशिखरे स्थिता । तत्र स्थिताः प्रबाधन्ते सर्वान्नः क्षणदाचराः ॥ ७.६.१५ ॥
laṅkā nāma purī durgā trikūṭaśikhare sthitā . tatra sthitāḥ prabādhante sarvānnaḥ kṣaṇadācarāḥ .. 7.6.15 ..
स त्वमस्मद्धितार्थाय जहि तान्मधुसूदन । शरणं त्वां वयं प्राप्ता गतिर्भव सुरेश्वर ॥ ७.६.१६ ॥
sa tvamasmaddhitārthāya jahi tānmadhusūdana . śaraṇaṃ tvāṃ vayaṃ prāptā gatirbhava sureśvara .. 7.6.16 ..
चक्रकृत्तास्यकमलान्निवेदय यमाय वै । भयेष्वभयदो ऽस्माकं नान्यो ऽस्ति भवता विना ॥ ७.६.१७ ॥
cakrakṛttāsyakamalānnivedaya yamāya vai . bhayeṣvabhayado 'smākaṃ nānyo 'sti bhavatā vinā .. 7.6.17 ..
राक्षसान्समरे दुष्टान्सानुबन्धान्मदोद्धतान् । नुदं त्वं नो भयं देव नीहारमिव भास्करः ॥ ७.६.१८ ॥
rākṣasānsamare duṣṭānsānubandhānmadoddhatān . nudaṃ tvaṃ no bhayaṃ deva nīhāramiva bhāskaraḥ .. 7.6.18 ..
इत्येवं दैवतैरुक्तो देवदेवो जनार्दनः । अभयं भयदो ऽरीणां दत्त्वा देवानुवाच ह ॥ ७.६.१९ ॥
ityevaṃ daivatairukto devadevo janārdanaḥ . abhayaṃ bhayado 'rīṇāṃ dattvā devānuvāca ha .. 7.6.19 ..
सुकेशं राक्षसं जाने ईशानवरदर्पितम् । तांश्चास्य तनयाञ्जाने येषां ज्येष्ठः स माल्यवान् ॥ ७.६.२० ॥
sukeśaṃ rākṣasaṃ jāne īśānavaradarpitam . tāṃścāsya tanayāñjāne yeṣāṃ jyeṣṭhaḥ sa mālyavān .. 7.6.20 ..
तानहं समतिक्रान्तमर्यादान्राक्षसाधमान् । निहनिष्यामि सङ्क्रुद्धः सुरा भवत विज्वराः ॥ ७.६.२१ ॥
tānahaṃ samatikrāntamaryādānrākṣasādhamān . nihaniṣyāmi saṅkruddhaḥ surā bhavata vijvarāḥ .. 7.6.21 ..
इत्युक्तास्ते सुराः सर्वे विष्णुना प्रभविष्णुना । यथावासं ययुर्हृष्टाः प्रशंसन्तो जनार्दनम् ॥ ७.६.२२ ॥
ityuktāste surāḥ sarve viṣṇunā prabhaviṣṇunā . yathāvāsaṃ yayurhṛṣṭāḥ praśaṃsanto janārdanam .. 7.6.22 ..
विबुधानां समुद्योगं माल्यवांस्तु निशाचरः । श्रुत्वा तौ भ्रातरौ वीराविदं वचनमब्रवीत् ॥ ७.६.२३ ॥
vibudhānāṃ samudyogaṃ mālyavāṃstu niśācaraḥ . śrutvā tau bhrātarau vīrāvidaṃ vacanamabravīt .. 7.6.23 ..
अमरा ऋषयश्चैव सङ्गम्य किल शकरम् । अस्मद्वधं परीप्सन्त इदं वचनमब्रुवन् ॥ ७.६.२४ ॥
amarā ṛṣayaścaiva saṅgamya kila śakaram . asmadvadhaṃ parīpsanta idaṃ vacanamabruvan .. 7.6.24 ..
सुकेशतनया देव वरदानबलोद्धताः । बाधन्ते ऽस्मान्समुद्दृप्ता घोररूपाः पदे पदे ॥ ७.६.२५ ॥
sukeśatanayā deva varadānabaloddhatāḥ . bādhante 'smānsamuddṛptā ghorarūpāḥ pade pade .. 7.6.25 ..
राक्षसैरभिभूताः स्म न शक्ताः स्म प्रजापते । स्वेषु सद्मसु संस्थातुं भयात्तेषां दुरात्मनाम् ॥ ७.६.२६ ॥
rākṣasairabhibhūtāḥ sma na śaktāḥ sma prajāpate . sveṣu sadmasu saṃsthātuṃ bhayātteṣāṃ durātmanām .. 7.6.26 ..
तदस्माकं हितार्थाय जहि तांश्च त्रिलोचन । राक्षसान्हुङ्कृतेनैव दह प्रदहतां वर ॥ ७.६.२७ ॥
tadasmākaṃ hitārthāya jahi tāṃśca trilocana . rākṣasānhuṅkṛtenaiva daha pradahatāṃ vara .. 7.6.27 ..
इत्येवं त्रिदशैरुक्तो निशम्यान्धकसूदनः । शिरः करं च धुन्वान इदं वचनमब्रवीत् ॥ ७.६.२८ ॥
ityevaṃ tridaśairukto niśamyāndhakasūdanaḥ . śiraḥ karaṃ ca dhunvāna idaṃ vacanamabravīt .. 7.6.28 ..
अवध्या मम ते देवाः सुकेशतनया रणे । मन्त्रं तु वः प्रदास्यामि यस्तान्वै निहनिष्यति ॥ ७.६.२९ ॥
avadhyā mama te devāḥ sukeśatanayā raṇe . mantraṃ tu vaḥ pradāsyāmi yastānvai nihaniṣyati .. 7.6.29 ..
यो ऽसौ चक्रगदापाणिः पीतवासा जनार्दनः । हरिर्नारायणः श्रीमान् शरणं तं प्रपद्यथ ॥ ७.६.३० ॥
yo 'sau cakragadāpāṇiḥ pītavāsā janārdanaḥ . harirnārāyaṇaḥ śrīmān śaraṇaṃ taṃ prapadyatha .. 7.6.30 ..
हरादवाप्य ते मन्त्रं कामारिमभिवाद्य च । नारायणालयं प्राप्य तस्मै सर्वं न्यवेदयन् ॥ ७.६.३१ ॥
harādavāpya te mantraṃ kāmārimabhivādya ca . nārāyaṇālayaṃ prāpya tasmai sarvaṃ nyavedayan .. 7.6.31 ..
ततो नारायणेनोक्ता देवा इन्द्रपुरोगमाः । सुरारींस्तान्हनिष्यामि सुरा भवत विज्वराः ॥ ७.६.३२ ॥
tato nārāyaṇenoktā devā indrapurogamāḥ . surārīṃstānhaniṣyāmi surā bhavata vijvarāḥ .. 7.6.32 ..
देवानां भयभीतानां हरिणा राक्षसर्षभौ । प्रतिज्ञातो वधो ऽस्माकं चिन्त्यतां यदिह क्षमम् ॥ ७.६.३३ ॥
devānāṃ bhayabhītānāṃ hariṇā rākṣasarṣabhau . pratijñāto vadho 'smākaṃ cintyatāṃ yadiha kṣamam .. 7.6.33 ..
हिरण्यकशिपोर्मृत्युरन्येषां च सुरद्विषाम् । नमुचिः कालनेमिश्च संह्रादो वीरसत्तमः ॥ ७.६.३४ ॥
hiraṇyakaśipormṛtyuranyeṣāṃ ca suradviṣām . namuciḥ kālanemiśca saṃhrādo vīrasattamaḥ .. 7.6.34 ..
राधेयो बहुमायी च लोकपालो ऽथ धार्मिकः । यमलार्जुनौ च हार्दिक्यः शुम्भश्चैव निशुम्भकः ॥ ७.६.३५ ॥
rādheyo bahumāyī ca lokapālo 'tha dhārmikaḥ . yamalārjunau ca hārdikyaḥ śumbhaścaiva niśumbhakaḥ .. 7.6.35 ..
असुरा दानवाश्चैव सत्त्ववन्तो महाबलाः । सर्वे समरमासाद्य न श्रूयन्ते ऽपराजिताः ॥ ७.६.३६ ॥
asurā dānavāścaiva sattvavanto mahābalāḥ . sarve samaramāsādya na śrūyante 'parājitāḥ .. 7.6.36 ..
सर्वैः क्रतुशतैरिष्टं सर्वे मायाविदस्तथा । सर्वे सर्वास्त्रकुशलाः सर्वे शत्रुभयङ्कराः ॥ ७.६.३७ ॥
sarvaiḥ kratuśatairiṣṭaṃ sarve māyāvidastathā . sarve sarvāstrakuśalāḥ sarve śatrubhayaṅkarāḥ .. 7.6.37 ..
नारायणेन निहताः शतशो ऽथ सहस्रशः । एतज्ज्ञात्वा तु सर्वेषां क्षमं कर्तुमिहार्हथ ॥ ७.६.३८ ॥
nārāyaṇena nihatāḥ śataśo 'tha sahasraśaḥ . etajjñātvā tu sarveṣāṃ kṣamaṃ kartumihārhatha .. 7.6.38 ..
ततः सुमाली माली च श्रुत्वा माल्यवतो वचः । ऊचतुर्भ्रातरं ज्येष्ठं भगांशाविव वासवम् ॥ ७.६.३९ ॥
tataḥ sumālī mālī ca śrutvā mālyavato vacaḥ . ūcaturbhrātaraṃ jyeṣṭhaṃ bhagāṃśāviva vāsavam .. 7.6.39 ..
स्वधीतं दत्तमिष्टं चाप्यैश्वर्यं परिपालितम् । आयुर्निरामयं प्राप्तं सुधर्मः प्रापितः पथि ॥ ७.६.४० ॥
svadhītaṃ dattamiṣṭaṃ cāpyaiśvaryaṃ paripālitam . āyurnirāmayaṃ prāptaṃ sudharmaḥ prāpitaḥ pathi .. 7.6.40 ..
देवसागरमक्षोभ्यं शस्त्रैः समवगाह्य च । जिता द्विषो ह्यप्रतिमास्तन्नो मृत्युकृतं भयम् ॥ ७.६.४१ ॥
devasāgaramakṣobhyaṃ śastraiḥ samavagāhya ca . jitā dviṣo hyapratimāstanno mṛtyukṛtaṃ bhayam .. 7.6.41 ..
नारायणश्च रुद्रश्च शक्रश्चापि यमस्तथा । अस्माकं प्रमुखे स्थातुं सर्वे बिभ्यति सर्वदा ॥ ७.६.४२ ॥
nārāyaṇaśca rudraśca śakraścāpi yamastathā . asmākaṃ pramukhe sthātuṃ sarve bibhyati sarvadā .. 7.6.42 ..
विष्णोर्देवस्य नास्त्येव कारणं राक्षसेश्वर । देवानामेव दोषेण विष्णोः प्रचलितं मनः ॥ ७.६.४३ ॥
viṣṇordevasya nāstyeva kāraṇaṃ rākṣaseśvara . devānāmeva doṣeṇa viṣṇoḥ pracalitaṃ manaḥ .. 7.6.43 ..
तस्मादद्य समुद्युक्ताः सर्वसैन्यसमावृताः । देवानेव जिघांसाम एभ्यो दोषः समुत्थितः ॥ ७.६.४४ ॥
tasmādadya samudyuktāḥ sarvasainyasamāvṛtāḥ . devāneva jighāṃsāma ebhyo doṣaḥ samutthitaḥ .. 7.6.44 ..
एवं सम्मन्त्र्य बलिनः सर्वे सैन्यसमावृताः । उद्योगं घोषयित्वा तु सर्वे नैर्ऋतपुङ्गवाः ॥ युद्धाय निर्ययुः क्रुद्धा जम्भवृत्रबला इव ॥ ७.६.४५ ॥
evaṃ sammantrya balinaḥ sarve sainyasamāvṛtāḥ . udyogaṃ ghoṣayitvā tu sarve nairṛtapuṅgavāḥ .. yuddhāya niryayuḥ kruddhā jambhavṛtrabalā iva .. 7.6.45 ..
इति ते राम सम्मन्त्र्य सर्वोद्योगेन राक्षसाः । युद्धाय निर्ययुः सर्वे महाकाया महाबलाः ॥ ७.६.४६ ॥
iti te rāma sammantrya sarvodyogena rākṣasāḥ . yuddhāya niryayuḥ sarve mahākāyā mahābalāḥ .. 7.6.46 ..
स्यन्दनैर्वारणैश्चैव हयैश्च गिरिसन्निभैः । खरैर्गोभी रथोष्ट्रैश्च शिंशुमारैर्भुजङ्गमैः ॥ ७.६.४७ ॥
syandanairvāraṇaiścaiva hayaiśca girisannibhaiḥ . kharairgobhī rathoṣṭraiśca śiṃśumārairbhujaṅgamaiḥ .. 7.6.47 ..
मकरैः कच्छपैर्मीनैर्विहङ्गैर्गरुडोपमैः । सिंहैर्व्याघ्रैर्वराहैश्च सृमरैश्चमरैरपि ॥ ७.६.४८ ॥
makaraiḥ kacchapairmīnairvihaṅgairgaruḍopamaiḥ . siṃhairvyāghrairvarāhaiśca sṛmaraiścamarairapi .. 7.6.48 ..
त्यक्त्वा लङ्कां गताः सर्वे राक्षसा बलगर्विताः । प्रयाता देवलोकाय योद्धुं दैवतशत्रवः ॥ ७.६.४९ ॥
tyaktvā laṅkāṃ gatāḥ sarve rākṣasā balagarvitāḥ . prayātā devalokāya yoddhuṃ daivataśatravaḥ .. 7.6.49 ..
लङ्काविपर्ययं दृष्ट्वा यानि लङ्कालयान्यथ । भूतानि भयदर्शीनि विमनस्कानि सर्वशः ॥ ७.६.५० ॥
laṅkāviparyayaṃ dṛṣṭvā yāni laṅkālayānyatha . bhūtāni bhayadarśīni vimanaskāni sarvaśaḥ .. 7.6.50 ..
रथोत्तमैरुह्यमानाः शतशो ऽथ सहस्रशः ॥ ७.६.५१ ॥
rathottamairuhyamānāḥ śataśo 'tha sahasraśaḥ .. 7.6.51 ..
प्रयाता राक्षसास्तूर्णं देवलोकं प्रयत्नतः । रक्षसामेव मार्गेण दैवतान्यपचक्रमुः ॥ ७.६.५२ ॥
prayātā rākṣasāstūrṇaṃ devalokaṃ prayatnataḥ . rakṣasāmeva mārgeṇa daivatānyapacakramuḥ .. 7.6.52 ..
भौमाश्चैवान्तरिक्षाश्च कालाज्ञप्ता भयावहाः । उत्पाता राक्षसेन्द्राणामभावाय समुत्थिताः ॥ ७.६.५३ ॥
bhaumāścaivāntarikṣāśca kālājñaptā bhayāvahāḥ . utpātā rākṣasendrāṇāmabhāvāya samutthitāḥ .. 7.6.53 ..
अस्थीनि मेघा ववृषुरुष्णं शोणितमेव च । वेलां समुद्राश्चोत्क्रान्ताश्चेलुश्चाप्यथ भूधराः ॥ ७.६.५४ ॥
asthīni meghā vavṛṣuruṣṇaṃ śoṇitameva ca . velāṃ samudrāścotkrāntāśceluścāpyatha bhūdharāḥ .. 7.6.54 ..
अट्टहासान्विमुञ्चन्तो घननादसमस्वनाः । वाश्यन्त्यश्च शिवास्तत्र दारुणं घोरदर्शनाः ॥ ७.६.५५ ॥
aṭṭahāsānvimuñcanto ghananādasamasvanāḥ . vāśyantyaśca śivāstatra dāruṇaṃ ghoradarśanāḥ .. 7.6.55 ..
सम्पतन्त्यथ भूतानि दृश्यन्ते च यथाक्रमम् । गृध्रचक्रं महच्चात्र ज्वलनोद्गारिभिर्मुखैः ॥ ७.६.५६ ॥
sampatantyatha bhūtāni dṛśyante ca yathākramam . gṛdhracakraṃ mahaccātra jvalanodgāribhirmukhaiḥ .. 7.6.56 ..
राक्षसानामुपरि खे भ्रमते ऽलातचक्रवत् । कपोता रक्तपादाश्च शारिका विद्रुता ययुः ॥ काका वाश्यन्ति तत्रैव बिडाला वै द्विपादयः ॥ ७.६.५७ ॥
rākṣasānāmupari khe bhramate 'lātacakravat . kapotā raktapādāśca śārikā vidrutā yayuḥ .. kākā vāśyanti tatraiva biḍālā vai dvipādayaḥ .. 7.6.57 ..
उत्पातांस्ताननादृत्य राक्षसा बलगर्विताः । यान्त्येव न निवर्त्तन्ते मृत्युपाशावपाशिताः ॥ ७.६.५८ ॥
utpātāṃstānanādṛtya rākṣasā balagarvitāḥ . yāntyeva na nivarttante mṛtyupāśāvapāśitāḥ .. 7.6.58 ..
माल्यवांश्च सुमाली च माली च सुमहाबलाः । आसन्पुरःसरास्तेषां क्रतूनामिव पावकाः ॥ ७.६.५९ ॥
mālyavāṃśca sumālī ca mālī ca sumahābalāḥ . āsanpuraḥsarāsteṣāṃ kratūnāmiva pāvakāḥ .. 7.6.59 ..
माल्यवन्तं च ते सर्वे माल्यवन्तमिवाचलम् । निशाचरा ह्याश्रयन्ति धातारमिव देवताः ॥ ७.६.६० ॥
mālyavantaṃ ca te sarve mālyavantamivācalam . niśācarā hyāśrayanti dhātāramiva devatāḥ .. 7.6.60 ..
तद्बलं राक्षसेन्द्राणां महाभ्रघननादितम् । जयेप्सया देवलोकं ययौ मालिवशे स्थितम् ॥ ७.६.६१ ॥
tadbalaṃ rākṣasendrāṇāṃ mahābhraghananāditam . jayepsayā devalokaṃ yayau mālivaśe sthitam .. 7.6.61 ..
राक्षसानां समुद्योगं तं तु नारायणः प्रभुः । देवदूतादुपश्रुत्य चक्रे युद्धे तदा मनः ॥ ७.६.६२ ॥
rākṣasānāṃ samudyogaṃ taṃ tu nārāyaṇaḥ prabhuḥ . devadūtādupaśrutya cakre yuddhe tadā manaḥ .. 7.6.62 ..
स सज्जायुधतूणीरो वैनतेयोपरि स्थितः । आसज्ज्य कवचं दिव्यं सहस्रार्कसमद्युति ॥ ७.६.६३ ॥
sa sajjāyudhatūṇīro vainateyopari sthitaḥ . āsajjya kavacaṃ divyaṃ sahasrārkasamadyuti .. 7.6.63 ..
आबध्य शरसम्पूर्णे इषुधी विमले तदा । श्रोणिसूत्रं च खड्गं च विमलं कमलेक्षणः ॥ शङ्खचक्रगदाशार्ङ्गखड्गाख्यप्रवरायुधान् ॥ ७.६.६४ ॥
ābadhya śarasampūrṇe iṣudhī vimale tadā . śroṇisūtraṃ ca khaḍgaṃ ca vimalaṃ kamalekṣaṇaḥ .. śaṅkhacakragadāśārṅgakhaḍgākhyapravarāyudhān .. 7.6.64 ..
सुपर्णं गिरिसङ्काशं वैनतेयमथास्थितः । राक्षसानामभावाय ययौ तूर्णतरं प्रभुः ॥ ७.६.६५ ॥
suparṇaṃ girisaṅkāśaṃ vainateyamathāsthitaḥ . rākṣasānāmabhāvāya yayau tūrṇataraṃ prabhuḥ .. 7.6.65 ..
सुपर्णपृष्ठे स बभौ श्यामः पीताम्बरो हरिः । काञ्चनस्य गिरेः शृङ्गे सतडित्तोयदो यथा ॥ ७.६.६६ ॥
suparṇapṛṣṭhe sa babhau śyāmaḥ pītāmbaro hariḥ . kāñcanasya gireḥ śṛṅge sataḍittoyado yathā .. 7.6.66 ..
स सिद्धदेवर्षिमहोरगैश्च गन्धर्वयक्षैरुपगीयमानः । समाससादासुरसैन्यशत्रूंश्चक्रासिशार्ङ्गायुधशङ्खपाणिः ॥ ७.६.६७ ॥
sa siddhadevarṣimahoragaiśca gandharvayakṣairupagīyamānaḥ . samāsasādāsurasainyaśatrūṃścakrāsiśārṅgāyudhaśaṅkhapāṇiḥ .. 7.6.67 ..
सुपर्णपक्षानिलनुन्नपक्षं भ्रमत्पताकं प्रविकीर्णशस्त्रम् । चचाल तद्राक्षसराजसैन्यं चलोपलं नील इवाचलेन्द्रः ॥ ७.६.६८ ॥
suparṇapakṣānilanunnapakṣaṃ bhramatpatākaṃ pravikīrṇaśastram . cacāla tadrākṣasarājasainyaṃ calopalaṃ nīla ivācalendraḥ .. 7.6.68 ..
ततः शरैः शोणितमांसरूषितैर्युगान्तवैश्वानरतुल्यविग्रहैः । निशाचराः सम्परिवार्य माधवं वरायुधैर्निर्बिभिदुः सहस्रशः ॥ ७.६.६९ ॥
tataḥ śaraiḥ śoṇitamāṃsarūṣitairyugāntavaiśvānaratulyavigrahaiḥ . niśācarāḥ samparivārya mādhavaṃ varāyudhairnirbibhiduḥ sahasraśaḥ .. 7.6.69 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षष्ठः सर्गः ॥ ६ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ṣaṣṭhaḥ sargaḥ .. 6 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In