This overlay will guide you through the buttons:

| |
|
एवं ब्रुवद्भिर्ऋषिभिः काकुत्स्थो वाक्यमब्रवीत् । किं कार्यं ब्रूत मुनयो भयं तावदपैतु वः ॥ ७.६१.१ ॥
evaṃ bruvadbhirṛṣibhiḥ kākutstho vākyamabravīt . kiṃ kāryaṃ brūta munayo bhayaṃ tāvadapaitu vaḥ .. 7.61.1 ..
तथा ब्रुवति काकुत्स्थे भार्गवो वाक्यमब्रवीत् । भयानां शृणु यन्मूलं देशस्य च नरेश्वर ॥ ७.६१.२ ॥
tathā bruvati kākutsthe bhārgavo vākyamabravīt . bhayānāṃ śṛṇu yanmūlaṃ deśasya ca nareśvara .. 7.61.2 ..
पूर्वं कृतयुगे राजन्दैतेयः सुमहाबलः । लोलापुत्रो ऽभवज्ज्येष्ठो मधुर्नाम महासुरः ॥ ७.६१.३ ॥
pūrvaṃ kṛtayuge rājandaiteyaḥ sumahābalaḥ . lolāputro 'bhavajjyeṣṭho madhurnāma mahāsuraḥ .. 7.61.3 ..
ब्रह्मण्यश्च शरण्यश्च बुद्ध्या च परिनिष्ठितः । सुरैश्च परमोदारैः प्रीतिस्तस्यातुला ऽभवत् ॥ ७.६१.४ ॥
brahmaṇyaśca śaraṇyaśca buddhyā ca pariniṣṭhitaḥ . suraiśca paramodāraiḥ prītistasyātulā 'bhavat .. 7.61.4 ..
स मधुर्वीर्यसम्पन्नो धर्मे च सुसमाहितः । बहुवर्षसहस्राणि रुद्रप्रीत्या ऽकरोत्तपः ॥ ७.६१.५ ॥
sa madhurvīryasampanno dharme ca susamāhitaḥ . bahuvarṣasahasrāṇi rudraprītyā 'karottapaḥ .. 7.61.5 ..
रुद्रः प्रीतो ऽभवत्तस्मै वरं दातुं ययौ च सः । बहुमानाच्च रुद्रेण दत्तस्तस्याद्भुतो वरः ॥ ७.६१.६ ॥
rudraḥ prīto 'bhavattasmai varaṃ dātuṃ yayau ca saḥ . bahumānācca rudreṇa dattastasyādbhuto varaḥ .. 7.61.6 ..
शूलं शूलाद्विनिष्कृष्य महावीर्यं महाप्रभम् । ददौ महात्मा सुप्रीतो वाक्यं चैतदुवाच ह ॥ ७.६१.७ ॥
śūlaṃ śūlādviniṣkṛṣya mahāvīryaṃ mahāprabham . dadau mahātmā suprīto vākyaṃ caitaduvāca ha .. 7.61.7 ..
त्वयायमतुलो धर्मो मत्प्रसादकरः कृतः । प्रीत्या परमया युक्तो ददाम्यायुधमुत्तमम् ॥ ७.६१.८ ॥
tvayāyamatulo dharmo matprasādakaraḥ kṛtaḥ . prītyā paramayā yukto dadāmyāyudhamuttamam .. 7.61.8 ..
यावत्सुरैश्च विप्रैश्च न विरुध्येर्महासुर । तावच्छूलं तवेदं स्यादन्यथा नाशमेप्यति ॥ ७.६१.९ ॥
yāvatsuraiśca vipraiśca na virudhyermahāsura . tāvacchūlaṃ tavedaṃ syādanyathā nāśamepyati .. 7.61.9 ..
यश्च त्वामभियुञ्जीत युद्धाय विगतज्वरः । तं शूलो भस्मसात्कृत्वा पुनरेष्यति ते करम् ॥ ७.६१.१० ॥
yaśca tvāmabhiyuñjīta yuddhāya vigatajvaraḥ . taṃ śūlo bhasmasātkṛtvā punareṣyati te karam .. 7.61.10 ..
एवं रुद्राद्वरं लब्ध्वा भूय एव महासुरः । प्रणिपत्य महादेवं वाक्यमेतदुवाच ह ॥ ७.६१.११ ॥
evaṃ rudrādvaraṃ labdhvā bhūya eva mahāsuraḥ . praṇipatya mahādevaṃ vākyametaduvāca ha .. 7.61.11 ..
भगवन्मम वंशस्य शूलमेतदनुत्तमम् । भवेत्तु सततं देव सुराणामीश्वरो ह्यसि ॥ ७.६१.१२ ॥
bhagavanmama vaṃśasya śūlametadanuttamam . bhavettu satataṃ deva surāṇāmīśvaro hyasi .. 7.61.12 ..
तं ब्रुवाणं मधुं देवः सर्वभूतपतिः शिवः । प्रत्युवाच महातेजा नैतदेवं भविष्यति ॥ ७.६१.१३ ॥
taṃ bruvāṇaṃ madhuṃ devaḥ sarvabhūtapatiḥ śivaḥ . pratyuvāca mahātejā naitadevaṃ bhaviṣyati .. 7.61.13 ..
मा भूत्ते विफला वाणी मत्प्रसादकृता शुभा । भवतः पुत्रमेकं तु शूलमेतद्भजिष्यते ॥ ७.६१.१४ ॥
mā bhūtte viphalā vāṇī matprasādakṛtā śubhā . bhavataḥ putramekaṃ tu śūlametadbhajiṣyate .. 7.61.14 ..
यावत्करस्थः शूलो ऽयं भविष्यति सुतस्य ते । अवध्यः सर्वभूतानां शूलहस्तो भविष्यति ॥ ७.६१.१५ ॥
yāvatkarasthaḥ śūlo 'yaṃ bhaviṣyati sutasya te . avadhyaḥ sarvabhūtānāṃ śūlahasto bhaviṣyati .. 7.61.15 ..
एवं मधुर्वरं लब्ध्वा देवात्सुमहदद्भुतम् । भवनं सो ऽसुरश्रेष्ठः कारयामास सुप्रभम् ॥ ७.६१.१६ ॥
evaṃ madhurvaraṃ labdhvā devātsumahadadbhutam . bhavanaṃ so 'suraśreṣṭhaḥ kārayāmāsa suprabham .. 7.61.16 ..
तस्य पत्नी महाभागा प्रिया कुम्भीनसीति या । विश्वावसोरपत्यं सा ह्यनलायां महाप्रभा ॥ ७.६१.१७ ॥
tasya patnī mahābhāgā priyā kumbhīnasīti yā . viśvāvasorapatyaṃ sā hyanalāyāṃ mahāprabhā .. 7.61.17 ..
तस्याः पुत्रो महावीर्यो लवणो नाम दारुणः । बाल्यात्प्रभृति दुष्टात्मा पापान्येव समाचरत् ॥ ७.६१.१८ ॥
tasyāḥ putro mahāvīryo lavaṇo nāma dāruṇaḥ . bālyātprabhṛti duṣṭātmā pāpānyeva samācarat .. 7.61.18 ..
तं पुत्रं दुर्विनीतं तु दृष्ट्वा क्रोधसमन्वितः । मधुः स शोकमापेदे न चैनं किञ्चिदब्रवीत् ॥ ७.६१.१९ ॥
taṃ putraṃ durvinītaṃ tu dṛṣṭvā krodhasamanvitaḥ . madhuḥ sa śokamāpede na cainaṃ kiñcidabravīt .. 7.61.19 ..
स विहाय त्विमं लोकं प्रविष्टो वरुणालयम् । शूलं निवेश्य लवणे वरं तस्मै न्यवेदयत् ॥ ७.६१.२० ॥
sa vihāya tvimaṃ lokaṃ praviṣṭo varuṇālayam . śūlaṃ niveśya lavaṇe varaṃ tasmai nyavedayat .. 7.61.20 ..
स प्रभावेण शूलस्य दौरात्म्येनात्मनस्तथा । सन्तापयति लोकांस्त्रीन्विशेषेण च तापसान् ॥ ७.६१.२१ ॥
sa prabhāveṇa śūlasya daurātmyenātmanastathā . santāpayati lokāṃstrīnviśeṣeṇa ca tāpasān .. 7.61.21 ..
एवंप्रभावो लवणः शूलं चैव तथाविधम् । श्रुत्वा प्रमाणं काकुत्स्थ त्वं हि नः परमा गतिः ॥ ७.६१.२२ ॥
evaṃprabhāvo lavaṇaḥ śūlaṃ caiva tathāvidham . śrutvā pramāṇaṃ kākutstha tvaṃ hi naḥ paramā gatiḥ .. 7.61.22 ..
बहवः पार्थिवा राम भयार्तैर्ऋषिभिः पुरा । अभयं याचिता वीर त्रातारं न च विद्महे ॥ ७.६१.२३ ॥
bahavaḥ pārthivā rāma bhayārtairṛṣibhiḥ purā . abhayaṃ yācitā vīra trātāraṃ na ca vidmahe .. 7.61.23 ..
ते वयं रावणं श्रुत्वा हतं सबलवाहनम् । त्रातारं विद्महे तात नान्यं भुवि नराधिपम् । तत्परित्रातुमिच्छामो लवणाद्भयपीडितान् ॥ ७.६१.२४ ॥
te vayaṃ rāvaṇaṃ śrutvā hataṃ sabalavāhanam . trātāraṃ vidmahe tāta nānyaṃ bhuvi narādhipam . tatparitrātumicchāmo lavaṇādbhayapīḍitān .. 7.61.24 ..
इति राम निवेदितं तु ते भयजं कारणमुत्थितं च यत् । विनिवारयितुं भवान्क्षमः कुरु तं काममहीनविक्रम ॥ ७.६१.२५ ॥
iti rāma niveditaṃ tu te bhayajaṃ kāraṇamutthitaṃ ca yat . vinivārayituṃ bhavānkṣamaḥ kuru taṃ kāmamahīnavikrama .. 7.61.25 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकषष्टितमः सर्गः ॥ ६१ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ekaṣaṣṭitamaḥ sargaḥ .. 61 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In