This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 61

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
एवं ब्रुवद्भिर्ऋषिभिः काकुत्स्थो वाक्यमब्रवीत् । किं कार्यं ब्रूत मुनयो भयं तावदपैतु वः ।। ७.६१.१ ।।
evaṃ bruvadbhirṛṣibhiḥ kākutstho vākyamabravīt | kiṃ kāryaṃ brūta munayo bhayaṃ tāvadapaitu vaḥ || 7.61.1 ||

Kanda : Uttara Kanda

Sarga :   61

Shloka :   1

तथा ब्रुवति काकुत्स्थे भार्गवो वाक्यमब्रवीत् । भयानां शृणु यन्मूलं देशस्य च नरेश्वर ।। ७.६१.२ ।।
tathā bruvati kākutsthe bhārgavo vākyamabravīt | bhayānāṃ śṛṇu yanmūlaṃ deśasya ca nareśvara || 7.61.2 ||

Kanda : Uttara Kanda

Sarga :   61

Shloka :   2

पूर्वं कृतयुगे राजन्दैतेयः सुमहाबलः । लोलापुत्रो ऽभवज्ज्येष्ठो मधुर्नाम महासुरः ।। ७.६१.३ ।।
pūrvaṃ kṛtayuge rājandaiteyaḥ sumahābalaḥ | lolāputro 'bhavajjyeṣṭho madhurnāma mahāsuraḥ || 7.61.3 ||

Kanda : Uttara Kanda

Sarga :   61

Shloka :   3

ब्रह्मण्यश्च शरण्यश्च बुद्ध्या च परिनिष्ठितः । सुरैश्च परमोदारैः प्रीतिस्तस्यातुला ऽभवत् ।। ७.६१.४ ।।
brahmaṇyaśca śaraṇyaśca buddhyā ca pariniṣṭhitaḥ | suraiśca paramodāraiḥ prītistasyātulā 'bhavat || 7.61.4 ||

Kanda : Uttara Kanda

Sarga :   61

Shloka :   4

स मधुर्वीर्यसम्पन्नो धर्मे च सुसमाहितः । बहुवर्षसहस्राणि रुद्रप्रीत्या ऽकरोत्तपः ।। ७.६१.५ ।।
sa madhurvīryasampanno dharme ca susamāhitaḥ | bahuvarṣasahasrāṇi rudraprītyā 'karottapaḥ || 7.61.5 ||

Kanda : Uttara Kanda

Sarga :   61

Shloka :   5

रुद्रः प्रीतो ऽभवत्तस्मै वरं दातुं ययौ च सः । बहुमानाच्च रुद्रेण दत्तस्तस्याद्भुतो वरः ।। ७.६१.६ ।।
rudraḥ prīto 'bhavattasmai varaṃ dātuṃ yayau ca saḥ | bahumānācca rudreṇa dattastasyādbhuto varaḥ || 7.61.6 ||

Kanda : Uttara Kanda

Sarga :   61

Shloka :   6

शूलं शूलाद्विनिष्कृष्य महावीर्यं महाप्रभम् । ददौ महात्मा सुप्रीतो वाक्यं चैतदुवाच ह ।। ७.६१.७ ।।
śūlaṃ śūlādviniṣkṛṣya mahāvīryaṃ mahāprabham | dadau mahātmā suprīto vākyaṃ caitaduvāca ha || 7.61.7 ||

Kanda : Uttara Kanda

Sarga :   61

Shloka :   7

त्वयायमतुलो धर्मो मत्प्रसादकरः कृतः । प्रीत्या परमया युक्तो ददाम्यायुधमुत्तमम् ।। ७.६१.८ ।।
tvayāyamatulo dharmo matprasādakaraḥ kṛtaḥ | prītyā paramayā yukto dadāmyāyudhamuttamam || 7.61.8 ||

Kanda : Uttara Kanda

Sarga :   61

Shloka :   8

यावत्सुरैश्च विप्रैश्च न विरुध्येर्महासुर । तावच्छूलं तवेदं स्यादन्यथा नाशमेप्यति ।। ७.६१.९ ।।
yāvatsuraiśca vipraiśca na virudhyermahāsura | tāvacchūlaṃ tavedaṃ syādanyathā nāśamepyati || 7.61.9 ||

Kanda : Uttara Kanda

Sarga :   61

Shloka :   9

यश्च त्वामभियुञ्जीत युद्धाय विगतज्वरः । तं शूलो भस्मसात्कृत्वा पुनरेष्यति ते करम् ।। ७.६१.१० ।।
yaśca tvāmabhiyuñjīta yuddhāya vigatajvaraḥ | taṃ śūlo bhasmasātkṛtvā punareṣyati te karam || 7.61.10 ||

Kanda : Uttara Kanda

Sarga :   61

Shloka :   10

एवं रुद्राद्वरं लब्ध्वा भूय एव महासुरः । प्रणिपत्य महादेवं वाक्यमेतदुवाच ह ।। ७.६१.११ ।।
evaṃ rudrādvaraṃ labdhvā bhūya eva mahāsuraḥ | praṇipatya mahādevaṃ vākyametaduvāca ha || 7.61.11 ||

Kanda : Uttara Kanda

Sarga :   61

Shloka :   11

भगवन्मम वंशस्य शूलमेतदनुत्तमम् । भवेत्तु सततं देव सुराणामीश्वरो ह्यसि ।। ७.६१.१२ ।।
bhagavanmama vaṃśasya śūlametadanuttamam | bhavettu satataṃ deva surāṇāmīśvaro hyasi || 7.61.12 ||

Kanda : Uttara Kanda

Sarga :   61

Shloka :   12

तं ब्रुवाणं मधुं देवः सर्वभूतपतिः शिवः । प्रत्युवाच महातेजा नैतदेवं भविष्यति ।। ७.६१.१३ ।।
taṃ bruvāṇaṃ madhuṃ devaḥ sarvabhūtapatiḥ śivaḥ | pratyuvāca mahātejā naitadevaṃ bhaviṣyati || 7.61.13 ||

Kanda : Uttara Kanda

Sarga :   61

Shloka :   13

मा भूत्ते विफला वाणी मत्प्रसादकृता शुभा । भवतः पुत्रमेकं तु शूलमेतद्भजिष्यते ।। ७.६१.१४ ।।
mā bhūtte viphalā vāṇī matprasādakṛtā śubhā | bhavataḥ putramekaṃ tu śūlametadbhajiṣyate || 7.61.14 ||

Kanda : Uttara Kanda

Sarga :   61

Shloka :   14

यावत्करस्थः शूलो ऽयं भविष्यति सुतस्य ते । अवध्यः सर्वभूतानां शूलहस्तो भविष्यति ।। ७.६१.१५ ।।
yāvatkarasthaḥ śūlo 'yaṃ bhaviṣyati sutasya te | avadhyaḥ sarvabhūtānāṃ śūlahasto bhaviṣyati || 7.61.15 ||

Kanda : Uttara Kanda

Sarga :   61

Shloka :   15

एवं मधुर्वरं लब्ध्वा देवात्सुमहदद्भुतम् । भवनं सो ऽसुरश्रेष्ठः कारयामास सुप्रभम् ।। ७.६१.१६ ।।
evaṃ madhurvaraṃ labdhvā devātsumahadadbhutam | bhavanaṃ so 'suraśreṣṭhaḥ kārayāmāsa suprabham || 7.61.16 ||

Kanda : Uttara Kanda

Sarga :   61

Shloka :   16

तस्य पत्नी महाभागा प्रिया कुम्भीनसीति या । विश्वावसोरपत्यं सा ह्यनलायां महाप्रभा ।। ७.६१.१७ ।।
tasya patnī mahābhāgā priyā kumbhīnasīti yā | viśvāvasorapatyaṃ sā hyanalāyāṃ mahāprabhā || 7.61.17 ||

Kanda : Uttara Kanda

Sarga :   61

Shloka :   17

तस्याः पुत्रो महावीर्यो लवणो नाम दारुणः । बाल्यात्प्रभृति दुष्टात्मा पापान्येव समाचरत् ।। ७.६१.१८ ।।
tasyāḥ putro mahāvīryo lavaṇo nāma dāruṇaḥ | bālyātprabhṛti duṣṭātmā pāpānyeva samācarat || 7.61.18 ||

Kanda : Uttara Kanda

Sarga :   61

Shloka :   18

तं पुत्रं दुर्विनीतं तु दृष्ट्वा क्रोधसमन्वितः । मधुः स शोकमापेदे न चैनं किञ्चिदब्रवीत् ।। ७.६१.१९ ।।
taṃ putraṃ durvinītaṃ tu dṛṣṭvā krodhasamanvitaḥ | madhuḥ sa śokamāpede na cainaṃ kiñcidabravīt || 7.61.19 ||

Kanda : Uttara Kanda

Sarga :   61

Shloka :   19

स विहाय त्विमं लोकं प्रविष्टो वरुणालयम् । शूलं निवेश्य लवणे वरं तस्मै न्यवेदयत् ।। ७.६१.२० ।।
sa vihāya tvimaṃ lokaṃ praviṣṭo varuṇālayam | śūlaṃ niveśya lavaṇe varaṃ tasmai nyavedayat || 7.61.20 ||

Kanda : Uttara Kanda

Sarga :   61

Shloka :   20

स प्रभावेण शूलस्य दौरात्म्येनात्मनस्तथा । सन्तापयति लोकांस्त्रीन्विशेषेण च तापसान् ।। ७.६१.२१ ।।
sa prabhāveṇa śūlasya daurātmyenātmanastathā | santāpayati lokāṃstrīnviśeṣeṇa ca tāpasān || 7.61.21 ||

Kanda : Uttara Kanda

Sarga :   61

Shloka :   21

एवंप्रभावो लवणः शूलं चैव तथाविधम् । श्रुत्वा प्रमाणं काकुत्स्थ त्वं हि नः परमा गतिः ।। ७.६१.२२ ।।
evaṃprabhāvo lavaṇaḥ śūlaṃ caiva tathāvidham | śrutvā pramāṇaṃ kākutstha tvaṃ hi naḥ paramā gatiḥ || 7.61.22 ||

Kanda : Uttara Kanda

Sarga :   61

Shloka :   22

बहवः पार्थिवा राम भयार्तैर्ऋषिभिः पुरा । अभयं याचिता वीर त्रातारं न च विद्महे ।। ७.६१.२३ ।।
bahavaḥ pārthivā rāma bhayārtairṛṣibhiḥ purā | abhayaṃ yācitā vīra trātāraṃ na ca vidmahe || 7.61.23 ||

Kanda : Uttara Kanda

Sarga :   61

Shloka :   23

ते वयं रावणं श्रुत्वा हतं सबलवाहनम् । त्रातारं विद्महे तात नान्यं भुवि नराधिपम् । तत्परित्रातुमिच्छामो लवणाद्भयपीडितान् ।। ७.६१.२४ ।।
te vayaṃ rāvaṇaṃ śrutvā hataṃ sabalavāhanam | trātāraṃ vidmahe tāta nānyaṃ bhuvi narādhipam | tatparitrātumicchāmo lavaṇādbhayapīḍitān || 7.61.24 ||

Kanda : Uttara Kanda

Sarga :   61

Shloka :   24

इति राम निवेदितं तु ते भयजं कारणमुत्थितं च यत् । विनिवारयितुं भवान्क्षमः कुरु तं काममहीनविक्रम ।। ७.६१.२५ ।।
iti rāma niveditaṃ tu te bhayajaṃ kāraṇamutthitaṃ ca yat | vinivārayituṃ bhavānkṣamaḥ kuru taṃ kāmamahīnavikrama || 7.61.25 ||

Kanda : Uttara Kanda

Sarga :   61

Shloka :   25

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकषष्टितमः सर्गः ।। ६१ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ekaṣaṣṭitamaḥ sargaḥ || 61 ||

Kanda : Uttara Kanda

Sarga :   61

Shloka :   26

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In