This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 63

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
एवमुक्तस्तु रामेण परां व्रीडामुपागमत् । शत्रुघ्नो वीर्यसम्पन्नो मन्दं मन्दमुवाच ह ।। ७.६३.१ ।।
evamuktastu rāmeṇa parāṃ vrīḍāmupāgamat | śatrughno vīryasampanno mandaṃ mandamuvāca ha || 7.63.1 ||

Kanda : Uttara Kanda

Sarga :   63

Shloka :   1

अधर्मं विद्म काकुत्स्थ ह्यस्मिन्नर्थे नरेश्वर । कथं तिष्ठत्सु ज्येष्ठेषु कनीयानभिषिच्यते ।। ७.६३.२ ।।
adharmaṃ vidma kākutstha hyasminnarthe nareśvara | kathaṃ tiṣṭhatsu jyeṣṭheṣu kanīyānabhiṣicyate || 7.63.2 ||

Kanda : Uttara Kanda

Sarga :   63

Shloka :   2

अवश्यं करणीयं च शासनं पुरुषर्षभ । तव चैव महाभाग शासनं दुरतिक्रमम् ।। ७.६३.३ ।।
avaśyaṃ karaṇīyaṃ ca śāsanaṃ puruṣarṣabha | tava caiva mahābhāga śāsanaṃ duratikramam || 7.63.3 ||

Kanda : Uttara Kanda

Sarga :   63

Shloka :   3

त्वत्तो मया श्रुतं वीर श्रुतिभ्यश्च मया श्रुतम् । नोत्तरं हि मया वाच्यं मध्यमे प्रतिजानति ।। ७.६३.४ ।।
tvatto mayā śrutaṃ vīra śrutibhyaśca mayā śrutam | nottaraṃ hi mayā vācyaṃ madhyame pratijānati || 7.63.4 ||

Kanda : Uttara Kanda

Sarga :   63

Shloka :   4

व्याहृतं दुर्वचो घोरं हन्तास्मि लवणं मृधे । तस्यैवं मे दुरुक्तस्य दुर्गतिः पुरुषर्षभ ।। ७.६३.५ ।।
vyāhṛtaṃ durvaco ghoraṃ hantāsmi lavaṇaṃ mṛdhe | tasyaivaṃ me duruktasya durgatiḥ puruṣarṣabha || 7.63.5 ||

Kanda : Uttara Kanda

Sarga :   63

Shloka :   5

उत्तरं नहि वक्तव्यं ज्येष्ठेनाभिहिते पुनः । अधर्मसहितं चैव परलोकविवर्जितम् ।। ७.६३.६ ।।
uttaraṃ nahi vaktavyaṃ jyeṣṭhenābhihite punaḥ | adharmasahitaṃ caiva paralokavivarjitam || 7.63.6 ||

Kanda : Uttara Kanda

Sarga :   63

Shloka :   6

सो ऽहं द्वितीयं काकुत्स्थ न वक्ष्यामि तवोत्तरम् । मा द्वितीयेन दण्डो वै निपतेन्मयि मानद ।। ७.६३.७ ।।
so 'haṃ dvitīyaṃ kākutstha na vakṣyāmi tavottaram | mā dvitīyena daṇḍo vai nipatenmayi mānada || 7.63.7 ||

Kanda : Uttara Kanda

Sarga :   63

Shloka :   7

कामकारो ह्यहं राजंस्तवास्मि पुरुषर्षभ । अधर्मं जहि काकुत्स्थ मत्कृते रघुनन्दन ।। ७.६३.८ ।।
kāmakāro hyahaṃ rājaṃstavāsmi puruṣarṣabha | adharmaṃ jahi kākutstha matkṛte raghunandana || 7.63.8 ||

Kanda : Uttara Kanda

Sarga :   63

Shloka :   8

एवमुक्ते तु शूरेण शत्रुघ्नेन महात्मना । उवाच रामः संहृष्टो भरतं लक्ष्मणं तथा ।। ७.६३.९ ।।
evamukte tu śūreṇa śatrughnena mahātmanā | uvāca rāmaḥ saṃhṛṣṭo bharataṃ lakṣmaṇaṃ tathā || 7.63.9 ||

Kanda : Uttara Kanda

Sarga :   63

Shloka :   9

सम्भारानभिषेकस्य आनयध्वं समाहिताः । अद्यैव पुरुषव्याघ्रमभिषेक्ष्यामि राघवम् ।। ७.६३.१० ।।
sambhārānabhiṣekasya ānayadhvaṃ samāhitāḥ | adyaiva puruṣavyāghramabhiṣekṣyāmi rāghavam || 7.63.10 ||

Kanda : Uttara Kanda

Sarga :   63

Shloka :   10

पुरोहितं च काकुत्स्थं नैगमानृत्विजस्तथा । मन्त्रिणश्चैव तान्सर्वानानयध्वं ममाज्ञया ।। ७.६३.११ ।।
purohitaṃ ca kākutsthaṃ naigamānṛtvijastathā | mantriṇaścaiva tānsarvānānayadhvaṃ mamājñayā || 7.63.11 ||

Kanda : Uttara Kanda

Sarga :   63

Shloka :   11

राज्ञः शासनमाज्ञाय तथा ऽकुर्वन्महारथाः । अभिषेकसमारम्भं पुरस्कृत्य पुरोधसम् । प्रविष्टा राजभवनं राजानो ब्राह्मणास्तथा ।। ७.६३.१२ ।।
rājñaḥ śāsanamājñāya tathā 'kurvanmahārathāḥ | abhiṣekasamārambhaṃ puraskṛtya purodhasam | praviṣṭā rājabhavanaṃ rājāno brāhmaṇāstathā || 7.63.12 ||

Kanda : Uttara Kanda

Sarga :   63

Shloka :   12

तथो ऽभिषेको ववृधे शत्रुघ्नस्य महात्मनः । सम्प्रहर्षकरः श्रीमान्राघवस्य पुरस्य च ।। ७.६३.१३ ।।
tatho 'bhiṣeko vavṛdhe śatrughnasya mahātmanaḥ | sampraharṣakaraḥ śrīmānrāghavasya purasya ca || 7.63.13 ||

Kanda : Uttara Kanda

Sarga :   63

Shloka :   13

अभिषिक्तस्तु शत्रुघ्नो बभौ चादित्यसन्निभः । अभिषिक्तः पुरा स्कन्दः सेन्द्रैरिव मरुद्गणैः ।। ७.६३.१४ ।।
abhiṣiktastu śatrughno babhau cādityasannibhaḥ | abhiṣiktaḥ purā skandaḥ sendrairiva marudgaṇaiḥ || 7.63.14 ||

Kanda : Uttara Kanda

Sarga :   63

Shloka :   14

अभिषिक्ते तु शत्रुघ्ने रामेणाक्लिष्टकर्मणा । पौराः प्रमुदिताश्चासन्ब्राह्मणाश्च बहुश्रुताः ।। ७.६३.१५ ।।
abhiṣikte tu śatrughne rāmeṇākliṣṭakarmaṇā | paurāḥ pramuditāścāsanbrāhmaṇāśca bahuśrutāḥ || 7.63.15 ||

Kanda : Uttara Kanda

Sarga :   63

Shloka :   15

कौसल्या च सुमित्रा च मङ्गलं केकयी तथा । चक्रुस्ता राजभवने याश्चान्या राजयोषितः ।। ७.६३.१६ ।।
kausalyā ca sumitrā ca maṅgalaṃ kekayī tathā | cakrustā rājabhavane yāścānyā rājayoṣitaḥ || 7.63.16 ||

Kanda : Uttara Kanda

Sarga :   63

Shloka :   16

ऋषयश्च महात्मानो यमुनातीरवासिनः । हतं लवणमाशंसुः शत्रुघ्नस्याभिषेचनात् ।। ७.६३.१७ ।।
ṛṣayaśca mahātmāno yamunātīravāsinaḥ | hataṃ lavaṇamāśaṃsuḥ śatrughnasyābhiṣecanāt || 7.63.17 ||

Kanda : Uttara Kanda

Sarga :   63

Shloka :   17

ततो ऽभिषिक्तं शत्रुघ्नमङ्कमारोप्य राघवः । उवाच मधुरां वाणीं तेजस्तस्याभिपूरयन् ।। ७.६३.१८ ।।
tato 'bhiṣiktaṃ śatrughnamaṅkamāropya rāghavaḥ | uvāca madhurāṃ vāṇīṃ tejastasyābhipūrayan || 7.63.18 ||

Kanda : Uttara Kanda

Sarga :   63

Shloka :   18

अयं शरस्त्वमोघस्ते दिव्यः परपुरञ्जयः । अनेन लवणं सौम्य हन्ता ऽसि रघुनन्दन ।। ७.६३.१९ ।।
ayaṃ śarastvamoghaste divyaḥ parapurañjayaḥ | anena lavaṇaṃ saumya hantā 'si raghunandana || 7.63.19 ||

Kanda : Uttara Kanda

Sarga :   63

Shloka :   19

सृष्टः शरो ऽयं काकुत्स्थ यदा शेते महार्णवे ।। ७.६३.२० ।।
sṛṣṭaḥ śaro 'yaṃ kākutstha yadā śete mahārṇave || 7.63.20 ||

Kanda : Uttara Kanda

Sarga :   63

Shloka :   20

स्वयम्भूरजितो देवो यन्नापश्यन्सुरासुराः । अदृश्यः सर्वभूतानां तेनायं तु शरोत्तमः ।। ७.६३.२१ ।।
svayambhūrajito devo yannāpaśyansurāsurāḥ | adṛśyaḥ sarvabhūtānāṃ tenāyaṃ tu śarottamaḥ || 7.63.21 ||

Kanda : Uttara Kanda

Sarga :   63

Shloka :   21

सृष्टः क्रोधाभिभूतेन विनाशार्थं दुरात्मनोः । मधुकैटभयोर्वीर विघाते वर्तमानयोः । स्रष्टुकामेन लोकांस्त्रींस्तौ चानेन हतौ युधि ।। ७.६३.२२ ।।
sṛṣṭaḥ krodhābhibhūtena vināśārthaṃ durātmanoḥ | madhukaiṭabhayorvīra vighāte vartamānayoḥ | sraṣṭukāmena lokāṃstrīṃstau cānena hatau yudhi || 7.63.22 ||

Kanda : Uttara Kanda

Sarga :   63

Shloka :   22

तौ हत्वा जनभोगार्थं कैटभं तु मधुं तथा । अनेन शरमुख्येन ततो लोकांश्चकार सः ।। ७.६३.२३ ।।
tau hatvā janabhogārthaṃ kaiṭabhaṃ tu madhuṃ tathā | anena śaramukhyena tato lokāṃścakāra saḥ || 7.63.23 ||

Kanda : Uttara Kanda

Sarga :   63

Shloka :   23

नायं मया शरः पूर्वं रावणस्य वधार्थिना । मुक्तः शत्रुघ्न भूतानां महांस्त्रासो भवेदिति ।। ७.६३.२४ ।।
nāyaṃ mayā śaraḥ pūrvaṃ rāvaṇasya vadhārthinā | muktaḥ śatrughna bhūtānāṃ mahāṃstrāso bhavediti || 7.63.24 ||

Kanda : Uttara Kanda

Sarga :   63

Shloka :   24

यच्च तस्य महच्छूलं त्र्यम्बकेण महात्मना । दत्तं शत्रुविनाशाय मधोरायुधमुत्तमम् ।। ७.६३.२५ ।।
yacca tasya mahacchūlaṃ tryambakeṇa mahātmanā | dattaṃ śatruvināśāya madhorāyudhamuttamam || 7.63.25 ||

Kanda : Uttara Kanda

Sarga :   63

Shloka :   25

स तं निक्षिप्य भवने पूज्यमान पुनः पुनः । दिशः सर्वाः समासाद्य प्राप्नोत्याहारमुत्तमम् ।। ७.६३.२६ ।।
sa taṃ nikṣipya bhavane pūjyamāna punaḥ punaḥ | diśaḥ sarvāḥ samāsādya prāpnotyāhāramuttamam || 7.63.26 ||

Kanda : Uttara Kanda

Sarga :   63

Shloka :   26

यदा तु युद्धमाकाङ्क्षन् कश्चिदेनं समाह्वयेत् । तदा शूलं गहीत्वा तं भस्म रक्षः करोति हि ।। ७.६३.२७ ।।
yadā tu yuddhamākāṅkṣan kaścidenaṃ samāhvayet | tadā śūlaṃ gahītvā taṃ bhasma rakṣaḥ karoti hi || 7.63.27 ||

Kanda : Uttara Kanda

Sarga :   63

Shloka :   27

स त्वं पुरुषशार्दूल तमायुधविनाकृतम् । अप्रविष्टं पुरं पूर्वं द्वारि तिष्ठ धृतायुधः ।। ७.६३.२८ ।।
sa tvaṃ puruṣaśārdūla tamāyudhavinākṛtam | apraviṣṭaṃ puraṃ pūrvaṃ dvāri tiṣṭha dhṛtāyudhaḥ || 7.63.28 ||

Kanda : Uttara Kanda

Sarga :   63

Shloka :   28

अप्रविष्टं च भवनं युद्धाय पुरुषर्षभ । आह्वयेथा महाबाहो ततो हन्तासि राक्षसम् ।। ७.६३.२९ ।।
apraviṣṭaṃ ca bhavanaṃ yuddhāya puruṣarṣabha | āhvayethā mahābāho tato hantāsi rākṣasam || 7.63.29 ||

Kanda : Uttara Kanda

Sarga :   63

Shloka :   29

अन्यथा क्रियमाणे तु अवध्यः स भविष्यति । यदि त्वेवं कृते वीर विनाशमुपयास्यति ।। ७.६३.३० ।।
anyathā kriyamāṇe tu avadhyaḥ sa bhaviṣyati | yadi tvevaṃ kṛte vīra vināśamupayāsyati || 7.63.30 ||

Kanda : Uttara Kanda

Sarga :   63

Shloka :   30

एतत्ते सर्वमाख्यातं शूलस्य च विपर्ययः । श्रीमतः शितिकण्ठस्य कृत्यं हि दुरतिक्रमम् ।। ७.६३.३१ ।।
etatte sarvamākhyātaṃ śūlasya ca viparyayaḥ | śrīmataḥ śitikaṇṭhasya kṛtyaṃ hi duratikramam || 7.63.31 ||

Kanda : Uttara Kanda

Sarga :   63

Shloka :   31

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रिषष्टितमः सर्गः ।। ६३ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe triṣaṣṭitamaḥ sargaḥ || 63 ||

Kanda : Uttara Kanda

Sarga :   63

Shloka :   32

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In