This overlay will guide you through the buttons:

| |
|
एवमुक्तस्तु रामेण परां व्रीडामुपागमत् । शत्रुघ्नो वीर्यसम्पन्नो मन्दं मन्दमुवाच ह ॥ ७.६३.१ ॥
evamuktastu rāmeṇa parāṃ vrīḍāmupāgamat . śatrughno vīryasampanno mandaṃ mandamuvāca ha .. 7.63.1 ..
अधर्मं विद्म काकुत्स्थ ह्यस्मिन्नर्थे नरेश्वर । कथं तिष्ठत्सु ज्येष्ठेषु कनीयानभिषिच्यते ॥ ७.६३.२ ॥
adharmaṃ vidma kākutstha hyasminnarthe nareśvara . kathaṃ tiṣṭhatsu jyeṣṭheṣu kanīyānabhiṣicyate .. 7.63.2 ..
अवश्यं करणीयं च शासनं पुरुषर्षभ । तव चैव महाभाग शासनं दुरतिक्रमम् ॥ ७.६३.३ ॥
avaśyaṃ karaṇīyaṃ ca śāsanaṃ puruṣarṣabha . tava caiva mahābhāga śāsanaṃ duratikramam .. 7.63.3 ..
त्वत्तो मया श्रुतं वीर श्रुतिभ्यश्च मया श्रुतम् । नोत्तरं हि मया वाच्यं मध्यमे प्रतिजानति ॥ ७.६३.४ ॥
tvatto mayā śrutaṃ vīra śrutibhyaśca mayā śrutam . nottaraṃ hi mayā vācyaṃ madhyame pratijānati .. 7.63.4 ..
व्याहृतं दुर्वचो घोरं हन्तास्मि लवणं मृधे । तस्यैवं मे दुरुक्तस्य दुर्गतिः पुरुषर्षभ ॥ ७.६३.५ ॥
vyāhṛtaṃ durvaco ghoraṃ hantāsmi lavaṇaṃ mṛdhe . tasyaivaṃ me duruktasya durgatiḥ puruṣarṣabha .. 7.63.5 ..
उत्तरं नहि वक्तव्यं ज्येष्ठेनाभिहिते पुनः । अधर्मसहितं चैव परलोकविवर्जितम् ॥ ७.६३.६ ॥
uttaraṃ nahi vaktavyaṃ jyeṣṭhenābhihite punaḥ . adharmasahitaṃ caiva paralokavivarjitam .. 7.63.6 ..
सो ऽहं द्वितीयं काकुत्स्थ न वक्ष्यामि तवोत्तरम् । मा द्वितीयेन दण्डो वै निपतेन्मयि मानद ॥ ७.६३.७ ॥
so 'haṃ dvitīyaṃ kākutstha na vakṣyāmi tavottaram . mā dvitīyena daṇḍo vai nipatenmayi mānada .. 7.63.7 ..
कामकारो ह्यहं राजंस्तवास्मि पुरुषर्षभ । अधर्मं जहि काकुत्स्थ मत्कृते रघुनन्दन ॥ ७.६३.८ ॥
kāmakāro hyahaṃ rājaṃstavāsmi puruṣarṣabha . adharmaṃ jahi kākutstha matkṛte raghunandana .. 7.63.8 ..
एवमुक्ते तु शूरेण शत्रुघ्नेन महात्मना । उवाच रामः संहृष्टो भरतं लक्ष्मणं तथा ॥ ७.६३.९ ॥
evamukte tu śūreṇa śatrughnena mahātmanā . uvāca rāmaḥ saṃhṛṣṭo bharataṃ lakṣmaṇaṃ tathā .. 7.63.9 ..
सम्भारानभिषेकस्य आनयध्वं समाहिताः । अद्यैव पुरुषव्याघ्रमभिषेक्ष्यामि राघवम् ॥ ७.६३.१० ॥
sambhārānabhiṣekasya ānayadhvaṃ samāhitāḥ . adyaiva puruṣavyāghramabhiṣekṣyāmi rāghavam .. 7.63.10 ..
पुरोहितं च काकुत्स्थं नैगमानृत्विजस्तथा । मन्त्रिणश्चैव तान्सर्वानानयध्वं ममाज्ञया ॥ ७.६३.११ ॥
purohitaṃ ca kākutsthaṃ naigamānṛtvijastathā . mantriṇaścaiva tānsarvānānayadhvaṃ mamājñayā .. 7.63.11 ..
राज्ञः शासनमाज्ञाय तथा ऽकुर्वन्महारथाः । अभिषेकसमारम्भं पुरस्कृत्य पुरोधसम् । प्रविष्टा राजभवनं राजानो ब्राह्मणास्तथा ॥ ७.६३.१२ ॥
rājñaḥ śāsanamājñāya tathā 'kurvanmahārathāḥ . abhiṣekasamārambhaṃ puraskṛtya purodhasam . praviṣṭā rājabhavanaṃ rājāno brāhmaṇāstathā .. 7.63.12 ..
तथो ऽभिषेको ववृधे शत्रुघ्नस्य महात्मनः । सम्प्रहर्षकरः श्रीमान्राघवस्य पुरस्य च ॥ ७.६३.१३ ॥
tatho 'bhiṣeko vavṛdhe śatrughnasya mahātmanaḥ . sampraharṣakaraḥ śrīmānrāghavasya purasya ca .. 7.63.13 ..
अभिषिक्तस्तु शत्रुघ्नो बभौ चादित्यसन्निभः । अभिषिक्तः पुरा स्कन्दः सेन्द्रैरिव मरुद्गणैः ॥ ७.६३.१४ ॥
abhiṣiktastu śatrughno babhau cādityasannibhaḥ . abhiṣiktaḥ purā skandaḥ sendrairiva marudgaṇaiḥ .. 7.63.14 ..
अभिषिक्ते तु शत्रुघ्ने रामेणाक्लिष्टकर्मणा । पौराः प्रमुदिताश्चासन्ब्राह्मणाश्च बहुश्रुताः ॥ ७.६३.१५ ॥
abhiṣikte tu śatrughne rāmeṇākliṣṭakarmaṇā . paurāḥ pramuditāścāsanbrāhmaṇāśca bahuśrutāḥ .. 7.63.15 ..
कौसल्या च सुमित्रा च मङ्गलं केकयी तथा । चक्रुस्ता राजभवने याश्चान्या राजयोषितः ॥ ७.६३.१६ ॥
kausalyā ca sumitrā ca maṅgalaṃ kekayī tathā . cakrustā rājabhavane yāścānyā rājayoṣitaḥ .. 7.63.16 ..
ऋषयश्च महात्मानो यमुनातीरवासिनः । हतं लवणमाशंसुः शत्रुघ्नस्याभिषेचनात् ॥ ७.६३.१७ ॥
ṛṣayaśca mahātmāno yamunātīravāsinaḥ . hataṃ lavaṇamāśaṃsuḥ śatrughnasyābhiṣecanāt .. 7.63.17 ..
ततो ऽभिषिक्तं शत्रुघ्नमङ्कमारोप्य राघवः । उवाच मधुरां वाणीं तेजस्तस्याभिपूरयन् ॥ ७.६३.१८ ॥
tato 'bhiṣiktaṃ śatrughnamaṅkamāropya rāghavaḥ . uvāca madhurāṃ vāṇīṃ tejastasyābhipūrayan .. 7.63.18 ..
अयं शरस्त्वमोघस्ते दिव्यः परपुरञ्जयः । अनेन लवणं सौम्य हन्ता ऽसि रघुनन्दन ॥ ७.६३.१९ ॥
ayaṃ śarastvamoghaste divyaḥ parapurañjayaḥ . anena lavaṇaṃ saumya hantā 'si raghunandana .. 7.63.19 ..
सृष्टः शरो ऽयं काकुत्स्थ यदा शेते महार्णवे ॥ ७.६३.२० ॥
sṛṣṭaḥ śaro 'yaṃ kākutstha yadā śete mahārṇave .. 7.63.20 ..
स्वयम्भूरजितो देवो यन्नापश्यन्सुरासुराः । अदृश्यः सर्वभूतानां तेनायं तु शरोत्तमः ॥ ७.६३.२१ ॥
svayambhūrajito devo yannāpaśyansurāsurāḥ . adṛśyaḥ sarvabhūtānāṃ tenāyaṃ tu śarottamaḥ .. 7.63.21 ..
सृष्टः क्रोधाभिभूतेन विनाशार्थं दुरात्मनोः । मधुकैटभयोर्वीर विघाते वर्तमानयोः । स्रष्टुकामेन लोकांस्त्रींस्तौ चानेन हतौ युधि ॥ ७.६३.२२ ॥
sṛṣṭaḥ krodhābhibhūtena vināśārthaṃ durātmanoḥ . madhukaiṭabhayorvīra vighāte vartamānayoḥ . sraṣṭukāmena lokāṃstrīṃstau cānena hatau yudhi .. 7.63.22 ..
तौ हत्वा जनभोगार्थं कैटभं तु मधुं तथा । अनेन शरमुख्येन ततो लोकांश्चकार सः ॥ ७.६३.२३ ॥
tau hatvā janabhogārthaṃ kaiṭabhaṃ tu madhuṃ tathā . anena śaramukhyena tato lokāṃścakāra saḥ .. 7.63.23 ..
नायं मया शरः पूर्वं रावणस्य वधार्थिना । मुक्तः शत्रुघ्न भूतानां महांस्त्रासो भवेदिति ॥ ७.६३.२४ ॥
nāyaṃ mayā śaraḥ pūrvaṃ rāvaṇasya vadhārthinā . muktaḥ śatrughna bhūtānāṃ mahāṃstrāso bhavediti .. 7.63.24 ..
यच्च तस्य महच्छूलं त्र्यम्बकेण महात्मना । दत्तं शत्रुविनाशाय मधोरायुधमुत्तमम् ॥ ७.६३.२५ ॥
yacca tasya mahacchūlaṃ tryambakeṇa mahātmanā . dattaṃ śatruvināśāya madhorāyudhamuttamam .. 7.63.25 ..
स तं निक्षिप्य भवने पूज्यमान पुनः पुनः । दिशः सर्वाः समासाद्य प्राप्नोत्याहारमुत्तमम् ॥ ७.६३.२६ ॥
sa taṃ nikṣipya bhavane pūjyamāna punaḥ punaḥ . diśaḥ sarvāḥ samāsādya prāpnotyāhāramuttamam .. 7.63.26 ..
यदा तु युद्धमाकाङ्क्षन् कश्चिदेनं समाह्वयेत् । तदा शूलं गहीत्वा तं भस्म रक्षः करोति हि ॥ ७.६३.२७ ॥
yadā tu yuddhamākāṅkṣan kaścidenaṃ samāhvayet . tadā śūlaṃ gahītvā taṃ bhasma rakṣaḥ karoti hi .. 7.63.27 ..
स त्वं पुरुषशार्दूल तमायुधविनाकृतम् । अप्रविष्टं पुरं पूर्वं द्वारि तिष्ठ धृतायुधः ॥ ७.६३.२८ ॥
sa tvaṃ puruṣaśārdūla tamāyudhavinākṛtam . apraviṣṭaṃ puraṃ pūrvaṃ dvāri tiṣṭha dhṛtāyudhaḥ .. 7.63.28 ..
अप्रविष्टं च भवनं युद्धाय पुरुषर्षभ । आह्वयेथा महाबाहो ततो हन्तासि राक्षसम् ॥ ७.६३.२९ ॥
apraviṣṭaṃ ca bhavanaṃ yuddhāya puruṣarṣabha . āhvayethā mahābāho tato hantāsi rākṣasam .. 7.63.29 ..
अन्यथा क्रियमाणे तु अवध्यः स भविष्यति । यदि त्वेवं कृते वीर विनाशमुपयास्यति ॥ ७.६३.३० ॥
anyathā kriyamāṇe tu avadhyaḥ sa bhaviṣyati . yadi tvevaṃ kṛte vīra vināśamupayāsyati .. 7.63.30 ..
एतत्ते सर्वमाख्यातं शूलस्य च विपर्ययः । श्रीमतः शितिकण्ठस्य कृत्यं हि दुरतिक्रमम् ॥ ७.६३.३१ ॥
etatte sarvamākhyātaṃ śūlasya ca viparyayaḥ . śrīmataḥ śitikaṇṭhasya kṛtyaṃ hi duratikramam .. 7.63.31 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रिषष्टितमः सर्गः ॥ ६३ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe triṣaṣṭitamaḥ sargaḥ .. 63 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In