This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 64

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
एवमुक्त्वा च काकुत्स्थं प्रशस्य च पुनः पुनः । पुनरेवापरं वाक्यमुवाच रघुनन्दनः ।। ७.६४.१ ।।
evamuktvā ca kākutsthaṃ praśasya ca punaḥ punaḥ | punarevāparaṃ vākyamuvāca raghunandanaḥ || 7.64.1 ||

Kanda : Uttara Kanda

Sarga :   64

Shloka :   1

इमान्यश्वसहस्राणि चत्वारि पुरुषर्षभ । रथानां द्वे सहस्रे च गजानां शतमुत्तमम् ।। ७.६४.२ ।।
imānyaśvasahasrāṇi catvāri puruṣarṣabha | rathānāṃ dve sahasre ca gajānāṃ śatamuttamam || 7.64.2 ||

Kanda : Uttara Kanda

Sarga :   64

Shloka :   2

अन्तरा पणवीथ्यश्च नानापण्योपशोभिताः । अनुगच्छन्तु काकुत्स्थं तथैव नटनर्तकाः ।। ७.६४.३ ।।
antarā paṇavīthyaśca nānāpaṇyopaśobhitāḥ | anugacchantu kākutsthaṃ tathaiva naṭanartakāḥ || 7.64.3 ||

Kanda : Uttara Kanda

Sarga :   64

Shloka :   3

हिरण्यस्य सुवर्णस्य नियुतं पुरुषर्षभ । आदाय गच्छ शत्रुघ्न पर्याप्तधनवाहनः ।। ७.६४.४ ।।
hiraṇyasya suvarṇasya niyutaṃ puruṣarṣabha | ādāya gaccha śatrughna paryāptadhanavāhanaḥ || 7.64.4 ||

Kanda : Uttara Kanda

Sarga :   64

Shloka :   4

बलं च सुभृतं वीर हृष्टपुष्टमनुद्धतम् । सम्भाषासम्प्रदानेन रञ्जयस्व नगेत्तम ।। ७.६४.५ ।।
balaṃ ca subhṛtaṃ vīra hṛṣṭapuṣṭamanuddhatam | sambhāṣāsampradānena rañjayasva nagettama || 7.64.5 ||

Kanda : Uttara Kanda

Sarga :   64

Shloka :   5

न ह्यर्थास्तत्र तिष्ठन्ति न दारा न च बान्धवाः । सुप्रीतो भृत्यवर्गश्च यत्र तिष्ठसि राघव ।। ७.६४.६ ।।
na hyarthāstatra tiṣṭhanti na dārā na ca bāndhavāḥ | suprīto bhṛtyavargaśca yatra tiṣṭhasi rāghava || 7.64.6 ||

Kanda : Uttara Kanda

Sarga :   64

Shloka :   6

ततो हृष्टजनाकीर्णां प्रस्थाप्य महतीं चमूम् । एक एव धनुष्पाणिर्गच्छ त्वं मधुनो वनम् ।। ७.६४.७ ।।
tato hṛṣṭajanākīrṇāṃ prasthāpya mahatīṃ camūm | eka eva dhanuṣpāṇirgaccha tvaṃ madhuno vanam || 7.64.7 ||

Kanda : Uttara Kanda

Sarga :   64

Shloka :   7

यथा त्वां न प्रजानाति गच्छन्तं युद्धकाङ्क्षिणम् । लवणस्तु मधोः पुत्रस्तथा गच्छेरशङ्कितम् ।। ७.६४.८ ।।
yathā tvāṃ na prajānāti gacchantaṃ yuddhakāṅkṣiṇam | lavaṇastu madhoḥ putrastathā gaccheraśaṅkitam || 7.64.8 ||

Kanda : Uttara Kanda

Sarga :   64

Shloka :   8

न तस्य मूत्युरन्यो ऽस्ति कश्चिद्धि पुरुषर्षभ । दर्शनं यो ऽभिगच्छेत स वध्यो लवणेन हि ।। ७.६४.९ ।।
na tasya mūtyuranyo 'sti kaściddhi puruṣarṣabha | darśanaṃ yo 'bhigaccheta sa vadhyo lavaṇena hi || 7.64.9 ||

Kanda : Uttara Kanda

Sarga :   64

Shloka :   9

स हि ग्रीष्मो ऽपयाते तु वर्षारात्र उपागते । हन्यास्त्वं लवणं सौम्य सहि कालो ऽस्य दुर्मतेः ।। ७.६४.१० ।।
sa hi grīṣmo 'payāte tu varṣārātra upāgate | hanyāstvaṃ lavaṇaṃ saumya sahi kālo 'sya durmateḥ || 7.64.10 ||

Kanda : Uttara Kanda

Sarga :   64

Shloka :   10

महर्षींस्तु पुरत्कृत्य प्रयान्तु तव सौनिकाः । यथा ग्रीष्मावशेषेण तरेयुर्जाह्नवीजलम् ।। ७.६४.११ ।।
maharṣīṃstu puratkṛtya prayāntu tava saunikāḥ | yathā grīṣmāvaśeṣeṇa tareyurjāhnavījalam || 7.64.11 ||

Kanda : Uttara Kanda

Sarga :   64

Shloka :   11

तत्र स्थाप्य बलं सर्वं नदीतीरे समाहितः । अग्रतो धनुषा सार्धं गच्छ त्वं लघुविक्रमः ।। ७.६४.१२ ।।
tatra sthāpya balaṃ sarvaṃ nadītīre samāhitaḥ | agrato dhanuṣā sārdhaṃ gaccha tvaṃ laghuvikramaḥ || 7.64.12 ||

Kanda : Uttara Kanda

Sarga :   64

Shloka :   12

एवमुक्तस्तु रामेण शत्रुघ्नस्तान्महाबलान् । सेनामुख्यान्समानीय ततो वाक्यमुवाच ह ।। ७.६४.१३ ।।
evamuktastu rāmeṇa śatrughnastānmahābalān | senāmukhyānsamānīya tato vākyamuvāca ha || 7.64.13 ||

Kanda : Uttara Kanda

Sarga :   64

Shloka :   13

एते वो गणिता वासा यत्र तत्र निवत्स्यथ । स्थातव्यं चाविरोधेन यथा बाधा न कस्यचित् ।। ७.६४.१४ ।।
ete vo gaṇitā vāsā yatra tatra nivatsyatha | sthātavyaṃ cāvirodhena yathā bādhā na kasyacit || 7.64.14 ||

Kanda : Uttara Kanda

Sarga :   64

Shloka :   14

तथा तांस्तु समाज्ञाप्य प्रस्थाप्य च महद्बलम् । कौसल्यां च सुमित्रां च कैकेयीं चाभ्यवादयत् ।। ७.६४.१५ ।।
tathā tāṃstu samājñāpya prasthāpya ca mahadbalam | kausalyāṃ ca sumitrāṃ ca kaikeyīṃ cābhyavādayat || 7.64.15 ||

Kanda : Uttara Kanda

Sarga :   64

Shloka :   15

रामं प्रदक्षिणीकृत्य शिरसा ऽभिप्रणम्य च । रामेण चाभ्यनुज्ञातः शत्रुघ्नः शत्रुतापनः ।। ७.६४.१६ ।।
rāmaṃ pradakṣiṇīkṛtya śirasā 'bhipraṇamya ca | rāmeṇa cābhyanujñātaḥ śatrughnaḥ śatrutāpanaḥ || 7.64.16 ||

Kanda : Uttara Kanda

Sarga :   64

Shloka :   16

लक्ष्मणं भरतं चैव प्रणिपत्य कृताञ्जलिः । पुरोहितं वसिष्ठं च शत्रुघ्नः प्रयतात्मवान् । प्रदक्षिणमथो कृत्वा निर्जगाम महाबलः ।। ७.६४.१७ ।।
lakṣmaṇaṃ bharataṃ caiva praṇipatya kṛtāñjaliḥ | purohitaṃ vasiṣṭhaṃ ca śatrughnaḥ prayatātmavān | pradakṣiṇamatho kṛtvā nirjagāma mahābalaḥ || 7.64.17 ||

Kanda : Uttara Kanda

Sarga :   64

Shloka :   17

प्रस्थाप्य सेनामथ सो ऽग्रतस्तदा गजेन्द्रवाजिप्रवरौघसङ्कुलाम् । उपास मासं तु नरेन्द्रपार्श्वतस्त्वथ प्रयातो रघुवंशवर्धनः ।। ७.६४.१८ ।।
prasthāpya senāmatha so 'gratastadā gajendravājipravaraughasaṅkulām | upāsa māsaṃ tu narendrapārśvatastvatha prayāto raghuvaṃśavardhanaḥ || 7.64.18 ||

Kanda : Uttara Kanda

Sarga :   64

Shloka :   18

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुष्षष्टितमः सर्गः ।। ६४ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe catuṣṣaṣṭitamaḥ sargaḥ || 64 ||

Kanda : Uttara Kanda

Sarga :   64

Shloka :   19

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In