तेन अस्य राज्ञः तौ पादौ तदा कल्माष-ताम् गतौ । तदा प्रभृति राजा असौ सौदासः सु महा-यशाः । कल्माषपादः संवृत्तः ख्यातः च एव तथा नृपः ॥ ७।६५।३२ ॥
TRANSLITERATION
tena asya rājñaḥ tau pādau tadā kalmāṣa-tām gatau . tadā prabhṛti rājā asau saudāsaḥ su mahā-yaśāḥ . kalmāṣapādaḥ saṃvṛttaḥ khyātaḥ ca eva tathā nṛpaḥ .. 7.65.32 ..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.