This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 65

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
प्रस्थाप्य च बलं सर्वं मासमात्रोषितः पथि । एक एवाशु शत्रुघ्नो जगाम त्वरितं तदा ।। ७.६५.१ ।।
prasthāpya ca balaṃ sarvaṃ māsamātroṣitaḥ pathi | eka evāśu śatrughno jagāma tvaritaṃ tadā || 7.65.1 ||

Kanda : Uttara Kanda

Sarga :   65

Shloka :   1

द्विरात्रमन्तरे शूर उष्य राघवनन्दनः । वाल्मीकेराश्रमं पुण्यमगच्छद्वासमुत्तमम् ।। ७.६५.२ ।।
dvirātramantare śūra uṣya rāghavanandanaḥ | vālmīkerāśramaṃ puṇyamagacchadvāsamuttamam || 7.65.2 ||

Kanda : Uttara Kanda

Sarga :   65

Shloka :   2

सो ऽभिवाद्य महात्मानं वाल्मीकिं मुनिसत्तमम् । कृताञ्जलिरथो भूत्वा वाक्यमेतदुवाच ह ।। ७.६५.३ ।।
so 'bhivādya mahātmānaṃ vālmīkiṃ munisattamam | kṛtāñjaliratho bhūtvā vākyametaduvāca ha || 7.65.3 ||

Kanda : Uttara Kanda

Sarga :   65

Shloka :   3

भगवन्वस्तुमिच्छामि गुरोः कृत्यादिहागतः । श्वः प्रभाते गमिष्यामि प्रतीचीं वारुणीं दिशम् ।। ७.६५.४ ।।
bhagavanvastumicchāmi guroḥ kṛtyādihāgataḥ | śvaḥ prabhāte gamiṣyāmi pratīcīṃ vāruṇīṃ diśam || 7.65.4 ||

Kanda : Uttara Kanda

Sarga :   65

Shloka :   4

शत्रुघ्नस्य वचः श्रुत्वा प्रहस्य मुनिपुङ्गवः । प्रत्युवाच महात्मानं स्वागतं ते महायशः ।। ७.६५.५ ।।
śatrughnasya vacaḥ śrutvā prahasya munipuṅgavaḥ | pratyuvāca mahātmānaṃ svāgataṃ te mahāyaśaḥ || 7.65.5 ||

Kanda : Uttara Kanda

Sarga :   65

Shloka :   5

स्वमाश्रममिदं सौम्य राघवाणां कुलस्य हि । आसनं पाद्यमर्ध्यं च निर्विशङ्कः प्रतीच्छ मे ।। ७.६५.६ ।।
svamāśramamidaṃ saumya rāghavāṇāṃ kulasya hi | āsanaṃ pādyamardhyaṃ ca nirviśaṅkaḥ pratīccha me || 7.65.6 ||

Kanda : Uttara Kanda

Sarga :   65

Shloka :   6

प्रतिगृह्य तदा पूजां फलमूलं च भोजनम् । भक्षयामास काकुत्स्थस्तृप्तिं च परमां गतः ।। ७.६५.७ ।।
pratigṛhya tadā pūjāṃ phalamūlaṃ ca bhojanam | bhakṣayāmāsa kākutsthastṛptiṃ ca paramāṃ gataḥ || 7.65.7 ||

Kanda : Uttara Kanda

Sarga :   65

Shloka :   7

स भुक्त्वा फलमूलं च महर्षिं तमुवाच ह । इयं यज्ञविभूतिस्ते कस्याश्रमसमीपतः ।। ७.६५.८ ।।
sa bhuktvā phalamūlaṃ ca maharṣiṃ tamuvāca ha | iyaṃ yajñavibhūtiste kasyāśramasamīpataḥ || 7.65.8 ||

Kanda : Uttara Kanda

Sarga :   65

Shloka :   8

तत्तस्य भाषितं श्रुत्वा वाल्मीकिर्वाक्यमब्रवीत् । शत्रुघ्न शृणु यस्येदं बभूवायतनं पुरा ।। ७.६५.९ ।।
tattasya bhāṣitaṃ śrutvā vālmīkirvākyamabravīt | śatrughna śṛṇu yasyedaṃ babhūvāyatanaṃ purā || 7.65.9 ||

Kanda : Uttara Kanda

Sarga :   65

Shloka :   9

युष्माकं पूर्वको राजा सौदासस्तस्य भूपतेः । पुत्रो वीरसहो नाम वीर्यवानतिधार्मिकः ।। ७.६५.१० ।।
yuṣmākaṃ pūrvako rājā saudāsastasya bhūpateḥ | putro vīrasaho nāma vīryavānatidhārmikaḥ || 7.65.10 ||

Kanda : Uttara Kanda

Sarga :   65

Shloka :   10

स बाल एव सौदासो मृगयामुपचक्रमे । चञ्चूर्यमाणं ददृशे स शूरो राक्षसद्वयम् ।। ७.६५.११ ।।
sa bāla eva saudāso mṛgayāmupacakrame | cañcūryamāṇaṃ dadṛśe sa śūro rākṣasadvayam || 7.65.11 ||

Kanda : Uttara Kanda

Sarga :   65

Shloka :   11

शार्दूलरूपिणौ घोरौ मृगान्बहुसहस्रशः । भक्षमाणावसन्तुष्टौ पर्याप्तिं नैव जग्मतुः ।। ७.६५.१२ ।।
śārdūlarūpiṇau ghorau mṛgānbahusahasraśaḥ | bhakṣamāṇāvasantuṣṭau paryāptiṃ naiva jagmatuḥ || 7.65.12 ||

Kanda : Uttara Kanda

Sarga :   65

Shloka :   12

स तु तौ राक्षसौ दृष्ट्वा निर्मृगं च वनं कृतम् । क्रोधेन महता ऽ ऽविष्टो जघानैकं महेषुणा ।। ७.६५.१३ ।।
sa tu tau rākṣasau dṛṣṭvā nirmṛgaṃ ca vanaṃ kṛtam | krodhena mahatā ' 'viṣṭo jaghānaikaṃ maheṣuṇā || 7.65.13 ||

Kanda : Uttara Kanda

Sarga :   65

Shloka :   13

विनिपात्य तमेकं तु सौदासः पुरुषर्षभः । विज्वरो विगतामार्षो हतं रक्षो ह्युदैक्षत ।। ७.६५.१४ ।।
vinipātya tamekaṃ tu saudāsaḥ puruṣarṣabhaḥ | vijvaro vigatāmārṣo hataṃ rakṣo hyudaikṣata || 7.65.14 ||

Kanda : Uttara Kanda

Sarga :   65

Shloka :   14

निरीक्षमाणं तं दृष्ट्वा सहायं तस्य रक्षसः । सन्तापमकरोद्घोरं सौदासं चेदमब्रवीत् ।। ७.६५.१५ ।।
nirīkṣamāṇaṃ taṃ dṛṣṭvā sahāyaṃ tasya rakṣasaḥ | santāpamakarodghoraṃ saudāsaṃ cedamabravīt || 7.65.15 ||

Kanda : Uttara Kanda

Sarga :   65

Shloka :   15

यस्मादनपराधं त्वं सहायं मम जघ्निवान् । तस्मात्तवापि पापिष्ठ प्रदास्यामि प्रतिक्रियाम् ।। ७.६५.१६ ।।
yasmādanaparādhaṃ tvaṃ sahāyaṃ mama jaghnivān | tasmāttavāpi pāpiṣṭha pradāsyāmi pratikriyām || 7.65.16 ||

Kanda : Uttara Kanda

Sarga :   65

Shloka :   16

एवमुक्त्वा तु तद्राक्षस्तत्रैवान्तरधीयत । कालपर्याययोगेन राजा मित्रसहो ऽभवत् ।। ७.६५.१७ ।।
evamuktvā tu tadrākṣastatraivāntaradhīyata | kālaparyāyayogena rājā mitrasaho 'bhavat || 7.65.17 ||

Kanda : Uttara Kanda

Sarga :   65

Shloka :   17

राजापि यजते यज्ञमस्याश्रमसमीपतः । अश्वमेधं महायज्ञं तं वसिष्ठो ऽभ्यपालयत् ।। ७.६५.१८ ।।
rājāpi yajate yajñamasyāśramasamīpataḥ | aśvamedhaṃ mahāyajñaṃ taṃ vasiṣṭho 'bhyapālayat || 7.65.18 ||

Kanda : Uttara Kanda

Sarga :   65

Shloka :   18

तत्र यज्ञो महानासीद्बहुवर्षगणायुतः । समृद्धः परया लक्ष्म्या देवयज्ञसमो ऽभवत् ।। ७.६५.१९ ।।
tatra yajño mahānāsīdbahuvarṣagaṇāyutaḥ | samṛddhaḥ parayā lakṣmyā devayajñasamo 'bhavat || 7.65.19 ||

Kanda : Uttara Kanda

Sarga :   65

Shloka :   19

अथावसाने यज्ञस्य पूर्ववैरमनुस्मरन् । वसिष्ठरूपी राजानमिति होवाच राक्षसः ।। ७.६५.२० ।।
athāvasāne yajñasya pūrvavairamanusmaran | vasiṣṭharūpī rājānamiti hovāca rākṣasaḥ || 7.65.20 ||

Kanda : Uttara Kanda

Sarga :   65

Shloka :   20

अस्य यज्ञस्य जातो ऽन्तः सामिषं भोजनं मम । दीयतामिह शीघ्रं वै नात्र कार्या विचारणा ।। ७.६५.२१ ।।
asya yajñasya jāto 'ntaḥ sāmiṣaṃ bhojanaṃ mama | dīyatāmiha śīghraṃ vai nātra kāryā vicāraṇā || 7.65.21 ||

Kanda : Uttara Kanda

Sarga :   65

Shloka :   21

तच्छ्रुत्वा व्याहृतं वाक्यं रक्षसा ब्रह्मरूपिणा । भक्ष्यसंस्कारकुशलमुवाच पृथिवीपतिः ।। ७.६५.२२ ।।
tacchrutvā vyāhṛtaṃ vākyaṃ rakṣasā brahmarūpiṇā | bhakṣyasaṃskārakuśalamuvāca pṛthivīpatiḥ || 7.65.22 ||

Kanda : Uttara Kanda

Sarga :   65

Shloka :   22

हविष्यं सामिषं स्वादु यथा भवति भोजनम् । तथा कुरुष्व शीघ्रं वै परितुष्येद्यथा गुरुः ।। ७.६५.२३ ।।
haviṣyaṃ sāmiṣaṃ svādu yathā bhavati bhojanam | tathā kuruṣva śīghraṃ vai parituṣyedyathā guruḥ || 7.65.23 ||

Kanda : Uttara Kanda

Sarga :   65

Shloka :   23

शासनात्पार्थिवेन्द्रस्य सूदः सम्भ्रान्तमानसः । स राक्षसः पुनस्तत्र सूदवेषमथाकरोत् ।। ७.६५.२४ ।।
śāsanātpārthivendrasya sūdaḥ sambhrāntamānasaḥ | sa rākṣasaḥ punastatra sūdaveṣamathākarot || 7.65.24 ||

Kanda : Uttara Kanda

Sarga :   65

Shloka :   24

स मानुषमथो मांसं पार्थिवाय न्यवेदयत् । इदं स्वादु हविष्यं च सामिषं चान्नमाहृतम् ।। ७.६५.२५ ।।
sa mānuṣamatho māṃsaṃ pārthivāya nyavedayat | idaṃ svādu haviṣyaṃ ca sāmiṣaṃ cānnamāhṛtam || 7.65.25 ||

Kanda : Uttara Kanda

Sarga :   65

Shloka :   25

स भोजनं वसिष्ठाय पत्न्या सार्धमुपाहरत् । मदयन्त्या नरव्याघ्र सामिषं रक्षसा हृतम् ।। ७.६५.२६ ।।
sa bhojanaṃ vasiṣṭhāya patnyā sārdhamupāharat | madayantyā naravyāghra sāmiṣaṃ rakṣasā hṛtam || 7.65.26 ||

Kanda : Uttara Kanda

Sarga :   65

Shloka :   26

ज्ञात्वा तदामिषं विप्रो मानुषं भाजनं गतम् । क्रोधेन महता ऽ ऽविष्टो व्याहर्तुमुपचक्रमे ।। ७.६५.२७ ।।
jñātvā tadāmiṣaṃ vipro mānuṣaṃ bhājanaṃ gatam | krodhena mahatā ' 'viṣṭo vyāhartumupacakrame || 7.65.27 ||

Kanda : Uttara Kanda

Sarga :   65

Shloka :   27

यस्मात्त्वं भोजनं राजन्ममैतद्दातुमिच्छसि । तस्माद्भोजनमेतत्ते भविष्यति न संशयः ।। ७.६५.२८ ।।
yasmāttvaṃ bhojanaṃ rājanmamaitaddātumicchasi | tasmādbhojanametatte bhaviṣyati na saṃśayaḥ || 7.65.28 ||

Kanda : Uttara Kanda

Sarga :   65

Shloka :   28

ततः क्रुद्धस्तु सौदासस्तोयं जग्राह पाणिना । वसिष्ठं शप्तुमारेभे भार्या चैनमवारयत् ।। ७.६५.२९ ।।
tataḥ kruddhastu saudāsastoyaṃ jagrāha pāṇinā | vasiṣṭhaṃ śaptumārebhe bhāryā cainamavārayat || 7.65.29 ||

Kanda : Uttara Kanda

Sarga :   65

Shloka :   29

राजन्प्रभुर्यतो ऽस्माकं वसिष्ठो भगवानृषिः । प्रतिशप्तुं न शक्तस्त्वं देवतुल्यं पुरोधसम् ।। ७.६५.३० ।।
rājanprabhuryato 'smākaṃ vasiṣṭho bhagavānṛṣiḥ | pratiśaptuṃ na śaktastvaṃ devatulyaṃ purodhasam || 7.65.30 ||

Kanda : Uttara Kanda

Sarga :   65

Shloka :   30

ततः क्रोधमयं तोयं तेजोबलसमन्वितम् । व्यसर्जयत धर्मात्मा ततः पादौ सिषेच च ।। ७.६५.३१ ।।
tataḥ krodhamayaṃ toyaṃ tejobalasamanvitam | vyasarjayata dharmātmā tataḥ pādau siṣeca ca || 7.65.31 ||

Kanda : Uttara Kanda

Sarga :   65

Shloka :   31

तेनास्य राज्ञस्तौ पादौ तदा कल्माषतां गतौ । तदाप्रभृति राजा ऽसौ सौदासः सुमहायशाः । कल्माषपादः संवृत्तः ख्यातश्चैव तथा नृपः ।। ७.६५.३२ ।।
tenāsya rājñastau pādau tadā kalmāṣatāṃ gatau | tadāprabhṛti rājā 'sau saudāsaḥ sumahāyaśāḥ | kalmāṣapādaḥ saṃvṛttaḥ khyātaścaiva tathā nṛpaḥ || 7.65.32 ||

Kanda : Uttara Kanda

Sarga :   65

Shloka :   32

स राजा सह पत्न्या वै प्रणिपत्य मुहुर्मुहुः । पुनर्वसिष्ठं प्रोवाच यदुक्तं ब्रह्मरूपिणा ।। ७.६५.३३ ।।
sa rājā saha patnyā vai praṇipatya muhurmuhuḥ | punarvasiṣṭhaṃ provāca yaduktaṃ brahmarūpiṇā || 7.65.33 ||

Kanda : Uttara Kanda

Sarga :   65

Shloka :   33

तच्छ्रुत्वा पार्थिवेन्द्रस्य रक्षसा विकृतं च तत् । पुनः प्रोवाच राजानं वसिष्ठः पुरुषर्षभम् ।। ७.६५.३४ ।।
tacchrutvā pārthivendrasya rakṣasā vikṛtaṃ ca tat | punaḥ provāca rājānaṃ vasiṣṭhaḥ puruṣarṣabham || 7.65.34 ||

Kanda : Uttara Kanda

Sarga :   65

Shloka :   34

मया रोषपरीतेन यदिदं व्याहृतं वचः । नैतच्छक्यं वृथा कर्तुं प्रदास्यामि च ते वरम् ।। ७.६५.३५ ।।
mayā roṣaparītena yadidaṃ vyāhṛtaṃ vacaḥ | naitacchakyaṃ vṛthā kartuṃ pradāsyāmi ca te varam || 7.65.35 ||

Kanda : Uttara Kanda

Sarga :   65

Shloka :   35

कालो द्वादश वर्षाणि शापस्यान्तो भविष्यति । मत्प्रासादाच्च राजेन्द्र व्यतीतं न स्मरिष्यसि ।। ७.६५.३६ ।।
kālo dvādaśa varṣāṇi śāpasyānto bhaviṣyati | matprāsādācca rājendra vyatītaṃ na smariṣyasi || 7.65.36 ||

Kanda : Uttara Kanda

Sarga :   65

Shloka :   36

एवं स राजा तं शापमुपभुज्यारिसूदनः । प्रतिलेभे पुना राज्यं प्रजाश्चैवान्वपालयत् ।। ७.६५.३७ ।।
evaṃ sa rājā taṃ śāpamupabhujyārisūdanaḥ | pratilebhe punā rājyaṃ prajāścaivānvapālayat || 7.65.37 ||

Kanda : Uttara Kanda

Sarga :   65

Shloka :   37

तस्य कल्माषपादस्य यज्ञस्यायतनं शुभम् । आश्रमस्य समीपे ऽस्य यन्मां पृच्छसि राघव ।। ७.६५.३८ ।।
tasya kalmāṣapādasya yajñasyāyatanaṃ śubham | āśramasya samīpe 'sya yanmāṃ pṛcchasi rāghava || 7.65.38 ||

Kanda : Uttara Kanda

Sarga :   65

Shloka :   38

तस्य तां पार्थिवेन्द्रस्य कथां श्रुत्वा सुदारुणाम् । विवेश पर्णशालायां महर्षिमभिवाद्य च ।। ७.६५.३९ ।।
tasya tāṃ pārthivendrasya kathāṃ śrutvā sudāruṇām | viveśa parṇaśālāyāṃ maharṣimabhivādya ca || 7.65.39 ||

Kanda : Uttara Kanda

Sarga :   65

Shloka :   39

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चषष्टितमः सर्गः ।। ६५ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe pañcaṣaṣṭitamaḥ sargaḥ || 65 ||

Kanda : Uttara Kanda

Sarga :   65

Shloka :   40

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In