This overlay will guide you through the buttons:

| |
|
प्रस्थाप्य च बलं सर्वं मासमात्रोषितः पथि । एक एवाशु शत्रुघ्नो जगाम त्वरितं तदा ॥ ७.६५.१ ॥
prasthāpya ca balaṃ sarvaṃ māsamātroṣitaḥ pathi . eka evāśu śatrughno jagāma tvaritaṃ tadā .. 7.65.1 ..
द्विरात्रमन्तरे शूर उष्य राघवनन्दनः । वाल्मीकेराश्रमं पुण्यमगच्छद्वासमुत्तमम् ॥ ७.६५.२ ॥
dvirātramantare śūra uṣya rāghavanandanaḥ . vālmīkerāśramaṃ puṇyamagacchadvāsamuttamam .. 7.65.2 ..
सो ऽभिवाद्य महात्मानं वाल्मीकिं मुनिसत्तमम् । कृताञ्जलिरथो भूत्वा वाक्यमेतदुवाच ह ॥ ७.६५.३ ॥
so 'bhivādya mahātmānaṃ vālmīkiṃ munisattamam . kṛtāñjaliratho bhūtvā vākyametaduvāca ha .. 7.65.3 ..
भगवन्वस्तुमिच्छामि गुरोः कृत्यादिहागतः । श्वः प्रभाते गमिष्यामि प्रतीचीं वारुणीं दिशम् ॥ ७.६५.४ ॥
bhagavanvastumicchāmi guroḥ kṛtyādihāgataḥ . śvaḥ prabhāte gamiṣyāmi pratīcīṃ vāruṇīṃ diśam .. 7.65.4 ..
शत्रुघ्नस्य वचः श्रुत्वा प्रहस्य मुनिपुङ्गवः । प्रत्युवाच महात्मानं स्वागतं ते महायशः ॥ ७.६५.५ ॥
śatrughnasya vacaḥ śrutvā prahasya munipuṅgavaḥ . pratyuvāca mahātmānaṃ svāgataṃ te mahāyaśaḥ .. 7.65.5 ..
स्वमाश्रममिदं सौम्य राघवाणां कुलस्य हि । आसनं पाद्यमर्ध्यं च निर्विशङ्कः प्रतीच्छ मे ॥ ७.६५.६ ॥
svamāśramamidaṃ saumya rāghavāṇāṃ kulasya hi . āsanaṃ pādyamardhyaṃ ca nirviśaṅkaḥ pratīccha me .. 7.65.6 ..
प्रतिगृह्य तदा पूजां फलमूलं च भोजनम् । भक्षयामास काकुत्स्थस्तृप्तिं च परमां गतः ॥ ७.६५.७ ॥
pratigṛhya tadā pūjāṃ phalamūlaṃ ca bhojanam . bhakṣayāmāsa kākutsthastṛptiṃ ca paramāṃ gataḥ .. 7.65.7 ..
स भुक्त्वा फलमूलं च महर्षिं तमुवाच ह । इयं यज्ञविभूतिस्ते कस्याश्रमसमीपतः ॥ ७.६५.८ ॥
sa bhuktvā phalamūlaṃ ca maharṣiṃ tamuvāca ha . iyaṃ yajñavibhūtiste kasyāśramasamīpataḥ .. 7.65.8 ..
तत्तस्य भाषितं श्रुत्वा वाल्मीकिर्वाक्यमब्रवीत् । शत्रुघ्न शृणु यस्येदं बभूवायतनं पुरा ॥ ७.६५.९ ॥
tattasya bhāṣitaṃ śrutvā vālmīkirvākyamabravīt . śatrughna śṛṇu yasyedaṃ babhūvāyatanaṃ purā .. 7.65.9 ..
युष्माकं पूर्वको राजा सौदासस्तस्य भूपतेः । पुत्रो वीरसहो नाम वीर्यवानतिधार्मिकः ॥ ७.६५.१० ॥
yuṣmākaṃ pūrvako rājā saudāsastasya bhūpateḥ . putro vīrasaho nāma vīryavānatidhārmikaḥ .. 7.65.10 ..
स बाल एव सौदासो मृगयामुपचक्रमे । चञ्चूर्यमाणं ददृशे स शूरो राक्षसद्वयम् ॥ ७.६५.११ ॥
sa bāla eva saudāso mṛgayāmupacakrame . cañcūryamāṇaṃ dadṛśe sa śūro rākṣasadvayam .. 7.65.11 ..
शार्दूलरूपिणौ घोरौ मृगान्बहुसहस्रशः । भक्षमाणावसन्तुष्टौ पर्याप्तिं नैव जग्मतुः ॥ ७.६५.१२ ॥
śārdūlarūpiṇau ghorau mṛgānbahusahasraśaḥ . bhakṣamāṇāvasantuṣṭau paryāptiṃ naiva jagmatuḥ .. 7.65.12 ..
स तु तौ राक्षसौ दृष्ट्वा निर्मृगं च वनं कृतम् । क्रोधेन महता ऽ ऽविष्टो जघानैकं महेषुणा ॥ ७.६५.१३ ॥
sa tu tau rākṣasau dṛṣṭvā nirmṛgaṃ ca vanaṃ kṛtam . krodhena mahatā ' 'viṣṭo jaghānaikaṃ maheṣuṇā .. 7.65.13 ..
विनिपात्य तमेकं तु सौदासः पुरुषर्षभः । विज्वरो विगतामार्षो हतं रक्षो ह्युदैक्षत ॥ ७.६५.१४ ॥
vinipātya tamekaṃ tu saudāsaḥ puruṣarṣabhaḥ . vijvaro vigatāmārṣo hataṃ rakṣo hyudaikṣata .. 7.65.14 ..
निरीक्षमाणं तं दृष्ट्वा सहायं तस्य रक्षसः । सन्तापमकरोद्घोरं सौदासं चेदमब्रवीत् ॥ ७.६५.१५ ॥
nirīkṣamāṇaṃ taṃ dṛṣṭvā sahāyaṃ tasya rakṣasaḥ . santāpamakarodghoraṃ saudāsaṃ cedamabravīt .. 7.65.15 ..
यस्मादनपराधं त्वं सहायं मम जघ्निवान् । तस्मात्तवापि पापिष्ठ प्रदास्यामि प्रतिक्रियाम् ॥ ७.६५.१६ ॥
yasmādanaparādhaṃ tvaṃ sahāyaṃ mama jaghnivān . tasmāttavāpi pāpiṣṭha pradāsyāmi pratikriyām .. 7.65.16 ..
एवमुक्त्वा तु तद्राक्षस्तत्रैवान्तरधीयत । कालपर्याययोगेन राजा मित्रसहो ऽभवत् ॥ ७.६५.१७ ॥
evamuktvā tu tadrākṣastatraivāntaradhīyata . kālaparyāyayogena rājā mitrasaho 'bhavat .. 7.65.17 ..
राजापि यजते यज्ञमस्याश्रमसमीपतः । अश्वमेधं महायज्ञं तं वसिष्ठो ऽभ्यपालयत् ॥ ७.६५.१८ ॥
rājāpi yajate yajñamasyāśramasamīpataḥ . aśvamedhaṃ mahāyajñaṃ taṃ vasiṣṭho 'bhyapālayat .. 7.65.18 ..
तत्र यज्ञो महानासीद्बहुवर्षगणायुतः । समृद्धः परया लक्ष्म्या देवयज्ञसमो ऽभवत् ॥ ७.६५.१९ ॥
tatra yajño mahānāsīdbahuvarṣagaṇāyutaḥ . samṛddhaḥ parayā lakṣmyā devayajñasamo 'bhavat .. 7.65.19 ..
अथावसाने यज्ञस्य पूर्ववैरमनुस्मरन् । वसिष्ठरूपी राजानमिति होवाच राक्षसः ॥ ७.६५.२० ॥
athāvasāne yajñasya pūrvavairamanusmaran . vasiṣṭharūpī rājānamiti hovāca rākṣasaḥ .. 7.65.20 ..
अस्य यज्ञस्य जातो ऽन्तः सामिषं भोजनं मम । दीयतामिह शीघ्रं वै नात्र कार्या विचारणा ॥ ७.६५.२१ ॥
asya yajñasya jāto 'ntaḥ sāmiṣaṃ bhojanaṃ mama . dīyatāmiha śīghraṃ vai nātra kāryā vicāraṇā .. 7.65.21 ..
तच्छ्रुत्वा व्याहृतं वाक्यं रक्षसा ब्रह्मरूपिणा । भक्ष्यसंस्कारकुशलमुवाच पृथिवीपतिः ॥ ७.६५.२२ ॥
tacchrutvā vyāhṛtaṃ vākyaṃ rakṣasā brahmarūpiṇā . bhakṣyasaṃskārakuśalamuvāca pṛthivīpatiḥ .. 7.65.22 ..
हविष्यं सामिषं स्वादु यथा भवति भोजनम् । तथा कुरुष्व शीघ्रं वै परितुष्येद्यथा गुरुः ॥ ७.६५.२३ ॥
haviṣyaṃ sāmiṣaṃ svādu yathā bhavati bhojanam . tathā kuruṣva śīghraṃ vai parituṣyedyathā guruḥ .. 7.65.23 ..
शासनात्पार्थिवेन्द्रस्य सूदः सम्भ्रान्तमानसः । स राक्षसः पुनस्तत्र सूदवेषमथाकरोत् ॥ ७.६५.२४ ॥
śāsanātpārthivendrasya sūdaḥ sambhrāntamānasaḥ . sa rākṣasaḥ punastatra sūdaveṣamathākarot .. 7.65.24 ..
स मानुषमथो मांसं पार्थिवाय न्यवेदयत् । इदं स्वादु हविष्यं च सामिषं चान्नमाहृतम् ॥ ७.६५.२५ ॥
sa mānuṣamatho māṃsaṃ pārthivāya nyavedayat . idaṃ svādu haviṣyaṃ ca sāmiṣaṃ cānnamāhṛtam .. 7.65.25 ..
स भोजनं वसिष्ठाय पत्न्या सार्धमुपाहरत् । मदयन्त्या नरव्याघ्र सामिषं रक्षसा हृतम् ॥ ७.६५.२६ ॥
sa bhojanaṃ vasiṣṭhāya patnyā sārdhamupāharat . madayantyā naravyāghra sāmiṣaṃ rakṣasā hṛtam .. 7.65.26 ..
ज्ञात्वा तदामिषं विप्रो मानुषं भाजनं गतम् । क्रोधेन महता ऽ ऽविष्टो व्याहर्तुमुपचक्रमे ॥ ७.६५.२७ ॥
jñātvā tadāmiṣaṃ vipro mānuṣaṃ bhājanaṃ gatam . krodhena mahatā ' 'viṣṭo vyāhartumupacakrame .. 7.65.27 ..
यस्मात्त्वं भोजनं राजन्ममैतद्दातुमिच्छसि । तस्माद्भोजनमेतत्ते भविष्यति न संशयः ॥ ७.६५.२८ ॥
yasmāttvaṃ bhojanaṃ rājanmamaitaddātumicchasi . tasmādbhojanametatte bhaviṣyati na saṃśayaḥ .. 7.65.28 ..
ततः क्रुद्धस्तु सौदासस्तोयं जग्राह पाणिना । वसिष्ठं शप्तुमारेभे भार्या चैनमवारयत् ॥ ७.६५.२९ ॥
tataḥ kruddhastu saudāsastoyaṃ jagrāha pāṇinā . vasiṣṭhaṃ śaptumārebhe bhāryā cainamavārayat .. 7.65.29 ..
राजन्प्रभुर्यतो ऽस्माकं वसिष्ठो भगवानृषिः । प्रतिशप्तुं न शक्तस्त्वं देवतुल्यं पुरोधसम् ॥ ७.६५.३० ॥
rājanprabhuryato 'smākaṃ vasiṣṭho bhagavānṛṣiḥ . pratiśaptuṃ na śaktastvaṃ devatulyaṃ purodhasam .. 7.65.30 ..
ततः क्रोधमयं तोयं तेजोबलसमन्वितम् । व्यसर्जयत धर्मात्मा ततः पादौ सिषेच च ॥ ७.६५.३१ ॥
tataḥ krodhamayaṃ toyaṃ tejobalasamanvitam . vyasarjayata dharmātmā tataḥ pādau siṣeca ca .. 7.65.31 ..
तेनास्य राज्ञस्तौ पादौ तदा कल्माषतां गतौ । तदाप्रभृति राजा ऽसौ सौदासः सुमहायशाः । कल्माषपादः संवृत्तः ख्यातश्चैव तथा नृपः ॥ ७.६५.३२ ॥
tenāsya rājñastau pādau tadā kalmāṣatāṃ gatau . tadāprabhṛti rājā 'sau saudāsaḥ sumahāyaśāḥ . kalmāṣapādaḥ saṃvṛttaḥ khyātaścaiva tathā nṛpaḥ .. 7.65.32 ..
स राजा सह पत्न्या वै प्रणिपत्य मुहुर्मुहुः । पुनर्वसिष्ठं प्रोवाच यदुक्तं ब्रह्मरूपिणा ॥ ७.६५.३३ ॥
sa rājā saha patnyā vai praṇipatya muhurmuhuḥ . punarvasiṣṭhaṃ provāca yaduktaṃ brahmarūpiṇā .. 7.65.33 ..
तच्छ्रुत्वा पार्थिवेन्द्रस्य रक्षसा विकृतं च तत् । पुनः प्रोवाच राजानं वसिष्ठः पुरुषर्षभम् ॥ ७.६५.३४ ॥
tacchrutvā pārthivendrasya rakṣasā vikṛtaṃ ca tat . punaḥ provāca rājānaṃ vasiṣṭhaḥ puruṣarṣabham .. 7.65.34 ..
मया रोषपरीतेन यदिदं व्याहृतं वचः । नैतच्छक्यं वृथा कर्तुं प्रदास्यामि च ते वरम् ॥ ७.६५.३५ ॥
mayā roṣaparītena yadidaṃ vyāhṛtaṃ vacaḥ . naitacchakyaṃ vṛthā kartuṃ pradāsyāmi ca te varam .. 7.65.35 ..
कालो द्वादश वर्षाणि शापस्यान्तो भविष्यति । मत्प्रासादाच्च राजेन्द्र व्यतीतं न स्मरिष्यसि ॥ ७.६५.३६ ॥
kālo dvādaśa varṣāṇi śāpasyānto bhaviṣyati . matprāsādācca rājendra vyatītaṃ na smariṣyasi .. 7.65.36 ..
एवं स राजा तं शापमुपभुज्यारिसूदनः । प्रतिलेभे पुना राज्यं प्रजाश्चैवान्वपालयत् ॥ ७.६५.३७ ॥
evaṃ sa rājā taṃ śāpamupabhujyārisūdanaḥ . pratilebhe punā rājyaṃ prajāścaivānvapālayat .. 7.65.37 ..
तस्य कल्माषपादस्य यज्ञस्यायतनं शुभम् । आश्रमस्य समीपे ऽस्य यन्मां पृच्छसि राघव ॥ ७.६५.३८ ॥
tasya kalmāṣapādasya yajñasyāyatanaṃ śubham . āśramasya samīpe 'sya yanmāṃ pṛcchasi rāghava .. 7.65.38 ..
तस्य तां पार्थिवेन्द्रस्य कथां श्रुत्वा सुदारुणाम् । विवेश पर्णशालायां महर्षिमभिवाद्य च ॥ ७.६५.३९ ॥
tasya tāṃ pārthivendrasya kathāṃ śrutvā sudāruṇām . viveśa parṇaśālāyāṃ maharṣimabhivādya ca .. 7.65.39 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चषष्टितमः सर्गः ॥ ६५ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe pañcaṣaṣṭitamaḥ sargaḥ .. 65 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In