This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 66

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
यामेव रात्रिं शत्रुघ्नः पर्णशालामुपाविशत् । तामेव रात्रिं सीतापि प्रसूता दारकद्वयम् ।। ७.६६.१ ।।
yāmeva rātriṃ śatrughnaḥ parṇaśālāmupāviśat | tāmeva rātriṃ sītāpi prasūtā dārakadvayam || 7.66.1 ||

Kanda : Uttara Kanda

Sarga :   66

Shloka :   1

ततो ऽर्धरात्रसमये बालका मुनिदारकाः । वाल्मीकेः प्रियमाचख्युः सीतायाः प्रसवं शुभम् ।। ७.६६.२ ।।
tato 'rdharātrasamaye bālakā munidārakāḥ | vālmīkeḥ priyamācakhyuḥ sītāyāḥ prasavaṃ śubham || 7.66.2 ||

Kanda : Uttara Kanda

Sarga :   66

Shloka :   2

भगवन्रामपत्नी सा प्रसूता दारकद्वयम् । ततो रक्षां महातेजः कुरु भूतविनाशिनीम् ।। ७.६६.३ ।।
bhagavanrāmapatnī sā prasūtā dārakadvayam | tato rakṣāṃ mahātejaḥ kuru bhūtavināśinīm || 7.66.3 ||

Kanda : Uttara Kanda

Sarga :   66

Shloka :   3

तेषां तद्वचनं श्रुत्वा महर्षिः समुपागमत् । बालचन्द्रप्रतीकाशौ देवपुत्रौ महौजसौ ।। ७.६६.४ ।।
teṣāṃ tadvacanaṃ śrutvā maharṣiḥ samupāgamat | bālacandrapratīkāśau devaputrau mahaujasau || 7.66.4 ||

Kanda : Uttara Kanda

Sarga :   66

Shloka :   4

जगाम तत्र हृष्टात्मा ददर्श च कुमारकौ । भूतघ्नीं चाकरोत्ताभ्यां रक्षां रक्षोविनाशिनीम् ।। ७.६६.५ ।।
jagāma tatra hṛṣṭātmā dadarśa ca kumārakau | bhūtaghnīṃ cākarottābhyāṃ rakṣāṃ rakṣovināśinīm || 7.66.5 ||

Kanda : Uttara Kanda

Sarga :   66

Shloka :   5

कुशमुष्टिमुपादाय लवं चैव तु स द्विजः । वाल्मीकिः प्रददौ ताभ्यां रक्षां भूतविनाशिनीम् ।। ७.६६.६ ।।
kuśamuṣṭimupādāya lavaṃ caiva tu sa dvijaḥ | vālmīkiḥ pradadau tābhyāṃ rakṣāṃ bhūtavināśinīm || 7.66.6 ||

Kanda : Uttara Kanda

Sarga :   66

Shloka :   6

यस्तयोः पूर्वजो जातः स कुशैर्मन्त्रसत्कृतैः । निर्मार्जनीयस्तु तदा कुश इत्यस्य नाम तत् ।। ७.६६.७ ।।
yastayoḥ pūrvajo jātaḥ sa kuśairmantrasatkṛtaiḥ | nirmārjanīyastu tadā kuśa ityasya nāma tat || 7.66.7 ||

Kanda : Uttara Kanda

Sarga :   66

Shloka :   7

यश्चावरो भवेत्ताभ्यां लवेन स समाहितः । निर्मार्जनीयो वृद्धाभिर्लव इत्येव नामतः ।। ७.६६.८ ।।
yaścāvaro bhavettābhyāṃ lavena sa samāhitaḥ | nirmārjanīyo vṛddhābhirlava ityeva nāmataḥ || 7.66.8 ||

Kanda : Uttara Kanda

Sarga :   66

Shloka :   8

एवं कुशलवौ नाम्ना तावुभौ यमजातकौ । मत्कृताभ्यां च नामभ्यां ख्यातियुक्तौ भविष्यतः ।। ७.६६.९ ।।
evaṃ kuśalavau nāmnā tāvubhau yamajātakau | matkṛtābhyāṃ ca nāmabhyāṃ khyātiyuktau bhaviṣyataḥ || 7.66.9 ||

Kanda : Uttara Kanda

Sarga :   66

Shloka :   9

तां रक्षां जगृहुस्ताश्च मुनिहस्तात्समाहिताः । अकुर्वंश्च ततो रक्षां तयोर्विगतकल्मषाः ।। ७.६६.१० ।।
tāṃ rakṣāṃ jagṛhustāśca munihastātsamāhitāḥ | akurvaṃśca tato rakṣāṃ tayorvigatakalmaṣāḥ || 7.66.10 ||

Kanda : Uttara Kanda

Sarga :   66

Shloka :   10

तथा तां क्रियमाणां च वृद्धाभिर्जन्म नाम च । सङ्कीर्तनं च रामस्य सीतायाः प्रसवौ शुभौ ।। ७.६६.११ ।।
tathā tāṃ kriyamāṇāṃ ca vṛddhābhirjanma nāma ca | saṅkīrtanaṃ ca rāmasya sītāyāḥ prasavau śubhau || 7.66.11 ||

Kanda : Uttara Kanda

Sarga :   66

Shloka :   11

अर्धरात्रे तु शत्रुघ्नः शुश्राव सुमहत्प्रियम् । पर्णशालां ततो गत्वा मातर्दिष्ट्येति चाब्रवीत् ।। ७.६६.१२ ।।
ardharātre tu śatrughnaḥ śuśrāva sumahatpriyam | parṇaśālāṃ tato gatvā mātardiṣṭyeti cābravīt || 7.66.12 ||

Kanda : Uttara Kanda

Sarga :   66

Shloka :   12

तथा तस्य प्रहृष्टस्य शत्रुघ्नस्य महात्मनः । व्यतीता वार्षिकी रात्रिः श्रावणी लघुविक्रमः ।। ७.६६.१३ ।।
tathā tasya prahṛṣṭasya śatrughnasya mahātmanaḥ | vyatītā vārṣikī rātriḥ śrāvaṇī laghuvikramaḥ || 7.66.13 ||

Kanda : Uttara Kanda

Sarga :   66

Shloka :   13

प्रभाते सुमहावीर्यः कृत्वा पौर्वाह्णिकीं क्रियाम् । मुनिं प्राञ्जलिरामन्त्र्य ययौ पश्चान्मुखः पुनः ।। ७.६६.१४ ।।
prabhāte sumahāvīryaḥ kṛtvā paurvāhṇikīṃ kriyām | muniṃ prāñjalirāmantrya yayau paścānmukhaḥ punaḥ || 7.66.14 ||

Kanda : Uttara Kanda

Sarga :   66

Shloka :   14

स गत्वा यमुनातीरं सप्तरात्रोषितः पथि । ऋषीणां पुण्यकीर्तीनामाश्रमे वासमभ्ययात् ।। ७.६६.१५ ।।
sa gatvā yamunātīraṃ saptarātroṣitaḥ pathi | ṛṣīṇāṃ puṇyakīrtīnāmāśrame vāsamabhyayāt || 7.66.15 ||

Kanda : Uttara Kanda

Sarga :   66

Shloka :   15

स तत्र मुनिभिः सार्धं भार्गवप्रमुखैर्नृपः । कथाभिरभिरूपाभिर्वासं चक्रे महायशाः ।। ७.६६.१६ ।।
sa tatra munibhiḥ sārdhaṃ bhārgavapramukhairnṛpaḥ | kathābhirabhirūpābhirvāsaṃ cakre mahāyaśāḥ || 7.66.16 ||

Kanda : Uttara Kanda

Sarga :   66

Shloka :   16

स काञ्चनाद्यैर्मुनिभिः समेतो रघुप्रवीरो रजनीं तदानीम् । कथाप्रकारैर्बहुभिर्महात्मा विरामयामास नरेन्द्रसूनुः ।। ७.६६.१७ ।।
sa kāñcanādyairmunibhiḥ sameto raghupravīro rajanīṃ tadānīm | kathāprakārairbahubhirmahātmā virāmayāmāsa narendrasūnuḥ || 7.66.17 ||

Kanda : Uttara Kanda

Sarga :   66

Shloka :   17

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षट्षष्टितमः सर्गः ।। ६६ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ṣaṭṣaṣṭitamaḥ sargaḥ || 66 ||

Kanda : Uttara Kanda

Sarga :   66

Shloka :   18

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In