This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 67

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
अथ रात्र्यां प्रवृत्तायां शत्रुघ्नो भृगुनन्दनम् । पप्रच्छ च्यवनं विप्रं लवणस्य यथा बलम् ।। ७.६७.१ ।।
atha rātryāṃ pravṛttāyāṃ śatrughno bhṛgunandanam | papraccha cyavanaṃ vipraṃ lavaṇasya yathā balam || 7.67.1 ||

Kanda : Uttara Kanda

Sarga :   67

Shloka :   1

शूलस्य च बलं ब्रह्मन्के च पूर्वं विनाशिताः । अनेन शूलमुख्येन द्वन्द्वयुद्धमुपागताः ।। ७.६७.२ ।।
śūlasya ca balaṃ brahmanke ca pūrvaṃ vināśitāḥ | anena śūlamukhyena dvandvayuddhamupāgatāḥ || 7.67.2 ||

Kanda : Uttara Kanda

Sarga :   67

Shloka :   2

तस्य तद्वचनं श्रुत्वा शत्रुघ्नस्य महात्मनः । प्रत्युवाच महातेजाश्च्यवनो रघुनन्दनम् ।। ७.६७.३ ।।
tasya tadvacanaṃ śrutvā śatrughnasya mahātmanaḥ | pratyuvāca mahātejāścyavano raghunandanam || 7.67.3 ||

Kanda : Uttara Kanda

Sarga :   67

Shloka :   3

असङ्ख्येयानि कर्माणि यान्यस्य रघुनन्दन । इक्ष्वाकुवंशप्रभवे यद्वृत्तं तच्छृणष्व मे ।। ७.६७.४ ।।
asaṅkhyeyāni karmāṇi yānyasya raghunandana | ikṣvākuvaṃśaprabhave yadvṛttaṃ tacchṛṇaṣva me || 7.67.4 ||

Kanda : Uttara Kanda

Sarga :   67

Shloka :   4

अयोध्यायां पुरा राजा युवनाश्वसुतो बली । मान्धातेति स विख्यातस्त्रिषु लोकेषु वीर्यवान् ।। ७.६७.५ ।।
ayodhyāyāṃ purā rājā yuvanāśvasuto balī | māndhāteti sa vikhyātastriṣu lokeṣu vīryavān || 7.67.5 ||

Kanda : Uttara Kanda

Sarga :   67

Shloka :   5

स कृत्वा पृथिवीं कृत्स्नां शासने पृथिवीपतिः । सुरलोकमितो जेतुमुद्योगमकरोन्नृपः ।। ७.६७.६ ।।
sa kṛtvā pṛthivīṃ kṛtsnāṃ śāsane pṛthivīpatiḥ | suralokamito jetumudyogamakaronnṛpaḥ || 7.67.6 ||

Kanda : Uttara Kanda

Sarga :   67

Shloka :   6

इन्द्रस्य च भयं तीव्रं सुराणां च महात्मनाम् । मान्धातरि कृतोद्योगे देवलोकजिगीषया ।। ७.६७.७ ।।
indrasya ca bhayaṃ tīvraṃ surāṇāṃ ca mahātmanām | māndhātari kṛtodyoge devalokajigīṣayā || 7.67.7 ||

Kanda : Uttara Kanda

Sarga :   67

Shloka :   7

अर्धासनेन शक्रस्य राज्यार्धेन च पार्थिवः । वन्द्यमानः सुरगणैः प्रतिज्ञामध्यरोहत ।। ७.६७.८ ।।
ardhāsanena śakrasya rājyārdhena ca pārthivaḥ | vandyamānaḥ suragaṇaiḥ pratijñāmadhyarohata || 7.67.8 ||

Kanda : Uttara Kanda

Sarga :   67

Shloka :   8

तस्य पापमभिप्रायं विदित्वा पाकशासनः । सान्त्वपूर्वमिदं वाक्यमुवाच युवनाश्वजम् ।। ७.६७.९ ।।
tasya pāpamabhiprāyaṃ viditvā pākaśāsanaḥ | sāntvapūrvamidaṃ vākyamuvāca yuvanāśvajam || 7.67.9 ||

Kanda : Uttara Kanda

Sarga :   67

Shloka :   9

राजा त्वं मानुषे लोके न तावत्पुरुषर्षभ । अकृत्वा पृथिवीं वश्यां देवराज्यमिहेच्छसि ।। ७.६७.१० ।।
rājā tvaṃ mānuṣe loke na tāvatpuruṣarṣabha | akṛtvā pṛthivīṃ vaśyāṃ devarājyamihecchasi || 7.67.10 ||

Kanda : Uttara Kanda

Sarga :   67

Shloka :   10

यदि वीर समग्रा ते मेदिनी निखिला वशे । देवराज्यं कुरुष्वेह सभृत्यबलवाहनः ।। ७.६७.११ ।।
yadi vīra samagrā te medinī nikhilā vaśe | devarājyaṃ kuruṣveha sabhṛtyabalavāhanaḥ || 7.67.11 ||

Kanda : Uttara Kanda

Sarga :   67

Shloka :   11

इन्द्रमेवं ब्रुवाणं तं मान्धाता वाक्यमब्रवीत् । क्व मे शक्र प्रतिहतं शासनं पृथिवीतले ।। ७.६७.१२ ।।
indramevaṃ bruvāṇaṃ taṃ māndhātā vākyamabravīt | kva me śakra pratihataṃ śāsanaṃ pṛthivītale || 7.67.12 ||

Kanda : Uttara Kanda

Sarga :   67

Shloka :   12

तमुवाच सहस्राक्षो लवणो नाम राक्षसः । मधुपुत्रो मधुवने न ते ऽ ऽज्ञां कुरुते ऽनघ ।। ७.६७.१३ ।।
tamuvāca sahasrākṣo lavaṇo nāma rākṣasaḥ | madhuputro madhuvane na te ' 'jñāṃ kurute 'nagha || 7.67.13 ||

Kanda : Uttara Kanda

Sarga :   67

Shloka :   13

तच्छ्रुत्वा विप्रियं घोरं सहस्राक्षेण भाषितम् । व्रीडितो ऽवाङ्मुखो राजा व्याहर्तुं न शशाक ह ।। ७.६७.१४ ।।
tacchrutvā vipriyaṃ ghoraṃ sahasrākṣeṇa bhāṣitam | vrīḍito 'vāṅmukho rājā vyāhartuṃ na śaśāka ha || 7.67.14 ||

Kanda : Uttara Kanda

Sarga :   67

Shloka :   14

आमन्त्र्य तु सहस्राक्षं ह्रिया किञ्चिदवाङ्मुखः । पुनरेवागमच्छ्रीमानिमं लोकं नरेश्वरः ।। ७.६७.१५ ।।
āmantrya tu sahasrākṣaṃ hriyā kiñcidavāṅmukhaḥ | punarevāgamacchrīmānimaṃ lokaṃ nareśvaraḥ || 7.67.15 ||

Kanda : Uttara Kanda

Sarga :   67

Shloka :   15

स कृत्वा हृदये ऽमर्षं सभृत्यबलवाहनः । आजगाम मधोः पुत्रं वशे कर्तुमरिन्दमः ।। ७.६७.१६ ।।
sa kṛtvā hṛdaye 'marṣaṃ sabhṛtyabalavāhanaḥ | ājagāma madhoḥ putraṃ vaśe kartumarindamaḥ || 7.67.16 ||

Kanda : Uttara Kanda

Sarga :   67

Shloka :   16

स काङ्क्षमाणो लवणं युद्धाय पुरुषर्षभः । दूतं सम्प्रेषयामास सकाशं लवणस्य हि ।। ७.६७.१७ ।।
sa kāṅkṣamāṇo lavaṇaṃ yuddhāya puruṣarṣabhaḥ | dūtaṃ sampreṣayāmāsa sakāśaṃ lavaṇasya hi || 7.67.17 ||

Kanda : Uttara Kanda

Sarga :   67

Shloka :   17

स गत्वा विप्रियाण्याह बहूनि मधुनः सुतम् । वदन्तमेवं तं दूतं भक्षयामास राक्षसः ।। ७.६७.१८ ।।
sa gatvā vipriyāṇyāha bahūni madhunaḥ sutam | vadantamevaṃ taṃ dūtaṃ bhakṣayāmāsa rākṣasaḥ || 7.67.18 ||

Kanda : Uttara Kanda

Sarga :   67

Shloka :   18

चिरायमाणे दूते तु राजा क्रोधसमन्वितः । अर्दयामास तद्रक्षः शरवृष्ट्या समन्ततः ।। ७.६७.१९ ।।
cirāyamāṇe dūte tu rājā krodhasamanvitaḥ | ardayāmāsa tadrakṣaḥ śaravṛṣṭyā samantataḥ || 7.67.19 ||

Kanda : Uttara Kanda

Sarga :   67

Shloka :   19

ततः प्रहस्य तद्रक्षः शूलं जग्राह पाणिना । वधाय सानुबन्धस्य मुमोचायुधमुत्तमम् ।। ७.६७.२० ।।
tataḥ prahasya tadrakṣaḥ śūlaṃ jagrāha pāṇinā | vadhāya sānubandhasya mumocāyudhamuttamam || 7.67.20 ||

Kanda : Uttara Kanda

Sarga :   67

Shloka :   20

तच्छूलं दीप्यमानं तु सभृत्यबलवाहनम् । भस्मीकृत्वा नृपं भूयो लवणस्यागमत्करम् ।। ७.६७.२१ ।।
tacchūlaṃ dīpyamānaṃ tu sabhṛtyabalavāhanam | bhasmīkṛtvā nṛpaṃ bhūyo lavaṇasyāgamatkaram || 7.67.21 ||

Kanda : Uttara Kanda

Sarga :   67

Shloka :   21

एवं स राजा सुमहान्हतः सबलवाहनः । शूलस्य तु बलं सौम्य अप्रमेयमनुत्तमम् ।। ७.६७.२२ ।।
evaṃ sa rājā sumahānhataḥ sabalavāhanaḥ | śūlasya tu balaṃ saumya aprameyamanuttamam || 7.67.22 ||

Kanda : Uttara Kanda

Sarga :   67

Shloka :   22

श्वः प्रभाते तु लवणं वधिष्यसि न संशयः । अगृहीतायुधं क्षिप्रं ध्रुवो हि विजयस्तव ।। ७.६७.२३ ।।
śvaḥ prabhāte tu lavaṇaṃ vadhiṣyasi na saṃśayaḥ | agṛhītāyudhaṃ kṣipraṃ dhruvo hi vijayastava || 7.67.23 ||

Kanda : Uttara Kanda

Sarga :   67

Shloka :   23

लोकानां स्वस्ति चैव स्यात्कृते कर्मणि च त्वया । एतत्ते सर्वमाख्यातं लवणस्य दुरात्मनः ।। ७.६७.२४ ।।
lokānāṃ svasti caiva syātkṛte karmaṇi ca tvayā | etatte sarvamākhyātaṃ lavaṇasya durātmanaḥ || 7.67.24 ||

Kanda : Uttara Kanda

Sarga :   67

Shloka :   24

शूलस्य च बलं घोरमप्रमेयं नरर्षभ । विनाशश्चैव मान्धातुर्यत्तेनाभूच्च पार्थिव ।। ७.६७.२५ ।।
śūlasya ca balaṃ ghoramaprameyaṃ nararṣabha | vināśaścaiva māndhāturyattenābhūcca pārthiva || 7.67.25 ||

Kanda : Uttara Kanda

Sarga :   67

Shloka :   25

त्वं श्वः प्रभाते लवणं महात्मन्वधिष्यसे नात्र तु संशयो मे । शूलं विना निर्गतमामिषार्थे ध्रुवो जयस्ते भविता नरेन्द्र ।। ७.६७.२६ ।।
tvaṃ śvaḥ prabhāte lavaṇaṃ mahātmanvadhiṣyase nātra tu saṃśayo me | śūlaṃ vinā nirgatamāmiṣārthe dhruvo jayaste bhavitā narendra || 7.67.26 ||

Kanda : Uttara Kanda

Sarga :   67

Shloka :   26

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तषष्टितमः सर्गः ।। ६७ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe saptaṣaṣṭitamaḥ sargaḥ || 67 ||

Kanda : Uttara Kanda

Sarga :   67

Shloka :   27

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In