This overlay will guide you through the buttons:

| |
|
अथ रात्र्यां प्रवृत्तायां शत्रुघ्नो भृगुनन्दनम् । पप्रच्छ च्यवनं विप्रं लवणस्य यथा बलम् ॥ ७.६७.१ ॥
atha rātryāṃ pravṛttāyāṃ śatrughno bhṛgunandanam . papraccha cyavanaṃ vipraṃ lavaṇasya yathā balam .. 7.67.1 ..
शूलस्य च बलं ब्रह्मन्के च पूर्वं विनाशिताः । अनेन शूलमुख्येन द्वन्द्वयुद्धमुपागताः ॥ ७.६७.२ ॥
śūlasya ca balaṃ brahmanke ca pūrvaṃ vināśitāḥ . anena śūlamukhyena dvandvayuddhamupāgatāḥ .. 7.67.2 ..
तस्य तद्वचनं श्रुत्वा शत्रुघ्नस्य महात्मनः । प्रत्युवाच महातेजाश्च्यवनो रघुनन्दनम् ॥ ७.६७.३ ॥
tasya tadvacanaṃ śrutvā śatrughnasya mahātmanaḥ . pratyuvāca mahātejāścyavano raghunandanam .. 7.67.3 ..
असङ्ख्येयानि कर्माणि यान्यस्य रघुनन्दन । इक्ष्वाकुवंशप्रभवे यद्वृत्तं तच्छृणष्व मे ॥ ७.६७.४ ॥
asaṅkhyeyāni karmāṇi yānyasya raghunandana . ikṣvākuvaṃśaprabhave yadvṛttaṃ tacchṛṇaṣva me .. 7.67.4 ..
अयोध्यायां पुरा राजा युवनाश्वसुतो बली । मान्धातेति स विख्यातस्त्रिषु लोकेषु वीर्यवान् ॥ ७.६७.५ ॥
ayodhyāyāṃ purā rājā yuvanāśvasuto balī . māndhāteti sa vikhyātastriṣu lokeṣu vīryavān .. 7.67.5 ..
स कृत्वा पृथिवीं कृत्स्नां शासने पृथिवीपतिः । सुरलोकमितो जेतुमुद्योगमकरोन्नृपः ॥ ७.६७.६ ॥
sa kṛtvā pṛthivīṃ kṛtsnāṃ śāsane pṛthivīpatiḥ . suralokamito jetumudyogamakaronnṛpaḥ .. 7.67.6 ..
इन्द्रस्य च भयं तीव्रं सुराणां च महात्मनाम् । मान्धातरि कृतोद्योगे देवलोकजिगीषया ॥ ७.६७.७ ॥
indrasya ca bhayaṃ tīvraṃ surāṇāṃ ca mahātmanām . māndhātari kṛtodyoge devalokajigīṣayā .. 7.67.7 ..
अर्धासनेन शक्रस्य राज्यार्धेन च पार्थिवः । वन्द्यमानः सुरगणैः प्रतिज्ञामध्यरोहत ॥ ७.६७.८ ॥
ardhāsanena śakrasya rājyārdhena ca pārthivaḥ . vandyamānaḥ suragaṇaiḥ pratijñāmadhyarohata .. 7.67.8 ..
तस्य पापमभिप्रायं विदित्वा पाकशासनः । सान्त्वपूर्वमिदं वाक्यमुवाच युवनाश्वजम् ॥ ७.६७.९ ॥
tasya pāpamabhiprāyaṃ viditvā pākaśāsanaḥ . sāntvapūrvamidaṃ vākyamuvāca yuvanāśvajam .. 7.67.9 ..
राजा त्वं मानुषे लोके न तावत्पुरुषर्षभ । अकृत्वा पृथिवीं वश्यां देवराज्यमिहेच्छसि ॥ ७.६७.१० ॥
rājā tvaṃ mānuṣe loke na tāvatpuruṣarṣabha . akṛtvā pṛthivīṃ vaśyāṃ devarājyamihecchasi .. 7.67.10 ..
यदि वीर समग्रा ते मेदिनी निखिला वशे । देवराज्यं कुरुष्वेह सभृत्यबलवाहनः ॥ ७.६७.११ ॥
yadi vīra samagrā te medinī nikhilā vaśe . devarājyaṃ kuruṣveha sabhṛtyabalavāhanaḥ .. 7.67.11 ..
इन्द्रमेवं ब्रुवाणं तं मान्धाता वाक्यमब्रवीत् । क्व मे शक्र प्रतिहतं शासनं पृथिवीतले ॥ ७.६७.१२ ॥
indramevaṃ bruvāṇaṃ taṃ māndhātā vākyamabravīt . kva me śakra pratihataṃ śāsanaṃ pṛthivītale .. 7.67.12 ..
तमुवाच सहस्राक्षो लवणो नाम राक्षसः । मधुपुत्रो मधुवने न ते ऽ ऽज्ञां कुरुते ऽनघ ॥ ७.६७.१३ ॥
tamuvāca sahasrākṣo lavaṇo nāma rākṣasaḥ . madhuputro madhuvane na te ' 'jñāṃ kurute 'nagha .. 7.67.13 ..
तच्छ्रुत्वा विप्रियं घोरं सहस्राक्षेण भाषितम् । व्रीडितो ऽवाङ्मुखो राजा व्याहर्तुं न शशाक ह ॥ ७.६७.१४ ॥
tacchrutvā vipriyaṃ ghoraṃ sahasrākṣeṇa bhāṣitam . vrīḍito 'vāṅmukho rājā vyāhartuṃ na śaśāka ha .. 7.67.14 ..
आमन्त्र्य तु सहस्राक्षं ह्रिया किञ्चिदवाङ्मुखः । पुनरेवागमच्छ्रीमानिमं लोकं नरेश्वरः ॥ ७.६७.१५ ॥
āmantrya tu sahasrākṣaṃ hriyā kiñcidavāṅmukhaḥ . punarevāgamacchrīmānimaṃ lokaṃ nareśvaraḥ .. 7.67.15 ..
स कृत्वा हृदये ऽमर्षं सभृत्यबलवाहनः । आजगाम मधोः पुत्रं वशे कर्तुमरिन्दमः ॥ ७.६७.१६ ॥
sa kṛtvā hṛdaye 'marṣaṃ sabhṛtyabalavāhanaḥ . ājagāma madhoḥ putraṃ vaśe kartumarindamaḥ .. 7.67.16 ..
स काङ्क्षमाणो लवणं युद्धाय पुरुषर्षभः । दूतं सम्प्रेषयामास सकाशं लवणस्य हि ॥ ७.६७.१७ ॥
sa kāṅkṣamāṇo lavaṇaṃ yuddhāya puruṣarṣabhaḥ . dūtaṃ sampreṣayāmāsa sakāśaṃ lavaṇasya hi .. 7.67.17 ..
स गत्वा विप्रियाण्याह बहूनि मधुनः सुतम् । वदन्तमेवं तं दूतं भक्षयामास राक्षसः ॥ ७.६७.१८ ॥
sa gatvā vipriyāṇyāha bahūni madhunaḥ sutam . vadantamevaṃ taṃ dūtaṃ bhakṣayāmāsa rākṣasaḥ .. 7.67.18 ..
चिरायमाणे दूते तु राजा क्रोधसमन्वितः । अर्दयामास तद्रक्षः शरवृष्ट्या समन्ततः ॥ ७.६७.१९ ॥
cirāyamāṇe dūte tu rājā krodhasamanvitaḥ . ardayāmāsa tadrakṣaḥ śaravṛṣṭyā samantataḥ .. 7.67.19 ..
ततः प्रहस्य तद्रक्षः शूलं जग्राह पाणिना । वधाय सानुबन्धस्य मुमोचायुधमुत्तमम् ॥ ७.६७.२० ॥
tataḥ prahasya tadrakṣaḥ śūlaṃ jagrāha pāṇinā . vadhāya sānubandhasya mumocāyudhamuttamam .. 7.67.20 ..
तच्छूलं दीप्यमानं तु सभृत्यबलवाहनम् । भस्मीकृत्वा नृपं भूयो लवणस्यागमत्करम् ॥ ७.६७.२१ ॥
tacchūlaṃ dīpyamānaṃ tu sabhṛtyabalavāhanam . bhasmīkṛtvā nṛpaṃ bhūyo lavaṇasyāgamatkaram .. 7.67.21 ..
एवं स राजा सुमहान्हतः सबलवाहनः । शूलस्य तु बलं सौम्य अप्रमेयमनुत्तमम् ॥ ७.६७.२२ ॥
evaṃ sa rājā sumahānhataḥ sabalavāhanaḥ . śūlasya tu balaṃ saumya aprameyamanuttamam .. 7.67.22 ..
श्वः प्रभाते तु लवणं वधिष्यसि न संशयः । अगृहीतायुधं क्षिप्रं ध्रुवो हि विजयस्तव ॥ ७.६७.२३ ॥
śvaḥ prabhāte tu lavaṇaṃ vadhiṣyasi na saṃśayaḥ . agṛhītāyudhaṃ kṣipraṃ dhruvo hi vijayastava .. 7.67.23 ..
लोकानां स्वस्ति चैव स्यात्कृते कर्मणि च त्वया । एतत्ते सर्वमाख्यातं लवणस्य दुरात्मनः ॥ ७.६७.२४ ॥
lokānāṃ svasti caiva syātkṛte karmaṇi ca tvayā . etatte sarvamākhyātaṃ lavaṇasya durātmanaḥ .. 7.67.24 ..
शूलस्य च बलं घोरमप्रमेयं नरर्षभ । विनाशश्चैव मान्धातुर्यत्तेनाभूच्च पार्थिव ॥ ७.६७.२५ ॥
śūlasya ca balaṃ ghoramaprameyaṃ nararṣabha . vināśaścaiva māndhāturyattenābhūcca pārthiva .. 7.67.25 ..
त्वं श्वः प्रभाते लवणं महात्मन्वधिष्यसे नात्र तु संशयो मे । शूलं विना निर्गतमामिषार्थे ध्रुवो जयस्ते भविता नरेन्द्र ॥ ७.६७.२६ ॥
tvaṃ śvaḥ prabhāte lavaṇaṃ mahātmanvadhiṣyase nātra tu saṃśayo me . śūlaṃ vinā nirgatamāmiṣārthe dhruvo jayaste bhavitā narendra .. 7.67.26 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तषष्टितमः सर्गः ॥ ६७ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe saptaṣaṣṭitamaḥ sargaḥ .. 67 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In