This overlay will guide you through the buttons:

| |
|
कथां कथयतां तेषां जयं चाकाङ्क्षतां शुभम् । व्यतीता रजनी शीघ्रं शत्रुघ्नस्य महात्मनः ॥ ७.६८.१ ॥
kathāṃ kathayatāṃ teṣāṃ jayaṃ cākāṅkṣatāṃ śubham . vyatītā rajanī śīghraṃ śatrughnasya mahātmanaḥ .. 7.68.1 ..
ततः प्रभाते विमले तस्मिन्काले स राक्षसः । निर्गतस्तु पुराद्धीरो भक्ष्याहारप्रचोदितः ॥ ७.६८.२ ॥
tataḥ prabhāte vimale tasminkāle sa rākṣasaḥ . nirgatastu purāddhīro bhakṣyāhārapracoditaḥ .. 7.68.2 ..
एतस्मिन्नन्तरे वीरः शत्रुघ्नो यमुनां नदीम् । तीर्त्वा मधुपुरद्वारि धनुष्पाणिरतिष्ठत ॥ ७.६८.३ ॥
etasminnantare vīraḥ śatrughno yamunāṃ nadīm . tīrtvā madhupuradvāri dhanuṣpāṇiratiṣṭhata .. 7.68.3 ..
ततो ऽर्धदिवसे प्राप्ते क्रूरकर्मा स राक्षसः । आगच्छद्बहुसाहस्रं प्राणिनां भारमुद्वहन् ॥ ७.६८.४ ॥
tato 'rdhadivase prāpte krūrakarmā sa rākṣasaḥ . āgacchadbahusāhasraṃ prāṇināṃ bhāramudvahan .. 7.68.4 ..
ततो ददर्श शत्रुघ्नं स्थितं द्वारि धृतायुधम् । तमुवाच ततो रक्षः किमनेन करिष्यसि ॥ ७.६८.५ ॥
tato dadarśa śatrughnaṃ sthitaṃ dvāri dhṛtāyudham . tamuvāca tato rakṣaḥ kimanena kariṣyasi .. 7.68.5 ..
ईदृशानां सहस्राणि सायुधानां नराधम । भक्षितानि मया रोषात्कालमाकाङ्क्षसे नु किम् ॥ ७.६८.६ ॥
īdṛśānāṃ sahasrāṇi sāyudhānāṃ narādhama . bhakṣitāni mayā roṣātkālamākāṅkṣase nu kim .. 7.68.6 ..
आहारश्चास्य सम्पूर्णो ममायं पुरुषाधम । स्वयं प्रविष्टो ऽद्य मुखं कथमासाद्य दुर्मते ॥ ७.६८.७ ॥
āhāraścāsya sampūrṇo mamāyaṃ puruṣādhama . svayaṃ praviṣṭo 'dya mukhaṃ kathamāsādya durmate .. 7.68.7 ..
तस्यैवं भाषमाणस्य हसतश्च मुहुर्मुहुः । शत्रुघ्नो वीर्यसम्पन्नो रोषादश्रूण्यवासृजत् ॥ ७.६८.८ ॥
tasyaivaṃ bhāṣamāṇasya hasataśca muhurmuhuḥ . śatrughno vīryasampanno roṣādaśrūṇyavāsṛjat .. 7.68.8 ..
तस्य रोषाभिभूतस्य शत्रुघ्नस्य महात्मनः । तेजोमया मरीच्यस्तु सर्वगात्रैर्विनिष्पतन् ॥ ७.६८.९ ॥
tasya roṣābhibhūtasya śatrughnasya mahātmanaḥ . tejomayā marīcyastu sarvagātrairviniṣpatan .. 7.68.9 ..
उवाच च सुसङ्क्रुद्धः शत्रुघ्नस्तं निशाचरम् । योद्धुमिच्छामि दुर्बुद्धे द्वन्द्वयुद्धं त्वया सह ॥ ७.६८.१० ॥
uvāca ca susaṅkruddhaḥ śatrughnastaṃ niśācaram . yoddhumicchāmi durbuddhe dvandvayuddhaṃ tvayā saha .. 7.68.10 ..
पुत्रो दशरथस्याहं भ्राता रामस्य धीमतः । शत्रुघ्नो नित्यशत्रुघ्नो वधाकाङ्क्षी तवागतः ॥ ७.६८.११ ॥
putro daśarathasyāhaṃ bhrātā rāmasya dhīmataḥ . śatrughno nityaśatrughno vadhākāṅkṣī tavāgataḥ .. 7.68.11 ..
तस्य मे युद्धकामस्य द्वन्द्वयुद्धं प्रदीयताम् । शत्रुस्त्वं सर्वभूतानां न मे जीवन्गमिष्यसि ॥ ७.६८.१२ ॥
tasya me yuddhakāmasya dvandvayuddhaṃ pradīyatām . śatrustvaṃ sarvabhūtānāṃ na me jīvangamiṣyasi .. 7.68.12 ..
तस्मिंस्तथा ब्रुवाणे तु राक्षसः प्रहसन्निव । प्रत्युवाच नरश्रेष्ठं दिष्ट्या प्राप्तो ऽसि दुर्मते ॥ ७.६८.१३ ॥
tasmiṃstathā bruvāṇe tu rākṣasaḥ prahasanniva . pratyuvāca naraśreṣṭhaṃ diṣṭyā prāpto 'si durmate .. 7.68.13 ..
मम मातृष्वसुर्भ्राता रावणो राक्षसाधिपः । हतो रामेण दुर्बुद्धे स्त्रीहेतोः पुरुषाधम ॥ ७.६८.१४ ॥
mama mātṛṣvasurbhrātā rāvaṇo rākṣasādhipaḥ . hato rāmeṇa durbuddhe strīhetoḥ puruṣādhama .. 7.68.14 ..
तच्च सर्वं मया क्षान्तं रावणस्य कुलक्षयम् । अवज्ञां पुरतः कृत्वा मया यूयं विशेषतः ॥ ७.६८.१५ ॥
tacca sarvaṃ mayā kṣāntaṃ rāvaṇasya kulakṣayam . avajñāṃ purataḥ kṛtvā mayā yūyaṃ viśeṣataḥ .. 7.68.15 ..
निहताश्च हि मे सर्वे परिभूतास्तृणं यथा । भूताश्चैव भविष्याश्च यूयं च पुरुषाधमाः ॥ ७.६८.१६ ॥
nihatāśca hi me sarve paribhūtāstṛṇaṃ yathā . bhūtāścaiva bhaviṣyāśca yūyaṃ ca puruṣādhamāḥ .. 7.68.16 ..
तस्य ते युद्धकामस्य युद्धं दास्यामि दुर्मते । तिष्ठं त्वं च मुहूर्तं तु यावदायुधमानये । ईप्सितं यादृशं तुभ्यं सज्जये यावदायुधम् ॥ ७.६८.१७ ॥
tasya te yuddhakāmasya yuddhaṃ dāsyāmi durmate . tiṣṭhaṃ tvaṃ ca muhūrtaṃ tu yāvadāyudhamānaye . īpsitaṃ yādṛśaṃ tubhyaṃ sajjaye yāvadāyudham .. 7.68.17 ..
तमुवाचाशु शत्रुघ्नः क्व मे जीवन्गमिष्यसि । शत्रुर्यदृच्छया दृष्टो न मोक्तव्यः कृतात्मना ॥ ७.६८.१८ ॥
tamuvācāśu śatrughnaḥ kva me jīvangamiṣyasi . śatruryadṛcchayā dṛṣṭo na moktavyaḥ kṛtātmanā .. 7.68.18 ..
यो हि विक्लवया बुद्ध्या प्रसरं शत्रवे ददौ । स हतो मन्दबुद्धित्वाद्यथा कापुरुषस्तथा ॥ ७.६८.१९ ॥
yo hi viklavayā buddhyā prasaraṃ śatrave dadau . sa hato mandabuddhitvādyathā kāpuruṣastathā .. 7.68.19 ..
तस्मात्सुदृष्टं कुरु जीवलोकं शरैः शितैस्त्वां विविधैर्नयामि । यमस्य गेहाभिमुखं हि पापं रिपुं त्रिलोकस्य च राघवस्य ॥ ७.६८.२० ॥
tasmātsudṛṣṭaṃ kuru jīvalokaṃ śaraiḥ śitaistvāṃ vividhairnayāmi . yamasya gehābhimukhaṃ hi pāpaṃ ripuṃ trilokasya ca rāghavasya .. 7.68.20 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टषष्टितमः सर्गः ॥ ६८ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe 'ṣṭaṣaṣṭitamaḥ sargaḥ .. 68 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In