This overlay will guide you through the buttons:

| |
|
नारायणगिरिं ते तु गर्जन्तो राक्षसाम्बुदाः । ववर्षुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः ॥ ७.७.१ ॥
nārāyaṇagiriṃ te tu garjanto rākṣasāmbudāḥ . vavarṣuḥ śaravarṣeṇa varṣeṇevādrimambudāḥ .. 7.7.1 ..
श्यामावदातस्तैर्विष्णुर्नीलैर्नक्तञ्चरोत्तमैः । वृतो ऽञ्जनगिरीवासीत् वर्षमाणैः पयोधरैः ॥ ७.७.२ ॥
śyāmāvadātastairviṣṇurnīlairnaktañcarottamaiḥ . vṛto 'ñjanagirīvāsīt varṣamāṇaiḥ payodharaiḥ .. 7.7.2 ..
शलभा इव केदारं मशका इव पर्वतम् । यथामृतघटं दंशा मकरा इव चार्णवम् ॥ ७.७.३ ॥
śalabhā iva kedāraṃ maśakā iva parvatam . yathāmṛtaghaṭaṃ daṃśā makarā iva cārṇavam .. 7.7.3 ..
तथा रक्षोधनुर्मुक्ता वज्रानिलमनोजवाः । हरिं विशन्ति स्म शरा लोका इव विपर्यये ॥ ७.७.४ ॥
tathā rakṣodhanurmuktā vajrānilamanojavāḥ . hariṃ viśanti sma śarā lokā iva viparyaye .. 7.7.4 ..
स्यन्दनैः स्यन्दनगता गजैश्च गजपृष्ठगाः । अश्वारोहास्तथाश्वैश्च पादाताश्चाम्बरे स्थिताः ॥ ७.७.५ ॥
syandanaiḥ syandanagatā gajaiśca gajapṛṣṭhagāḥ . aśvārohāstathāśvaiśca pādātāścāmbare sthitāḥ .. 7.7.5 ..
राक्षसेन्द्रा गिरिनिभाः शरैः शक्त्यृष्टितोमरैः । निरुछ्वासं हरिं चक्रुः प्राणायामा इव द्विजम् ॥ ७.७.६ ॥
rākṣasendrā girinibhāḥ śaraiḥ śaktyṛṣṭitomaraiḥ . niruchvāsaṃ hariṃ cakruḥ prāṇāyāmā iva dvijam .. 7.7.6 ..
निशाचरैस्ताड्यमानो मीनैरिव महोदधिः । शार्ङ्गमायम्य दुर्धर्षो राक्षसेभ्यो ऽसृजच्छरान् ॥ ७.७.७ ॥
niśācaraistāḍyamāno mīnairiva mahodadhiḥ . śārṅgamāyamya durdharṣo rākṣasebhyo 'sṛjaccharān .. 7.7.7 ..
शरैः पूर्णायतोत्सृष्टैर्वज्रवक्त्रैर्मनोजवैः । चिच्छेद विष्णुर्निशितैः शतशो ऽथ सहस्रशः ॥ ७.७.८ ॥
śaraiḥ pūrṇāyatotsṛṣṭairvajravaktrairmanojavaiḥ . ciccheda viṣṇurniśitaiḥ śataśo 'tha sahasraśaḥ .. 7.7.8 ..
विद्राव्य शरवर्षेण वर्षा वायुरिवोत्थितम् । पाञ्चजन्यं महाशङ्खं प्रदध्मौ पुरुषोत्तमः ॥ ७.७.९ ॥
vidrāvya śaravarṣeṇa varṣā vāyurivotthitam . pāñcajanyaṃ mahāśaṅkhaṃ pradadhmau puruṣottamaḥ .. 7.7.9 ..
सो ऽम्बुजो हरिणा ध्मातः सर्वप्राणेन शङ्खराट् । ररास भीमनिर्हादस्त्रैलोक्यं व्यथयन्निव ॥ ७.७.१० ॥
so 'mbujo hariṇā dhmātaḥ sarvaprāṇena śaṅkharāṭ . rarāsa bhīmanirhādastrailokyaṃ vyathayanniva .. 7.7.10 ..
शङ्खराजरवः सो ऽथ त्रासयामास राक्षसान् । मृगराज इवारण्ये समदानिव कुञ्जरान् ॥ ७.७.११ ॥
śaṅkharājaravaḥ so 'tha trāsayāmāsa rākṣasān . mṛgarāja ivāraṇye samadāniva kuñjarān .. 7.7.11 ..
न शेकुरश्वाः संस्थातुं विमदाः कुञ्जराभवन् । स्यन्दनेभ्यश्च्युता वीराः शङ्खरावितदुर्बलाः ॥ ७.७.१२ ॥
na śekuraśvāḥ saṃsthātuṃ vimadāḥ kuñjarābhavan . syandanebhyaścyutā vīrāḥ śaṅkharāvitadurbalāḥ .. 7.7.12 ..
शार्ङ्गचापविनिर्मुक्ता वज्रतुल्याननाः शराः । विदार्य तानि रक्षांसि सुपुङ्खा विविशुः क्षितिम् ॥ ७.७.१३ ॥
śārṅgacāpavinirmuktā vajratulyānanāḥ śarāḥ . vidārya tāni rakṣāṃsi supuṅkhā viviśuḥ kṣitim .. 7.7.13 ..
भिद्यमानाः शरैः सङ्ख्ये नारायणकरच्युतैः । निपेतू राक्षसा भूमौ शैला वज्रहता इव ॥ ७.७.१४ ॥
bhidyamānāḥ śaraiḥ saṅkhye nārāyaṇakaracyutaiḥ . nipetū rākṣasā bhūmau śailā vajrahatā iva .. 7.7.14 ..
व्रणानि परगात्रेभ्यो विष्णुचक्रकृतानि वै । असृक्क्षरन्ति धाराभिः स्वर्णधारा इवाचलाः ॥ ७.७.१५ ॥
vraṇāni paragātrebhyo viṣṇucakrakṛtāni vai . asṛkkṣaranti dhārābhiḥ svarṇadhārā ivācalāḥ .. 7.7.15 ..
शङ्खराजरवश्चापि शार्ङ्गचापरस्वस्तथा । राक्षसानां रवांश्चापि ग्रसते वैष्णवो रवः ॥ ७.७.१६ ॥
śaṅkharājaravaścāpi śārṅgacāparasvastathā . rākṣasānāṃ ravāṃścāpi grasate vaiṣṇavo ravaḥ .. 7.7.16 ..
तेषां शिरोधरान्धूताञ्छरध्वजधनूंषि च । रथान्पताकास्तूणीरांश्चिच्छेद स हरिः शरैः ॥ ७.७.१७ ॥
teṣāṃ śirodharāndhūtāñcharadhvajadhanūṃṣi ca . rathānpatākāstūṇīrāṃściccheda sa hariḥ śaraiḥ .. 7.7.17 ..
सूर्यादिव करा घोरा ऊर्मयः सागरादिव । पर्वतादिव नागेन्द्रा धारौघा इव चाम्बुदात् ॥ ७.७.१८ ॥
sūryādiva karā ghorā ūrmayaḥ sāgarādiva . parvatādiva nāgendrā dhāraughā iva cāmbudāt .. 7.7.18 ..
तथा शार्ङ्गविनिर्मुक्ताः शरा नारायणेरिताः । निर्धावन्तीषवस्तूर्णं शतशोथ सहस्रशः ॥ ७.७.१९ ॥
tathā śārṅgavinirmuktāḥ śarā nārāyaṇeritāḥ . nirdhāvantīṣavastūrṇaṃ śataśotha sahasraśaḥ .. 7.7.19 ..
शरभेण यथा सिंहाः सिंहेन द्विरदा यथा । द्विरदेन यथा व्याघ्रा व्याघ्रेण द्वीपिनो यथा ॥ ७.७.२० ॥
śarabheṇa yathā siṃhāḥ siṃhena dviradā yathā . dviradena yathā vyāghrā vyāghreṇa dvīpino yathā .. 7.7.20 ..
द्वीपिनेव यथा श्वानः शुना मार्जारका यथा । मार्जारेण यथा सर्पाः सर्पेण च यथा ऽ ऽखवः ॥ ७.७.२१ ॥
dvīpineva yathā śvānaḥ śunā mārjārakā yathā . mārjāreṇa yathā sarpāḥ sarpeṇa ca yathā ' 'khavaḥ .. 7.7.21 ..
तथा ते राक्षसाः सर्वे विष्णुना प्रभविष्णुना । द्रवन्ति द्राविताश्चन्ये शायिताश्च महीतले ॥ ७.७.२२ ॥
tathā te rākṣasāḥ sarve viṣṇunā prabhaviṣṇunā . dravanti drāvitāścanye śāyitāśca mahītale .. 7.7.22 ..
राक्षसानां सहस्राणि निहत्य मधुसूदनः । वारिजं पूरयामास तोयदं सुरराडिव ॥ ७.७.२३ ॥
rākṣasānāṃ sahasrāṇi nihatya madhusūdanaḥ . vārijaṃ pūrayāmāsa toyadaṃ surarāḍiva .. 7.7.23 ..
नारायणशरत्रस्तं शङ्खनादसुविह्वलम् । ययौ लङ्कामभिमुखं प्रभग्नं राक्षसं बलम् ॥ ७.७.२४ ॥
nārāyaṇaśaratrastaṃ śaṅkhanādasuvihvalam . yayau laṅkāmabhimukhaṃ prabhagnaṃ rākṣasaṃ balam .. 7.7.24 ..
प्रभग्ने राक्षसबले नारायणशराहते । सुमाली शरवर्षेण निववार रणे हरिम् ॥ ७.७.२५ ॥
prabhagne rākṣasabale nārāyaṇaśarāhate . sumālī śaravarṣeṇa nivavāra raṇe harim .. 7.7.25 ..
स तु तं छादयामास नीहार इव भास्करम् । राक्षसाः सत्त्वसम्पन्नाः पुनर्धैर्यं समादधुः ॥ ७.७.२६ ॥
sa tu taṃ chādayāmāsa nīhāra iva bhāskaram . rākṣasāḥ sattvasampannāḥ punardhairyaṃ samādadhuḥ .. 7.7.26 ..
अथ सो ऽभ्यपतद्रोषाद्राक्षसो बलदर्पितः । महानादं प्रकुर्वाणो राक्षसाञ्जीवयन्निव ॥ ७.७.२७ ॥
atha so 'bhyapatadroṣādrākṣaso baladarpitaḥ . mahānādaṃ prakurvāṇo rākṣasāñjīvayanniva .. 7.7.27 ..
उत्क्षिप्य लम्बाभरणं धुन्वन्करमिव द्विपः । ररास राक्षसो हर्षात्सतडित्तोयदो यथा ॥ ७.७.२८ ॥
utkṣipya lambābharaṇaṃ dhunvankaramiva dvipaḥ . rarāsa rākṣaso harṣātsataḍittoyado yathā .. 7.7.28 ..
सुमालेर्नर्दतस्तस्य शिरो ज्वलितकुण्डलम् । चिच्छेद यन्तुरश्वाश्च भ्रान्तास्तस्य तु रक्षसः ॥ ७.७.२९ ॥
sumālernardatastasya śiro jvalitakuṇḍalam . ciccheda yanturaśvāśca bhrāntāstasya tu rakṣasaḥ .. 7.7.29 ..
तैरश्वैर्भ्राम्यते भ्रान्तैः सुमाली राक्षसेश्वरः । इन्द्रियाश्वैः परिभ्रान्तैर्धृतिहीनो यथा नरः ॥ ७.७.३० ॥
tairaśvairbhrāmyate bhrāntaiḥ sumālī rākṣaseśvaraḥ . indriyāśvaiḥ paribhrāntairdhṛtihīno yathā naraḥ .. 7.7.30 ..
ततो विष्णुं महाबाहुं प्रपतन्तं रणाजिरे । हृते सुमालेरश्वैश्च रथे विष्णुरथं प्रति ॥ ७.७.३१ ॥
tato viṣṇuṃ mahābāhuṃ prapatantaṃ raṇājire . hṛte sumāleraśvaiśca rathe viṣṇurathaṃ prati .. 7.7.31 ..
माली चाभ्यद्रवद्युक्तः प्रगृह्य सशरं धनुः । मालेर्धनुश्च्युता बाणाः कार्तस्वरविभूषिताः । विविशुर्हरिमासाद्य क्रौञ्चं पत्ररथा इव ॥ ७.७.३२ ॥
mālī cābhyadravadyuktaḥ pragṛhya saśaraṃ dhanuḥ . mālerdhanuścyutā bāṇāḥ kārtasvaravibhūṣitāḥ . viviśurharimāsādya krauñcaṃ patrarathā iva .. 7.7.32 ..
अर्द्यमानः शरैः सो ऽथ मालिमुक्तैः सहस्रशः । चुक्षुभे न रणे विष्णुर्जितेन्द्रिय इवाधिभिः ॥ ७.७.३३ ॥
ardyamānaḥ śaraiḥ so 'tha mālimuktaiḥ sahasraśaḥ . cukṣubhe na raṇe viṣṇurjitendriya ivādhibhiḥ .. 7.7.33 ..
अथ मौर्वीस्वनं कृत्वा भगवान्भूतभावनः । मालिनं प्रति बाणौघान्ससर्जारिनिषूदनः ॥ ७.७.३४ ॥
atha maurvīsvanaṃ kṛtvā bhagavānbhūtabhāvanaḥ . mālinaṃ prati bāṇaughānsasarjāriniṣūdanaḥ .. 7.7.34 ..
ते मालिदेहमासाद्य वज्रविद्युत्प्रभाः शराः । पिबन्ति रुधिरं तस्य नागा इव सुधारसम् ॥ ७.७.३५ ॥
te mālidehamāsādya vajravidyutprabhāḥ śarāḥ . pibanti rudhiraṃ tasya nāgā iva sudhārasam .. 7.7.35 ..
मालिनं विमुखं कृत्वा शङ्खचक्रगदाधरः । मालिमौलिं ध्वजं चापं वाजिनश्चाप्यपातयत् ॥ ७.७.३६ ॥
mālinaṃ vimukhaṃ kṛtvā śaṅkhacakragadādharaḥ . mālimauliṃ dhvajaṃ cāpaṃ vājinaścāpyapātayat .. 7.7.36 ..
विरथस्तु गदां गृह्य माली नक्तञ्चरोत्तमः । आपुप्लुवे गदापाणिर्गिर्यग्रादिव केसरी ॥ ७.७.३७ ॥
virathastu gadāṃ gṛhya mālī naktañcarottamaḥ . āpupluve gadāpāṇirgiryagrādiva kesarī .. 7.7.37 ..
गदया गरुडेशानमीशानमिव चान्तकः । ललाटदेशे ऽभ्यहनद्वज्रेणेन्द्रो यथा ऽचलम् ॥ ७.७.३८ ॥
gadayā garuḍeśānamīśānamiva cāntakaḥ . lalāṭadeśe 'bhyahanadvajreṇendro yathā 'calam .. 7.7.38 ..
गदयाभिहतस्तेन मालिना गरुडो भृशम् । रणात्पराङ्मुखं देवं कृतवान्वेदनातुरः ॥ ७.७.३९ ॥
gadayābhihatastena mālinā garuḍo bhṛśam . raṇātparāṅmukhaṃ devaṃ kṛtavānvedanāturaḥ .. 7.7.39 ..
पराङ्मुखे कृते देवे मालिना गरुडेन वै । उदतिष्ठन्महाञ्छब्दो रक्षसामभिनर्दताम् ॥ ७.७.४० ॥
parāṅmukhe kṛte deve mālinā garuḍena vai . udatiṣṭhanmahāñchabdo rakṣasāmabhinardatām .. 7.7.40 ..
रक्षसां रवतां रावं श्रुत्वा हरिहयानुजः ॥ ७.७.४१ ॥
rakṣasāṃ ravatāṃ rāvaṃ śrutvā harihayānujaḥ .. 7.7.41 ..
तिर्यगास्थाय सङ्क्रुद्धः पक्षीशे भगवान्हरिः । पराङ्मुखो ऽप्युत्ससर्ज मालेश्चक्रं जिघांसया ॥ ७.७.४२ ॥
tiryagāsthāya saṅkruddhaḥ pakṣīśe bhagavānhariḥ . parāṅmukho 'pyutsasarja māleścakraṃ jighāṃsayā .. 7.7.42 ..
तत्सूर्यमण्डलाभासं स्वभासा भासयन्नभः । कालचक्रनिभं चक्रं मालेः शीर्षमपातयत् ॥ ७.७.४३ ॥
tatsūryamaṇḍalābhāsaṃ svabhāsā bhāsayannabhaḥ . kālacakranibhaṃ cakraṃ māleḥ śīrṣamapātayat .. 7.7.43 ..
तच्छिरो राक्षसेन्द्रस्य चक्रोत्कृत्तं बिभीषणम् । पपात रुधिरोद्गारि पुरा राहुशिरो यथा ॥ ७.७.४४ ॥
tacchiro rākṣasendrasya cakrotkṛttaṃ bibhīṣaṇam . papāta rudhirodgāri purā rāhuśiro yathā .. 7.7.44 ..
ततः सुरैः संसहृष्टैः सर्वप्राणसमीरितः । सिंहनादरवोन्मुक्तः साधु देवेतिवादिभिः ॥ ७.७.४५ ॥
tataḥ suraiḥ saṃsahṛṣṭaiḥ sarvaprāṇasamīritaḥ . siṃhanādaravonmuktaḥ sādhu devetivādibhiḥ .. 7.7.45 ..
मालिनं निहतं दृष्ट्वा सुमाली माल्यवानपि । सबलौ शोकसन्तप्तौ लङ्कामेव प्रधावितौ ॥ ७.७.४६ ॥
mālinaṃ nihataṃ dṛṣṭvā sumālī mālyavānapi . sabalau śokasantaptau laṅkāmeva pradhāvitau .. 7.7.46 ..
गरुडस्तु समाश्वस्तः सन्निवृत्य यथा पुरा । राक्षसान्द्रावयामास पक्षवातेन कोपितः ॥ ७.७.४७ ॥
garuḍastu samāśvastaḥ sannivṛtya yathā purā . rākṣasāndrāvayāmāsa pakṣavātena kopitaḥ .. 7.7.47 ..
चक्रकृत्तास्यकमला गदासञ्चूर्णितोरसः । लाङ्गलग्लपितग्रीवा मुसलैर्भिन्नमस्तकाः ॥ ७.७.४८ ॥
cakrakṛttāsyakamalā gadāsañcūrṇitorasaḥ . lāṅgalaglapitagrīvā musalairbhinnamastakāḥ .. 7.7.48 ..
केचिच्चैवासिना छिन्नास्तथान्ये शरपीडिताः । निपेतुरम्बरात्तूर्णं राक्षसाः सागराम्भसि ॥ ७.७.४९ ॥
keciccaivāsinā chinnāstathānye śarapīḍitāḥ . nipeturambarāttūrṇaṃ rākṣasāḥ sāgarāmbhasi .. 7.7.49 ..
नारायणो बाणवराशनीभिर्विदारयामास धनुर्विमुक्तैः । नक्तञ्चरान्मुक्तविधूतकेशान्यथा ऽशनीभिः सतडिन्महाभ्राः ॥ ७.७.५० ॥
nārāyaṇo bāṇavarāśanībhirvidārayāmāsa dhanurvimuktaiḥ . naktañcarānmuktavidhūtakeśānyathā 'śanībhiḥ sataḍinmahābhrāḥ .. 7.7.50 ..
भिन्नातपत्रं पतमानमस्त्रं शरैरपध्वस्तविनीतवेषम् । विनिस्सृतान्त्रं भयलोलनेत्रं बलं तदुन्मत्ततरं बभूव ॥ ७.७.५१ ॥
bhinnātapatraṃ patamānamastraṃ śarairapadhvastavinītaveṣam . vinissṛtāntraṃ bhayalolanetraṃ balaṃ tadunmattataraṃ babhūva .. 7.7.51 ..
सिंहार्दितानामिव कुञ्जराणां निशाचराणां सह कुञ्जराणाम् । रवाश्च वेगाश्च समं बभूवुः पुराणसिंहेन विमर्दितानाम् ॥ ७.७.५२ ॥
siṃhārditānāmiva kuñjarāṇāṃ niśācarāṇāṃ saha kuñjarāṇām . ravāśca vegāśca samaṃ babhūvuḥ purāṇasiṃhena vimarditānām .. 7.7.52 ..
ते वार्यमाणा हरिबाणजालैः सबाणजालानि समुत्सृजन्तः । धावन्ति नक्तञ्चरकालमेघा वायुप्रभिन्ना इव कालमेघाः ॥ ७.७.५३ ॥
te vāryamāṇā haribāṇajālaiḥ sabāṇajālāni samutsṛjantaḥ . dhāvanti naktañcarakālameghā vāyuprabhinnā iva kālameghāḥ .. 7.7.53 ..
चक्रपहारैर्विनिकृत्तशीर्षाः सञ्चूर्णिताङ्गाश्च गदाप्रहारैः । अभिप्रहारैर्द्विविधा विभिन्नाः पतन्ति शैला इव राक्षसेन्द्राः ॥ ७.७.५४ ॥
cakrapahārairvinikṛttaśīrṣāḥ sañcūrṇitāṅgāśca gadāprahāraiḥ . abhiprahārairdvividhā vibhinnāḥ patanti śailā iva rākṣasendrāḥ .. 7.7.54 ..
विलम्बमानैर्मणिहारकुण्डलैर्निशाचरैर्नीलबलाहकोपमैः । निपात्यमानैर्ददृशे निरन्तरं निपात्यमानैरिव नीलपर्वतैः ॥ ७.७.५५ ॥
vilambamānairmaṇihārakuṇḍalairniśācarairnīlabalāhakopamaiḥ . nipātyamānairdadṛśe nirantaraṃ nipātyamānairiva nīlaparvataiḥ .. 7.7.55 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तमः सर्गः ॥ ७ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe saptamaḥ sargaḥ .. 7 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In