This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 7

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
नारायणगिरिं ते तु गर्जन्तो राक्षसाम्बुदाः । ववर्षुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः ।। ७.७.१ ।।
nārāyaṇagiriṃ te tu garjanto rākṣasāmbudāḥ | vavarṣuḥ śaravarṣeṇa varṣeṇevādrimambudāḥ || 7.7.1 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   1

श्यामावदातस्तैर्विष्णुर्नीलैर्नक्तञ्चरोत्तमैः । वृतो ऽञ्जनगिरीवासीत् वर्षमाणैः पयोधरैः ।। ७.७.२ ।।
śyāmāvadātastairviṣṇurnīlairnaktañcarottamaiḥ | vṛto 'ñjanagirīvāsīt varṣamāṇaiḥ payodharaiḥ || 7.7.2 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   2

शलभा इव केदारं मशका इव पर्वतम् । यथामृतघटं दंशा मकरा इव चार्णवम् ।। ७.७.३ ।।
śalabhā iva kedāraṃ maśakā iva parvatam | yathāmṛtaghaṭaṃ daṃśā makarā iva cārṇavam || 7.7.3 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   3

तथा रक्षोधनुर्मुक्ता वज्रानिलमनोजवाः । हरिं विशन्ति स्म शरा लोका इव विपर्यये ।। ७.७.४ ।।
tathā rakṣodhanurmuktā vajrānilamanojavāḥ | hariṃ viśanti sma śarā lokā iva viparyaye || 7.7.4 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   4

स्यन्दनैः स्यन्दनगता गजैश्च गजपृष्ठगाः । अश्वारोहास्तथाश्वैश्च पादाताश्चाम्बरे स्थिताः ।। ७.७.५ ।।
syandanaiḥ syandanagatā gajaiśca gajapṛṣṭhagāḥ | aśvārohāstathāśvaiśca pādātāścāmbare sthitāḥ || 7.7.5 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   5

राक्षसेन्द्रा गिरिनिभाः शरैः शक्त्यृष्टितोमरैः । निरुछ्वासं हरिं चक्रुः प्राणायामा इव द्विजम् ।। ७.७.६ ।।
rākṣasendrā girinibhāḥ śaraiḥ śaktyṛṣṭitomaraiḥ | niruchvāsaṃ hariṃ cakruḥ prāṇāyāmā iva dvijam || 7.7.6 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   6

निशाचरैस्ताड्यमानो मीनैरिव महोदधिः । शार्ङ्गमायम्य दुर्धर्षो राक्षसेभ्यो ऽसृजच्छरान् ।। ७.७.७ ।।
niśācaraistāḍyamāno mīnairiva mahodadhiḥ | śārṅgamāyamya durdharṣo rākṣasebhyo 'sṛjaccharān || 7.7.7 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   7

शरैः पूर्णायतोत्सृष्टैर्वज्रवक्त्रैर्मनोजवैः । चिच्छेद विष्णुर्निशितैः शतशो ऽथ सहस्रशः ।। ७.७.८ ।।
śaraiḥ pūrṇāyatotsṛṣṭairvajravaktrairmanojavaiḥ | ciccheda viṣṇurniśitaiḥ śataśo 'tha sahasraśaḥ || 7.7.8 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   8

विद्राव्य शरवर्षेण वर्षा वायुरिवोत्थितम् । पाञ्चजन्यं महाशङ्खं प्रदध्मौ पुरुषोत्तमः ।। ७.७.९ ।।
vidrāvya śaravarṣeṇa varṣā vāyurivotthitam | pāñcajanyaṃ mahāśaṅkhaṃ pradadhmau puruṣottamaḥ || 7.7.9 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   9

सो ऽम्बुजो हरिणा ध्मातः सर्वप्राणेन शङ्खराट् । ररास भीमनिर्हादस्त्रैलोक्यं व्यथयन्निव ।। ७.७.१० ।।
so 'mbujo hariṇā dhmātaḥ sarvaprāṇena śaṅkharāṭ | rarāsa bhīmanirhādastrailokyaṃ vyathayanniva || 7.7.10 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   10

शङ्खराजरवः सो ऽथ त्रासयामास राक्षसान् । मृगराज इवारण्ये समदानिव कुञ्जरान् ।। ७.७.११ ।।
śaṅkharājaravaḥ so 'tha trāsayāmāsa rākṣasān | mṛgarāja ivāraṇye samadāniva kuñjarān || 7.7.11 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   11

न शेकुरश्वाः संस्थातुं विमदाः कुञ्जराभवन् । स्यन्दनेभ्यश्च्युता वीराः शङ्खरावितदुर्बलाः ।। ७.७.१२ ।।
na śekuraśvāḥ saṃsthātuṃ vimadāḥ kuñjarābhavan | syandanebhyaścyutā vīrāḥ śaṅkharāvitadurbalāḥ || 7.7.12 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   12

शार्ङ्गचापविनिर्मुक्ता वज्रतुल्याननाः शराः । विदार्य तानि रक्षांसि सुपुङ्खा विविशुः क्षितिम् ।। ७.७.१३ ।।
śārṅgacāpavinirmuktā vajratulyānanāḥ śarāḥ | vidārya tāni rakṣāṃsi supuṅkhā viviśuḥ kṣitim || 7.7.13 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   13

भिद्यमानाः शरैः सङ्ख्ये नारायणकरच्युतैः । निपेतू राक्षसा भूमौ शैला वज्रहता इव ।। ७.७.१४ ।।
bhidyamānāḥ śaraiḥ saṅkhye nārāyaṇakaracyutaiḥ | nipetū rākṣasā bhūmau śailā vajrahatā iva || 7.7.14 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   14

व्रणानि परगात्रेभ्यो विष्णुचक्रकृतानि वै । असृक्क्षरन्ति धाराभिः स्वर्णधारा इवाचलाः ।। ७.७.१५ ।।
vraṇāni paragātrebhyo viṣṇucakrakṛtāni vai | asṛkkṣaranti dhārābhiḥ svarṇadhārā ivācalāḥ || 7.7.15 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   15

शङ्खराजरवश्चापि शार्ङ्गचापरस्वस्तथा । राक्षसानां रवांश्चापि ग्रसते वैष्णवो रवः ।। ७.७.१६ ।।
śaṅkharājaravaścāpi śārṅgacāparasvastathā | rākṣasānāṃ ravāṃścāpi grasate vaiṣṇavo ravaḥ || 7.7.16 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   16

तेषां शिरोधरान्धूताञ्छरध्वजधनूंषि च । रथान्पताकास्तूणीरांश्चिच्छेद स हरिः शरैः ।। ७.७.१७ ।।
teṣāṃ śirodharāndhūtāñcharadhvajadhanūṃṣi ca | rathānpatākāstūṇīrāṃściccheda sa hariḥ śaraiḥ || 7.7.17 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   17

सूर्यादिव करा घोरा ऊर्मयः सागरादिव । पर्वतादिव नागेन्द्रा धारौघा इव चाम्बुदात् ।। ७.७.१८ ।।
sūryādiva karā ghorā ūrmayaḥ sāgarādiva | parvatādiva nāgendrā dhāraughā iva cāmbudāt || 7.7.18 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   18

तथा शार्ङ्गविनिर्मुक्ताः शरा नारायणेरिताः । निर्धावन्तीषवस्तूर्णं शतशोथ सहस्रशः ।। ७.७.१९ ।।
tathā śārṅgavinirmuktāḥ śarā nārāyaṇeritāḥ | nirdhāvantīṣavastūrṇaṃ śataśotha sahasraśaḥ || 7.7.19 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   19

शरभेण यथा सिंहाः सिंहेन द्विरदा यथा । द्विरदेन यथा व्याघ्रा व्याघ्रेण द्वीपिनो यथा ।। ७.७.२० ।।
śarabheṇa yathā siṃhāḥ siṃhena dviradā yathā | dviradena yathā vyāghrā vyāghreṇa dvīpino yathā || 7.7.20 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   20

द्वीपिनेव यथा श्वानः शुना मार्जारका यथा । मार्जारेण यथा सर्पाः सर्पेण च यथा ऽ ऽखवः ।। ७.७.२१ ।।
dvīpineva yathā śvānaḥ śunā mārjārakā yathā | mārjāreṇa yathā sarpāḥ sarpeṇa ca yathā ' 'khavaḥ || 7.7.21 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   21

तथा ते राक्षसाः सर्वे विष्णुना प्रभविष्णुना । द्रवन्ति द्राविताश्चन्ये शायिताश्च महीतले ।। ७.७.२२ ।।
tathā te rākṣasāḥ sarve viṣṇunā prabhaviṣṇunā | dravanti drāvitāścanye śāyitāśca mahītale || 7.7.22 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   22

राक्षसानां सहस्राणि निहत्य मधुसूदनः । वारिजं पूरयामास तोयदं सुरराडिव ।। ७.७.२३ ।।
rākṣasānāṃ sahasrāṇi nihatya madhusūdanaḥ | vārijaṃ pūrayāmāsa toyadaṃ surarāḍiva || 7.7.23 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   23

नारायणशरत्रस्तं शङ्खनादसुविह्वलम् । ययौ लङ्कामभिमुखं प्रभग्नं राक्षसं बलम् ।। ७.७.२४ ।।
nārāyaṇaśaratrastaṃ śaṅkhanādasuvihvalam | yayau laṅkāmabhimukhaṃ prabhagnaṃ rākṣasaṃ balam || 7.7.24 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   24

प्रभग्ने राक्षसबले नारायणशराहते । सुमाली शरवर्षेण निववार रणे हरिम् ।। ७.७.२५ ।।
prabhagne rākṣasabale nārāyaṇaśarāhate | sumālī śaravarṣeṇa nivavāra raṇe harim || 7.7.25 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   25

स तु तं छादयामास नीहार इव भास्करम् । राक्षसाः सत्त्वसम्पन्नाः पुनर्धैर्यं समादधुः ।। ७.७.२६ ।।
sa tu taṃ chādayāmāsa nīhāra iva bhāskaram | rākṣasāḥ sattvasampannāḥ punardhairyaṃ samādadhuḥ || 7.7.26 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   26

अथ सो ऽभ्यपतद्रोषाद्राक्षसो बलदर्पितः । महानादं प्रकुर्वाणो राक्षसाञ्जीवयन्निव ।। ७.७.२७ ।।
atha so 'bhyapatadroṣādrākṣaso baladarpitaḥ | mahānādaṃ prakurvāṇo rākṣasāñjīvayanniva || 7.7.27 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   27

उत्क्षिप्य लम्बाभरणं धुन्वन्करमिव द्विपः । ररास राक्षसो हर्षात्सतडित्तोयदो यथा ।। ७.७.२८ ।।
utkṣipya lambābharaṇaṃ dhunvankaramiva dvipaḥ | rarāsa rākṣaso harṣātsataḍittoyado yathā || 7.7.28 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   28

सुमालेर्नर्दतस्तस्य शिरो ज्वलितकुण्डलम् । चिच्छेद यन्तुरश्वाश्च भ्रान्तास्तस्य तु रक्षसः ।। ७.७.२९ ।।
sumālernardatastasya śiro jvalitakuṇḍalam | ciccheda yanturaśvāśca bhrāntāstasya tu rakṣasaḥ || 7.7.29 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   29

तैरश्वैर्भ्राम्यते भ्रान्तैः सुमाली राक्षसेश्वरः । इन्द्रियाश्वैः परिभ्रान्तैर्धृतिहीनो यथा नरः ।। ७.७.३० ।।
tairaśvairbhrāmyate bhrāntaiḥ sumālī rākṣaseśvaraḥ | indriyāśvaiḥ paribhrāntairdhṛtihīno yathā naraḥ || 7.7.30 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   30

ततो विष्णुं महाबाहुं प्रपतन्तं रणाजिरे । हृते सुमालेरश्वैश्च रथे विष्णुरथं प्रति ।। ७.७.३१ ।।
tato viṣṇuṃ mahābāhuṃ prapatantaṃ raṇājire | hṛte sumāleraśvaiśca rathe viṣṇurathaṃ prati || 7.7.31 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   31

माली चाभ्यद्रवद्युक्तः प्रगृह्य सशरं धनुः । मालेर्धनुश्च्युता बाणाः कार्तस्वरविभूषिताः । विविशुर्हरिमासाद्य क्रौञ्चं पत्ररथा इव ।। ७.७.३२ ।।
mālī cābhyadravadyuktaḥ pragṛhya saśaraṃ dhanuḥ | mālerdhanuścyutā bāṇāḥ kārtasvaravibhūṣitāḥ | viviśurharimāsādya krauñcaṃ patrarathā iva || 7.7.32 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   32

अर्द्यमानः शरैः सो ऽथ मालिमुक्तैः सहस्रशः । चुक्षुभे न रणे विष्णुर्जितेन्द्रिय इवाधिभिः ।। ७.७.३३ ।।
ardyamānaḥ śaraiḥ so 'tha mālimuktaiḥ sahasraśaḥ | cukṣubhe na raṇe viṣṇurjitendriya ivādhibhiḥ || 7.7.33 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   33

अथ मौर्वीस्वनं कृत्वा भगवान्भूतभावनः । मालिनं प्रति बाणौघान्ससर्जारिनिषूदनः ।। ७.७.३४ ।।
atha maurvīsvanaṃ kṛtvā bhagavānbhūtabhāvanaḥ | mālinaṃ prati bāṇaughānsasarjāriniṣūdanaḥ || 7.7.34 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   34

ते मालिदेहमासाद्य वज्रविद्युत्प्रभाः शराः । पिबन्ति रुधिरं तस्य नागा इव सुधारसम् ।। ७.७.३५ ।।
te mālidehamāsādya vajravidyutprabhāḥ śarāḥ | pibanti rudhiraṃ tasya nāgā iva sudhārasam || 7.7.35 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   35

मालिनं विमुखं कृत्वा शङ्खचक्रगदाधरः । मालिमौलिं ध्वजं चापं वाजिनश्चाप्यपातयत् ।। ७.७.३६ ।।
mālinaṃ vimukhaṃ kṛtvā śaṅkhacakragadādharaḥ | mālimauliṃ dhvajaṃ cāpaṃ vājinaścāpyapātayat || 7.7.36 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   36

विरथस्तु गदां गृह्य माली नक्तञ्चरोत्तमः । आपुप्लुवे गदापाणिर्गिर्यग्रादिव केसरी ।। ७.७.३७ ।।
virathastu gadāṃ gṛhya mālī naktañcarottamaḥ | āpupluve gadāpāṇirgiryagrādiva kesarī || 7.7.37 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   37

गदया गरुडेशानमीशानमिव चान्तकः । ललाटदेशे ऽभ्यहनद्वज्रेणेन्द्रो यथा ऽचलम् ।। ७.७.३८ ।।
gadayā garuḍeśānamīśānamiva cāntakaḥ | lalāṭadeśe 'bhyahanadvajreṇendro yathā 'calam || 7.7.38 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   38

गदयाभिहतस्तेन मालिना गरुडो भृशम् । रणात्पराङ्मुखं देवं कृतवान्वेदनातुरः ।। ७.७.३९ ।।
gadayābhihatastena mālinā garuḍo bhṛśam | raṇātparāṅmukhaṃ devaṃ kṛtavānvedanāturaḥ || 7.7.39 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   39

पराङ्मुखे कृते देवे मालिना गरुडेन वै । उदतिष्ठन्महाञ्छब्दो रक्षसामभिनर्दताम् ।। ७.७.४० ।।
parāṅmukhe kṛte deve mālinā garuḍena vai | udatiṣṭhanmahāñchabdo rakṣasāmabhinardatām || 7.7.40 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   40

रक्षसां रवतां रावं श्रुत्वा हरिहयानुजः ।। ७.७.४१ ।।
rakṣasāṃ ravatāṃ rāvaṃ śrutvā harihayānujaḥ || 7.7.41 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   41

तिर्यगास्थाय सङ्क्रुद्धः पक्षीशे भगवान्हरिः । पराङ्मुखो ऽप्युत्ससर्ज मालेश्चक्रं जिघांसया ।। ७.७.४२ ।।
tiryagāsthāya saṅkruddhaḥ pakṣīśe bhagavānhariḥ | parāṅmukho 'pyutsasarja māleścakraṃ jighāṃsayā || 7.7.42 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   42

तत्सूर्यमण्डलाभासं स्वभासा भासयन्नभः । कालचक्रनिभं चक्रं मालेः शीर्षमपातयत् ।। ७.७.४३ ।।
tatsūryamaṇḍalābhāsaṃ svabhāsā bhāsayannabhaḥ | kālacakranibhaṃ cakraṃ māleḥ śīrṣamapātayat || 7.7.43 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   43

तच्छिरो राक्षसेन्द्रस्य चक्रोत्कृत्तं बिभीषणम् । पपात रुधिरोद्गारि पुरा राहुशिरो यथा ।। ७.७.४४ ।।
tacchiro rākṣasendrasya cakrotkṛttaṃ bibhīṣaṇam | papāta rudhirodgāri purā rāhuśiro yathā || 7.7.44 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   44

ततः सुरैः संसहृष्टैः सर्वप्राणसमीरितः । सिंहनादरवोन्मुक्तः साधु देवेतिवादिभिः ।। ७.७.४५ ।।
tataḥ suraiḥ saṃsahṛṣṭaiḥ sarvaprāṇasamīritaḥ | siṃhanādaravonmuktaḥ sādhu devetivādibhiḥ || 7.7.45 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   45

मालिनं निहतं दृष्ट्वा सुमाली माल्यवानपि । सबलौ शोकसन्तप्तौ लङ्कामेव प्रधावितौ ।। ७.७.४६ ।।
mālinaṃ nihataṃ dṛṣṭvā sumālī mālyavānapi | sabalau śokasantaptau laṅkāmeva pradhāvitau || 7.7.46 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   46

गरुडस्तु समाश्वस्तः सन्निवृत्य यथा पुरा । राक्षसान्द्रावयामास पक्षवातेन कोपितः ।। ७.७.४७ ।।
garuḍastu samāśvastaḥ sannivṛtya yathā purā | rākṣasāndrāvayāmāsa pakṣavātena kopitaḥ || 7.7.47 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   47

चक्रकृत्तास्यकमला गदासञ्चूर्णितोरसः । लाङ्गलग्लपितग्रीवा मुसलैर्भिन्नमस्तकाः ।। ७.७.४८ ।।
cakrakṛttāsyakamalā gadāsañcūrṇitorasaḥ | lāṅgalaglapitagrīvā musalairbhinnamastakāḥ || 7.7.48 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   48

केचिच्चैवासिना छिन्नास्तथान्ये शरपीडिताः । निपेतुरम्बरात्तूर्णं राक्षसाः सागराम्भसि ।। ७.७.४९ ।।
keciccaivāsinā chinnāstathānye śarapīḍitāḥ | nipeturambarāttūrṇaṃ rākṣasāḥ sāgarāmbhasi || 7.7.49 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   49

नारायणो बाणवराशनीभिर्विदारयामास धनुर्विमुक्तैः । नक्तञ्चरान्मुक्तविधूतकेशान्यथा ऽशनीभिः सतडिन्महाभ्राः ।। ७.७.५० ।।
nārāyaṇo bāṇavarāśanībhirvidārayāmāsa dhanurvimuktaiḥ | naktañcarānmuktavidhūtakeśānyathā 'śanībhiḥ sataḍinmahābhrāḥ || 7.7.50 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   50

भिन्नातपत्रं पतमानमस्त्रं शरैरपध्वस्तविनीतवेषम् । विनिस्सृतान्त्रं भयलोलनेत्रं बलं तदुन्मत्ततरं बभूव ।। ७.७.५१ ।।
bhinnātapatraṃ patamānamastraṃ śarairapadhvastavinītaveṣam | vinissṛtāntraṃ bhayalolanetraṃ balaṃ tadunmattataraṃ babhūva || 7.7.51 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   51

सिंहार्दितानामिव कुञ्जराणां निशाचराणां सह कुञ्जराणाम् । रवाश्च वेगाश्च समं बभूवुः पुराणसिंहेन विमर्दितानाम् ।। ७.७.५२ ।।
siṃhārditānāmiva kuñjarāṇāṃ niśācarāṇāṃ saha kuñjarāṇām | ravāśca vegāśca samaṃ babhūvuḥ purāṇasiṃhena vimarditānām || 7.7.52 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   52

ते वार्यमाणा हरिबाणजालैः सबाणजालानि समुत्सृजन्तः । धावन्ति नक्तञ्चरकालमेघा वायुप्रभिन्ना इव कालमेघाः ।। ७.७.५३ ।।
te vāryamāṇā haribāṇajālaiḥ sabāṇajālāni samutsṛjantaḥ | dhāvanti naktañcarakālameghā vāyuprabhinnā iva kālameghāḥ || 7.7.53 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   53

चक्रपहारैर्विनिकृत्तशीर्षाः सञ्चूर्णिताङ्गाश्च गदाप्रहारैः । अभिप्रहारैर्द्विविधा विभिन्नाः पतन्ति शैला इव राक्षसेन्द्राः ।। ७.७.५४ ।।
cakrapahārairvinikṛttaśīrṣāḥ sañcūrṇitāṅgāśca gadāprahāraiḥ | abhiprahārairdvividhā vibhinnāḥ patanti śailā iva rākṣasendrāḥ || 7.7.54 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   54

विलम्बमानैर्मणिहारकुण्डलैर्निशाचरैर्नीलबलाहकोपमैः । निपात्यमानैर्ददृशे निरन्तरं निपात्यमानैरिव नीलपर्वतैः ।। ७.७.५५ ।।
vilambamānairmaṇihārakuṇḍalairniśācarairnīlabalāhakopamaiḥ | nipātyamānairdadṛśe nirantaraṃ nipātyamānairiva nīlaparvataiḥ || 7.7.55 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   55

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तमः सर्गः ।। ७ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe saptamaḥ sargaḥ || 7 ||

Kanda : Uttara Kanda

Sarga :   7

Shloka :   56

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In