This overlay will guide you through the buttons:

| |
|
हते तु लवणे देवाः सेन्द्राः साग्निपुरोगमाः । ऊचुः सुमधुरां वाणीं शत्रुघ्नं शत्रुतापनम् ॥ ७.७०.१ ॥
hate tu lavaṇe devāḥ sendrāḥ sāgnipurogamāḥ . ūcuḥ sumadhurāṃ vāṇīṃ śatrughnaṃ śatrutāpanam .. 7.70.1 ..
दिष्ट्या ते विजयो वत्स दिष्ट्या लवणराक्षसः । हतः पुरुषशार्दूल वरं वरय सुव्रत ॥ ७.७०.२ ॥
diṣṭyā te vijayo vatsa diṣṭyā lavaṇarākṣasaḥ . hataḥ puruṣaśārdūla varaṃ varaya suvrata .. 7.70.2 ..
वरदास्तु महाबाहो सर्व एव समागताः । विजयाकाङ्क्षिणस्तुभ्यममोघं दर्शनं हि नः ॥ ७.७०.३ ॥
varadāstu mahābāho sarva eva samāgatāḥ . vijayākāṅkṣiṇastubhyamamoghaṃ darśanaṃ hi naḥ .. 7.70.3 ..
देवानां भाषितं श्रुत्वा शूरो मूर्ध्नि कृताञ्जलिः । प्रत्युवाच महाबाहुः शत्रुघ्नः प्रयतात्मवान् ॥ ७.७०.४ ॥
devānāṃ bhāṣitaṃ śrutvā śūro mūrdhni kṛtāñjaliḥ . pratyuvāca mahābāhuḥ śatrughnaḥ prayatātmavān .. 7.70.4 ..
इयं मधुपुरी रस्या मधुरा देवनिर्मिता । निवेशं प्राप्नुयाच्छीघ्रमेष मे ऽस्तु वरः परः ॥ ७.७०.५ ॥
iyaṃ madhupurī rasyā madhurā devanirmitā . niveśaṃ prāpnuyācchīghrameṣa me 'stu varaḥ paraḥ .. 7.70.5 ..
तं देवाः प्रीतमनसो बाढमित्येव राघवम् । भविष्यति पुरी रम्या शूरसेना न संशयः ॥ ७.७०.६ ॥
taṃ devāḥ prītamanaso bāḍhamityeva rāghavam . bhaviṣyati purī ramyā śūrasenā na saṃśayaḥ .. 7.70.6 ..
ते तथोक्त्वा महात्मानो दिवमारुरुहुस्तदा । शत्रुघ्नो ऽपि महातेजास्तां सेनां समुपानयत् ॥ ७.७०.७ ॥
te tathoktvā mahātmāno divamāruruhustadā . śatrughno 'pi mahātejāstāṃ senāṃ samupānayat .. 7.70.7 ..
सा सेना शीघ्रमागच्छच्छ्रुत्वा शत्रुघ्नशासनम् । निवेशनं च शत्रुघ्नः श्रावणेन समारभत् ॥ ७.७०.८ ॥
sā senā śīghramāgacchacchrutvā śatrughnaśāsanam . niveśanaṃ ca śatrughnaḥ śrāvaṇena samārabhat .. 7.70.8 ..
सा पुरा दिव्यसङ्काशा वर्षे द्वादशमे शुभे । निविष्टा शूरसेनानां विषयश्चाकुतोभयः ॥ ७.७०.९ ॥
sā purā divyasaṅkāśā varṣe dvādaśame śubhe . niviṣṭā śūrasenānāṃ viṣayaścākutobhayaḥ .. 7.70.9 ..
क्षेत्राणि सस्ययुक्तानि काले वर्षति वासवः । अरोगवीरपुरुषा शत्रुघ्नभुजपालिता ॥ ७.७०.१० ॥
kṣetrāṇi sasyayuktāni kāle varṣati vāsavaḥ . arogavīrapuruṣā śatrughnabhujapālitā .. 7.70.10 ..
अर्धचन्द्रप्रतीकाशा यमुनातीरशोभिता । शोभिता गृहमुख्यैश्च चत्वरापणवीथिकैः । चातुर्वर्ण्यसमायुक्ता नानावाणिज्यशोभिता ॥ ७.७०.११ ॥
ardhacandrapratīkāśā yamunātīraśobhitā . śobhitā gṛhamukhyaiśca catvarāpaṇavīthikaiḥ . cāturvarṇyasamāyuktā nānāvāṇijyaśobhitā .. 7.70.11 ..
यच्च तेन पुरा शुभ्रं लवणेन कृतं महत् । तच्छोभयति शत्रुघ्नो नानावर्णोपशोभिताम् ॥ ७.७०.१२ ॥
yacca tena purā śubhraṃ lavaṇena kṛtaṃ mahat . tacchobhayati śatrughno nānāvarṇopaśobhitām .. 7.70.12 ..
आरामैश्च विहारैश्च शोभमानं समन्ततः । शोभितां शोभनीयैश्च तथा ऽन्यैर्दैवमानुषैः ॥ ७.७०.१३ ॥
ārāmaiśca vihāraiśca śobhamānaṃ samantataḥ . śobhitāṃ śobhanīyaiśca tathā 'nyairdaivamānuṣaiḥ .. 7.70.13 ..
तां पुरीं दिव्यसङ्काशां नानापण्योपशोभिताम् । नानादेशागतैश्चापि वणिग्भिरुपशोभिताम् ॥ ७.७०.१४ ॥
tāṃ purīṃ divyasaṅkāśāṃ nānāpaṇyopaśobhitām . nānādeśāgataiścāpi vaṇigbhirupaśobhitām .. 7.70.14 ..
तां समृद्धां समृद्धार्थः शत्रुघ्नो भरतानुजः । निरीक्ष्य परमप्रीतः परं हर्षमुपागमत् ॥ ७.७०.१५ ॥
tāṃ samṛddhāṃ samṛddhārthaḥ śatrughno bharatānujaḥ . nirīkṣya paramaprītaḥ paraṃ harṣamupāgamat .. 7.70.15 ..
तस्य बुद्धिः समुत्पन्ना निवेश्य मधुरां पुरीम् । रामपादौ निरीक्षे ऽहं वर्षे द्वादश आगते ॥ ७.७०.१६ ॥
tasya buddhiḥ samutpannā niveśya madhurāṃ purīm . rāmapādau nirīkṣe 'haṃ varṣe dvādaśa āgate .. 7.70.16 ..
ततः स ताममरपुरोपमां पुरीं निवेश्य वै विविधजनाभिसंवृताम् । नराधिपो रघुपतिपाददर्शने दधे मतिं रघुकुलवंशवर्धनः ॥ ७.७०.१७ ॥
tataḥ sa tāmamarapuropamāṃ purīṃ niveśya vai vividhajanābhisaṃvṛtām . narādhipo raghupatipādadarśane dadhe matiṃ raghukulavaṃśavardhanaḥ .. 7.70.17 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्ततितमः सर्गः ॥ ७० ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe saptatitamaḥ sargaḥ .. 70 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In