This overlay will guide you through the buttons:

| |
|
ततो द्वादशमे वर्षे शत्रघ्नो रामपालिताम् । अयोध्यां चकमे गन्तुमल्पभृत्यबलानुगः ॥ ७.७१.१ ॥
tato dvādaśame varṣe śatraghno rāmapālitām . ayodhyāṃ cakame gantumalpabhṛtyabalānugaḥ .. 7.71.1 ..
ततो मन्त्रिपुरोगांश्च बलमुख्यान्निवर्त्य च । जगाम हयमुख्यैश्च रथानां च शतेन सः ॥ ७.७१.२ ॥
tato mantripurogāṃśca balamukhyānnivartya ca . jagāma hayamukhyaiśca rathānāṃ ca śatena saḥ .. 7.71.2 ..
स गत्वा गणितान्वासान्सप्ताष्टौ रघुनन्दनः । वाल्मीक्याश्रममागत्य वासं चक्रे महायशाः ॥ ७.७१.३ ॥
sa gatvā gaṇitānvāsānsaptāṣṭau raghunandanaḥ . vālmīkyāśramamāgatya vāsaṃ cakre mahāyaśāḥ .. 7.71.3 ..
सो ऽभिवाद्य ततः पादौ वाल्मीकेः पुरुषर्षभः । पाद्यमर्ध्यं तथातिथ्यं जग्राह मुनिहस्ततः ॥ ७.७१.४ ॥
so 'bhivādya tataḥ pādau vālmīkeḥ puruṣarṣabhaḥ . pādyamardhyaṃ tathātithyaṃ jagrāha munihastataḥ .. 7.71.4 ..
बहुरूपाः सुमधुराः कथास्तत्र सहस्रशः । कथयामास स मुनिः शत्रुघ्नाय महात्मने ॥ ७.७१.५ ॥
bahurūpāḥ sumadhurāḥ kathāstatra sahasraśaḥ . kathayāmāsa sa muniḥ śatrughnāya mahātmane .. 7.71.5 ..
उवाच च मुनिर्वाक्यं लवणस्य वधाश्रितम् । सुदुष्करं कृतं कर्म लवणं निघ्नता त्वया ॥ ७.७१.६ ॥
uvāca ca munirvākyaṃ lavaṇasya vadhāśritam . suduṣkaraṃ kṛtaṃ karma lavaṇaṃ nighnatā tvayā .. 7.71.6 ..
बहवः पार्थिवाः सौम्य हताः सबलवाहनाः । लवणेन महाबाहो युध्यमाना महाबलाः ॥ ७.७१.७ ॥
bahavaḥ pārthivāḥ saumya hatāḥ sabalavāhanāḥ . lavaṇena mahābāho yudhyamānā mahābalāḥ .. 7.71.7 ..
स त्वया निहतः पापो लीलया पुरुषर्षभ । जगतश्च भयं तत्र प्रशान्तं तव तेजसा ॥ ७.७१.८ ॥
sa tvayā nihataḥ pāpo līlayā puruṣarṣabha . jagataśca bhayaṃ tatra praśāntaṃ tava tejasā .. 7.71.8 ..
रावणस्य वधो घोरो यत्नेन महता कृतः । इदं तु सुमहत्कर्म त्वया कृतमयत्नतः ॥ ७.७१.९ ॥
rāvaṇasya vadho ghoro yatnena mahatā kṛtaḥ . idaṃ tu sumahatkarma tvayā kṛtamayatnataḥ .. 7.71.9 ..
प्रीतिश्चास्मिन्परा जाता देवानां लवणे हते । भूतानां चैव सर्वेषां जगतश्च प्रियं कृतम् ॥ ७.७१.१० ॥
prītiścāsminparā jātā devānāṃ lavaṇe hate . bhūtānāṃ caiva sarveṣāṃ jagataśca priyaṃ kṛtam .. 7.71.10 ..
तच्च युद्धं मया दृष्टं यथावत्पुरुषर्षभ । सभायां वासवस्याथ उपविष्टेन राघव ॥ ७.७१.११ ॥
tacca yuddhaṃ mayā dṛṣṭaṃ yathāvatpuruṣarṣabha . sabhāyāṃ vāsavasyātha upaviṣṭena rāghava .. 7.71.11 ..
ममापि परमा प्रीतिर्हृदि शत्रुघ्न वर्तते । उपाघ्रास्यामि ते मूर्ध्नि स्नेहस्यैषा परा गतिः ॥ ७.७१.१२ ॥
mamāpi paramā prītirhṛdi śatrughna vartate . upāghrāsyāmi te mūrdhni snehasyaiṣā parā gatiḥ .. 7.71.12 ..
इत्युक्त्वा मूर्ध्नि शत्रुघ्नमुपाघ्राय महामुनिः । आतिथ्यमकरोत्तस्य ये च तस्य पदानुगाः ॥ ७.७१.१३ ॥
ityuktvā mūrdhni śatrughnamupāghrāya mahāmuniḥ . ātithyamakarottasya ye ca tasya padānugāḥ .. 7.71.13 ..
स भुक्तवान्नरश्रेष्ठो गीतमाधुर्यमुत्तमम् । शुश्राव रामचरितं तस्मिन्काले यथाकृमम् ॥ ७.७१.१४ ॥
sa bhuktavānnaraśreṣṭho gītamādhuryamuttamam . śuśrāva rāmacaritaṃ tasminkāle yathākṛmam .. 7.71.14 ..
तन्त्रीलयसमायुक्तं त्रिस्थानकरणान्वितम् । संस्कृतं लक्षणोपेतं समतालसमन्वितम् । शुश्राव रामचरितं तस्मिन्काले पुरा कृतम् ॥ ७.७१.१५ ॥
tantrīlayasamāyuktaṃ tristhānakaraṇānvitam . saṃskṛtaṃ lakṣaṇopetaṃ samatālasamanvitam . śuśrāva rāmacaritaṃ tasminkāle purā kṛtam .. 7.71.15 ..
तान्यक्षराणि सत्यानि यथावृत्तानि पूर्वशः । श्रुत्वा पुरुषशार्दूलो विसञ्ज्ञो बाष्पलोचनः ॥ ७.७१.१६ ॥
tānyakṣarāṇi satyāni yathāvṛttāni pūrvaśaḥ . śrutvā puruṣaśārdūlo visañjño bāṣpalocanaḥ .. 7.71.16 ..
स मुहूर्तमिवासञ्ज्ञो विनिःश्वस्य मुहुर्मुहुः । तस्मिन् गीते यथावृत्तं वर्तमानमिवाशृणोत् ॥ ७.७१.१७ ॥
sa muhūrtamivāsañjño viniḥśvasya muhurmuhuḥ . tasmin gīte yathāvṛttaṃ vartamānamivāśṛṇot .. 7.71.17 ..
पदानुगाश्च ये राज्ञस्तां श्रुत्वा गीतिसम्पदम् । अवाङ्मुखाश्च दीनाश्च ह्याश्चर्यमिति चाब्रुवन् ॥ ७.७१.१८ ॥
padānugāśca ye rājñastāṃ śrutvā gītisampadam . avāṅmukhāśca dīnāśca hyāścaryamiti cābruvan .. 7.71.18 ..
परस्परं च ये तत्र सैनिकाः सम्बभाषिरे । किमिदं क्व च वर्तामः किमेतत्स्वप्नदर्शनम् ॥ ७.७१.१९ ॥
parasparaṃ ca ye tatra sainikāḥ sambabhāṣire . kimidaṃ kva ca vartāmaḥ kimetatsvapnadarśanam .. 7.71.19 ..
अर्थो यो नः पुरा दृष्टस्तमाश्रमपदे पुनः । शृणुमः किमिदं स्वप्नो गीतबन्धं श्रियो भवेत् ॥ ७.७१.२० ॥
artho yo naḥ purā dṛṣṭastamāśramapade punaḥ . śṛṇumaḥ kimidaṃ svapno gītabandhaṃ śriyo bhavet .. 7.71.20 ..
विस्मयं ते परं गत्वा शत्रुघ्नमिदमब्रुवन् । साधु पृच्छ नरश्रेष्ठ वाल्मीकिं मुनिपुङ्गवम् ॥ ७.७१.२१ ॥
vismayaṃ te paraṃ gatvā śatrughnamidamabruvan . sādhu pṛccha naraśreṣṭha vālmīkiṃ munipuṅgavam .. 7.71.21 ..
शत्रुघ्नस्त्वब्रवीत्सर्वान्कौतूहलसमन्वितान् । सैनिका न क्षमो ऽस्माकं परिप्रष्टुमिहेदृशः ॥ ७.७१.२२ ॥
śatrughnastvabravītsarvānkautūhalasamanvitān . sainikā na kṣamo 'smākaṃ paripraṣṭumihedṛśaḥ .. 7.71.22 ..
आश्चर्याणि बहूनीह भवन्त्यस्याश्रमे मुनेः । न तु कौतूहलाद्युक्तमन्वेष्टुं तं महामुनिम् ॥ ७.७१.२३ ॥
āścaryāṇi bahūnīha bhavantyasyāśrame muneḥ . na tu kautūhalādyuktamanveṣṭuṃ taṃ mahāmunim .. 7.71.23 ..
एवं तद्वाक्यमुक्त्वा च सैनिकान्रघुनन्दनः । अभिवाद्य महर्षिं तं स्वं निवेशं ययौ तदा ॥ ७.७१.२४ ॥
evaṃ tadvākyamuktvā ca sainikānraghunandanaḥ . abhivādya maharṣiṃ taṃ svaṃ niveśaṃ yayau tadā .. 7.71.24 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकसप्ततिमः सर्गः ॥ ७१ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ekasaptatimaḥ sargaḥ .. 71 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In