This overlay will guide you through the buttons:

| |
|
तं शयानं नरव्याघ्रं निद्रा नाभ्यागमत्तदा । चिन्तयन्तमनेकार्थं रामगीतमनुत्तमम् ॥ ७.७२.१ ॥
taṃ śayānaṃ naravyāghraṃ nidrā nābhyāgamattadā . cintayantamanekārthaṃ rāmagītamanuttamam .. 7.72.1 ..
तस्य शब्दं सुमधुरं तन्त्रीलयसमन्वितम् । श्रुत्वा रात्रिर्जगामाशु शत्रुघ्नस्य महात्मनः ॥ ७.७२.२ ॥
tasya śabdaṃ sumadhuraṃ tantrīlayasamanvitam . śrutvā rātrirjagāmāśu śatrughnasya mahātmanaḥ .. 7.72.2 ..
तस्यां निशायां व्युष्टायां कृत्वा पौर्वाह्णिकं क्रमम् । उवाच प्राञ्जलिर्वाक्यं शत्रुघ्नो मुनिपुङ्गवम् ॥ ७.७२.३ ॥
tasyāṃ niśāyāṃ vyuṣṭāyāṃ kṛtvā paurvāhṇikaṃ kramam . uvāca prāñjalirvākyaṃ śatrughno munipuṅgavam .. 7.72.3 ..
भगवन्द्रष्टुमिच्छामि राघवं रघुनन्दनम् । त्वया ऽनुज्ञातुमिच्छामि सहैभिः संशितव्रतैः ॥ ७.७२.४ ॥
bhagavandraṣṭumicchāmi rāghavaṃ raghunandanam . tvayā 'nujñātumicchāmi sahaibhiḥ saṃśitavrataiḥ .. 7.72.4 ..
इत्येवंवादिनं तं तु शत्रुघ्नं शत्रुतापनम् । वाल्मीकिः सम्परिष्वज्य विससर्ज च राघवम् ॥ ७.७२.५ ॥
ityevaṃvādinaṃ taṃ tu śatrughnaṃ śatrutāpanam . vālmīkiḥ sampariṣvajya visasarja ca rāghavam .. 7.72.5 ..
सो ऽभिवाद्य मुनिश्रेष्ठं रथमारुह्य सुप्रभम् । अयोध्यामगमत्तूर्णं राघवोत्सुकदर्शनः ॥ ७.७२.६ ॥
so 'bhivādya muniśreṣṭhaṃ rathamāruhya suprabham . ayodhyāmagamattūrṇaṃ rāghavotsukadarśanaḥ .. 7.72.6 ..
स प्रविष्टः पुरीं रम्यां श्रीमानिक्ष्वाकुनन्दनः । प्रविवेश महाबाहुर्यत्र रामो महाद्युतिः ॥ ७.७२.७ ॥
sa praviṣṭaḥ purīṃ ramyāṃ śrīmānikṣvākunandanaḥ . praviveśa mahābāhuryatra rāmo mahādyutiḥ .. 7.72.7 ..
स रामं मन्त्रिमध्यस्थं पूर्णचन्द्रनिभाननम् । पश्यन्नमरमध्यस्थं सहस्रनयनं यथा ॥ ७.७२.८ ॥
sa rāmaṃ mantrimadhyasthaṃ pūrṇacandranibhānanam . paśyannamaramadhyasthaṃ sahasranayanaṃ yathā .. 7.72.8 ..
सो ऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा । उवाच प्राञ्जलिर्वाक्यं रामं सत्यपराक्रमम् ॥ ७.७२.९ ॥
so 'bhivādya mahātmānaṃ jvalantamiva tejasā . uvāca prāñjalirvākyaṃ rāmaṃ satyaparākramam .. 7.72.9 ..
यदाज्ञप्तं महाराज सर्वं तत्कृतवानहम् । हतः स लवणः पापः पुरी चास्य निवेशिता ॥ ७.७२.१० ॥
yadājñaptaṃ mahārāja sarvaṃ tatkṛtavānaham . hataḥ sa lavaṇaḥ pāpaḥ purī cāsya niveśitā .. 7.72.10 ..
द्वादशैते गता वर्षास्त्वां विना रघुनन्दन । नोत्सहेयमहं वस्तुं त्वया विरहितो नृप ॥ ७.७२.११ ॥
dvādaśaite gatā varṣāstvāṃ vinā raghunandana . notsaheyamahaṃ vastuṃ tvayā virahito nṛpa .. 7.72.11 ..
स मे प्रसादं काकुत्स्थ कुरुष्वामितविक्रम । मातृहीनो यथा वत्सो न चिरं प्रवसाम्यहम् ॥ ७.७२.१२ ॥
sa me prasādaṃ kākutstha kuruṣvāmitavikrama . mātṛhīno yathā vatso na ciraṃ pravasāmyaham .. 7.72.12 ..
एवं ब्रुवाणं शत्रुघ्नं परिष्वज्येदमब्रवीत् । मा विषादं कृथाः शूर नैतत्क्षत्रियचेष्टितम् ॥ ७.७२.१३ ॥
evaṃ bruvāṇaṃ śatrughnaṃ pariṣvajyedamabravīt . mā viṣādaṃ kṛthāḥ śūra naitatkṣatriyaceṣṭitam .. 7.72.13 ..
नावसीदन्ति राजानो विप्रवासेषु राघव । प्रजा नः परिपाल्या हि क्षत्रधर्मेण राघव ॥ ७.७२.१४ ॥
nāvasīdanti rājāno vipravāseṣu rāghava . prajā naḥ paripālyā hi kṣatradharmeṇa rāghava .. 7.72.14 ..
काले काले तु मां वीर अयोध्यामवलोकितुम् । आगच्छ त्वं नरश्रेष्ठ गन्तासि च पुरं तव ॥ ७.७२.१५ ॥
kāle kāle tu māṃ vīra ayodhyāmavalokitum . āgaccha tvaṃ naraśreṣṭha gantāsi ca puraṃ tava .. 7.72.15 ..
ममापि त्वं सुदयितः प्राणैरपि न संशयः । अवश्यं करणीयं च राज्यस्य परिपालनम् ॥ ७.७२.१६ ॥
mamāpi tvaṃ sudayitaḥ prāṇairapi na saṃśayaḥ . avaśyaṃ karaṇīyaṃ ca rājyasya paripālanam .. 7.72.16 ..
तस्मात्त्वं वस काकुत्स्थ सप्तरात्रमिहावस । ऊर्ध्वं गन्तासि मधुरां सभृत्यबलवाहनः ॥ ७.७२.१७ ॥
tasmāttvaṃ vasa kākutstha saptarātramihāvasa . ūrdhvaṃ gantāsi madhurāṃ sabhṛtyabalavāhanaḥ .. 7.72.17 ..
रामस्यैतद्वचः श्रुत्वा धर्मयुक्तं मनोगतम् । शत्रुघ्नो दीनया वाचा बाढमित्येव चाब्रवीत् ॥ ७.७२.१८ ॥
rāmasyaitadvacaḥ śrutvā dharmayuktaṃ manogatam . śatrughno dīnayā vācā bāḍhamityeva cābravīt .. 7.72.18 ..
सप्तरात्रं च काकुत्स्थो राघवस्य यथाज्ञया । उष्य तत्र महेष्वासो गमनायोपचक्रमे ॥ ७.७२.१९ ॥
saptarātraṃ ca kākutstho rāghavasya yathājñayā . uṣya tatra maheṣvāso gamanāyopacakrame .. 7.72.19 ..
आमन्त्र्य तु महात्मानं रामं सत्यपराक्रमम् । भरतं लक्ष्मणं चैव महारथमुपारुहत् ॥ ७.७२.२० ॥
āmantrya tu mahātmānaṃ rāmaṃ satyaparākramam . bharataṃ lakṣmaṇaṃ caiva mahārathamupāruhat .. 7.72.20 ..
दूरमाभ्यामनुगतो लक्ष्मणेन महात्मना । भरतेन च शत्रुघ्नो जगामाशु पुरं ततः ॥ ७.७२.२१ ॥
dūramābhyāmanugato lakṣmaṇena mahātmanā . bharatena ca śatrughno jagāmāśu puraṃ tataḥ .. 7.72.21 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्विसप्ततितमः सर्गः ॥ ७२ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe dvisaptatitamaḥ sargaḥ .. 72 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In