यो ह्यधर्ममकार्यं वा विषये पार्थिवस्य तु । करोति चाश्रीमूलं तत्पुरे वा दुर्मतिर्नरः । क्षिप्रं च नरकं याति स च राजा न संशयः ॥ ७.७४.२९ ॥
PADACHEDA
यः हि अधर्मम् अकार्यम् वा विषये पार्थिवस्य तु । करोति च अश्री-मूलम् तद्-पुरे वा दुर्मतिः नरः । क्षिप्रम् च नरकम् याति स च राजा न संशयः ॥ ७।७४।२९ ॥
TRANSLITERATION
yaḥ hi adharmam akāryam vā viṣaye pārthivasya tu . karoti ca aśrī-mūlam tad-pure vā durmatiḥ naraḥ . kṣipram ca narakam yāti sa ca rājā na saṃśayaḥ .. 7.74.29 ..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.