यो ह्यधर्ममकार्यं वा विषये पार्थिवस्य तु । करोति चाश्रीमूलं तत्पुरे वा दुर्मतिर्नरः । क्षिप्रं च नरकं याति स च राजा न संशयः ॥ ७.७४.२९ ॥
PADACHEDA
यः हि अधर्मम् अकार्यम् वा विषये पार्थिवस्य तु । करोति च अश्री-मूलम् तद्-पुरे वा दुर्मतिः नरः । क्षिप्रम् च नरकम् याति स च राजा न संशयः ॥ ७।७४।२९ ॥
TRANSLITERATION
yaḥ hi adharmam akāryam vā viṣaye pārthivasya tu . karoti ca aśrī-mūlam tad-pure vā durmatiḥ naraḥ . kṣipram ca narakam yāti sa ca rājā na saṃśayaḥ .. 7.74.29 ..