This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 74

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
तथा तु करुणं तस्य द्विजस्य परिदेवनम् । शुश्राव राघवः सर्वं दुःखशोकसमन्वितम् ।। ७.७४.१ ।।
tathā tu karuṇaṃ tasya dvijasya paridevanam | śuśrāva rāghavaḥ sarvaṃ duḥkhaśokasamanvitam || 7.74.1 ||

Kanda : Uttara Kanda

Sarga :   74

Shloka :   1

स दुःखेन च सन्तप्तो मन्त्रिणस्तानुपाह्वयत् । वसिष्ठं वामदेवं च भ्रातरौ सह नैगमान् ।। ७.७४.२ ।।
sa duḥkhena ca santapto mantriṇastānupāhvayat | vasiṣṭhaṃ vāmadevaṃ ca bhrātarau saha naigamān || 7.74.2 ||

Kanda : Uttara Kanda

Sarga :   74

Shloka :   2

ततो द्विजा वसिष्ठेन सार्धमष्टौ प्रवेशिताः । राजानं देवसङ्काशं वर्धस्वेति ततो ऽब्रुवन् ।। ७.७४.३ ।।
tato dvijā vasiṣṭhena sārdhamaṣṭau praveśitāḥ | rājānaṃ devasaṅkāśaṃ vardhasveti tato 'bruvan || 7.74.3 ||

Kanda : Uttara Kanda

Sarga :   74

Shloka :   3

मार्कण्डेयो ऽथ मौद्गल्यो वामदेवश्च काश्यपः । कात्यायनो ऽथ जाबालिर्गौतमो नारदस्तथा । एते द्विजर्षभाः सर्वे आसनेषूपवेशिताः ।। ७.७४.४ ।।
mārkaṇḍeyo 'tha maudgalyo vāmadevaśca kāśyapaḥ | kātyāyano 'tha jābālirgautamo nāradastathā | ete dvijarṣabhāḥ sarve āsaneṣūpaveśitāḥ || 7.74.4 ||

Kanda : Uttara Kanda

Sarga :   74

Shloka :   4

महर्षीन्समनुप्राप्तानभिवाद्य कृताञ्जलिः । मन्त्रिणो नैगमांश्चैव यथार्हमनुकूलतः ।। ७.७४.५ ।।
maharṣīnsamanuprāptānabhivādya kṛtāñjaliḥ | mantriṇo naigamāṃścaiva yathārhamanukūlataḥ || 7.74.5 ||

Kanda : Uttara Kanda

Sarga :   74

Shloka :   5

तेषां समुपविष्टानां सर्वेषां दीप्ततेजसाम् । राघवः सर्वमाचष्टे द्विजो ऽयमुपरोधते ।। ७.७४.६ ।।
teṣāṃ samupaviṣṭānāṃ sarveṣāṃ dīptatejasām | rāghavaḥ sarvamācaṣṭe dvijo 'yamuparodhate || 7.74.6 ||

Kanda : Uttara Kanda

Sarga :   74

Shloka :   6

तस्य तद्वचनं श्रुत्वा राज्ञो दीनस्य नारदः । प्रत्युवाच शुभं वाक्यमृषीणां सन्निधौ नृपम् ।। ७.७४.७ ।।
tasya tadvacanaṃ śrutvā rājño dīnasya nāradaḥ | pratyuvāca śubhaṃ vākyamṛṣīṇāṃ sannidhau nṛpam || 7.74.7 ||

Kanda : Uttara Kanda

Sarga :   74

Shloka :   7

शृणु राजन्यथाकाले प्राप्तो बालस्य सङ्क्षयः । श्रुत्वा कर्तव्यतां राजन्कुरुष्वरघुनन्दन ।। ७.७४.८ ।।
śṛṇu rājanyathākāle prāpto bālasya saṅkṣayaḥ | śrutvā kartavyatāṃ rājankuruṣvaraghunandana || 7.74.8 ||

Kanda : Uttara Kanda

Sarga :   74

Shloka :   8

पुरा कृतयुगे राजन्ब्राह्मणा वै तपस्विनः । अब्राह्मणस्तदा राजन्न तपस्वी कथञ्चन ।। ७.७४.९ ।।
purā kṛtayuge rājanbrāhmaṇā vai tapasvinaḥ | abrāhmaṇastadā rājanna tapasvī kathañcana || 7.74.9 ||

Kanda : Uttara Kanda

Sarga :   74

Shloka :   9

तस्मिन्युगे प्रज्वलिते ब्रह्मभूते त्वनावृते । अमृत्यवस्तदा सर्वे जज्ञिरे दीर्घदर्शिनः ।। ७.७४.१० ।।
tasminyuge prajvalite brahmabhūte tvanāvṛte | amṛtyavastadā sarve jajñire dīrghadarśinaḥ || 7.74.10 ||

Kanda : Uttara Kanda

Sarga :   74

Shloka :   10

ततस्त्रेतायुगं नाम मानवानां वपुष्मताम् । क्षत्रियास्तत्र जायन्ते पूर्णेन तपसा ऽन्विताः ।। ७.७४.११ ।।
tatastretāyugaṃ nāma mānavānāṃ vapuṣmatām | kṣatriyāstatra jāyante pūrṇena tapasā 'nvitāḥ || 7.74.11 ||

Kanda : Uttara Kanda

Sarga :   74

Shloka :   11

वीर्येण तपसा चैव ते ऽधिकाः पूर्वजन्मनि । मानवा ये महात्मानस्त्वत्र त्रेतायुगे युगे ।। ७.७४.१२ ।।
vīryeṇa tapasā caiva te 'dhikāḥ pūrvajanmani | mānavā ye mahātmānastvatra tretāyuge yuge || 7.74.12 ||

Kanda : Uttara Kanda

Sarga :   74

Shloka :   12

ब्रह्मक्षत्रं च तत्सर्वं यत्पूर्वमपरं च यत् । युगयोरुभयोरासीत्समवीर्यसमन्वितम् ।। ७.७४.१३ ।।
brahmakṣatraṃ ca tatsarvaṃ yatpūrvamaparaṃ ca yat | yugayorubhayorāsītsamavīryasamanvitam || 7.74.13 ||

Kanda : Uttara Kanda

Sarga :   74

Shloka :   13

अपश्यंस्तु न ते सर्वे विशेषमधिकं ततः । स्थापनं चक्रिरे तत्र चातुर्वर्ण्यस्य सम्मतम् ।। ७.७४.१४ ।।
apaśyaṃstu na te sarve viśeṣamadhikaṃ tataḥ | sthāpanaṃ cakrire tatra cāturvarṇyasya sammatam || 7.74.14 ||

Kanda : Uttara Kanda

Sarga :   74

Shloka :   14

तस्मिन्युगे प्रज्वलिते धर्मभूते ह्यनावृते । अधर्मः पादमेकं तु पातयत्पृथिवीतले ।। ७.७४.१५ ।।
tasminyuge prajvalite dharmabhūte hyanāvṛte | adharmaḥ pādamekaṃ tu pātayatpṛthivītale || 7.74.15 ||

Kanda : Uttara Kanda

Sarga :   74

Shloka :   15

अधर्मेण हि संयुक्तस्तेजो मन्दं भविष्यति ।। ७.७४.१६ ।।
adharmeṇa hi saṃyuktastejo mandaṃ bhaviṣyati || 7.74.16 ||

Kanda : Uttara Kanda

Sarga :   74

Shloka :   16

आमिषं यच्च पूर्वेषां राजसं च मलं भृशम् । अनृतं नाम तद्भूतं पादेन पृथिवीतले ।। ७.७४.१७ ।।
āmiṣaṃ yacca pūrveṣāṃ rājasaṃ ca malaṃ bhṛśam | anṛtaṃ nāma tadbhūtaṃ pādena pṛthivītale || 7.74.17 ||

Kanda : Uttara Kanda

Sarga :   74

Shloka :   17

अनृतं पातयित्वा तु पादमेकमधर्मतः । ततः प्रादुष्कृतं पूर्वमायुषः परिनिष्ठितम् ।। ७.७४.१८ ।।
anṛtaṃ pātayitvā tu pādamekamadharmataḥ | tataḥ prāduṣkṛtaṃ pūrvamāyuṣaḥ pariniṣṭhitam || 7.74.18 ||

Kanda : Uttara Kanda

Sarga :   74

Shloka :   18

पतिते त्वनृते तस्मिन्नधर्मे च महीतले । शुभान्येवाचरँल्लोकः सत्यधर्मपरायणः ।। ७.७४.१९ ।।
patite tvanṛte tasminnadharme ca mahītale | śubhānyevācaraँllokaḥ satyadharmaparāyaṇaḥ || 7.74.19 ||

Kanda : Uttara Kanda

Sarga :   74

Shloka :   19

त्रेतायुगे च वर्तन्ते ब्राह्मणाः क्षत्रियाश्च ये । तपो ऽतप्यन्त ते सर्वे शुश्रूषामपरे जनाः ।। ७.७४.२० ।।
tretāyuge ca vartante brāhmaṇāḥ kṣatriyāśca ye | tapo 'tapyanta te sarve śuśrūṣāmapare janāḥ || 7.74.20 ||

Kanda : Uttara Kanda

Sarga :   74

Shloka :   20

स धर्मः परमस्तेषां वैश्यशूद्रं समागमत् । पूजां च सर्ववर्णानां शूद्राश्चक्रुर्विशेषतः ।। ७.७४.२१ ।।
sa dharmaḥ paramasteṣāṃ vaiśyaśūdraṃ samāgamat | pūjāṃ ca sarvavarṇānāṃ śūdrāścakrurviśeṣataḥ || 7.74.21 ||

Kanda : Uttara Kanda

Sarga :   74

Shloka :   21

एतस्मिन्नन्तरे तेषामधर्मे चानृते च ह । ततः पूर्वे भृशं ह्रासमगमन्नृपसत्तम ।। ७.७४.२२ ।।
etasminnantare teṣāmadharme cānṛte ca ha | tataḥ pūrve bhṛśaṃ hrāsamagamannṛpasattama || 7.74.22 ||

Kanda : Uttara Kanda

Sarga :   74

Shloka :   22

ततः पादमधर्मस्स द्वितीयमवतारयत् । ततो द्वापरसञ्ज्ञा ऽस्य युगस्य समजायत ।। ७.७४.२३ ।।
tataḥ pādamadharmassa dvitīyamavatārayat | tato dvāparasañjñā 'sya yugasya samajāyata || 7.74.23 ||

Kanda : Uttara Kanda

Sarga :   74

Shloka :   23

तस्मिन्द्वापरसञ्ज्ञे तु वर्तमाने युगक्षये । अधर्मश्चानृतं चैव ववृधे पुरुषर्षभ ।। ७.७४.२४ ।।
tasmindvāparasañjñe tu vartamāne yugakṣaye | adharmaścānṛtaṃ caiva vavṛdhe puruṣarṣabha || 7.74.24 ||

Kanda : Uttara Kanda

Sarga :   74

Shloka :   24

तस्मिन्द्वापरसङ्ख्याते तपो वैश्यान्समाविशत् । त्रिभ्यो युगेभ्यस्त्रीन्वर्णान्क्रमाद्वै तप आविशत् ।। ७.७४.२५ ।।
tasmindvāparasaṅkhyāte tapo vaiśyānsamāviśat | tribhyo yugebhyastrīnvarṇānkramādvai tapa āviśat || 7.74.25 ||

Kanda : Uttara Kanda

Sarga :   74

Shloka :   25

त्रिभ्यो युगेभ्यस्त्रीन्वर्णान्धर्मश्च परिनिष्ठितः । न शुद्धो लभते धर्मं युगतस्तु नरर्षभ । हीनवर्णो नृपश्रेष्ठ तप्यते सुमहत्तपः ।। ७.७४.२६ ।।
tribhyo yugebhyastrīnvarṇāndharmaśca pariniṣṭhitaḥ | na śuddho labhate dharmaṃ yugatastu nararṣabha | hīnavarṇo nṛpaśreṣṭha tapyate sumahattapaḥ || 7.74.26 ||

Kanda : Uttara Kanda

Sarga :   74

Shloka :   26

भविष्यच्छूद्रयोन्यां वै तपश्चर्या कलौ युगे । अधर्मः परमो राजन्द्वापरे शूद्रजन्मनः ।। ७.७४.२७ ।।
bhaviṣyacchūdrayonyāṃ vai tapaścaryā kalau yuge | adharmaḥ paramo rājandvāpare śūdrajanmanaḥ || 7.74.27 ||

Kanda : Uttara Kanda

Sarga :   74

Shloka :   27

स वै विषयपर्यन्ते तव राजन्महातपाः । अद्य तप्यति दुर्बुद्धिस्तेन बालवधो ह्ययम् ।। ७.७४.२८ ।।
sa vai viṣayaparyante tava rājanmahātapāḥ | adya tapyati durbuddhistena bālavadho hyayam || 7.74.28 ||

Kanda : Uttara Kanda

Sarga :   74

Shloka :   28

यो ह्यधर्ममकार्यं वा विषये पार्थिवस्य तु । करोति चाश्रीमूलं तत्पुरे वा दुर्मतिर्नरः । क्षिप्रं च नरकं याति स च राजा न संशयः ।। ७.७४.२९ ।।
yo hyadharmamakāryaṃ vā viṣaye pārthivasya tu | karoti cāśrīmūlaṃ tatpure vā durmatirnaraḥ | kṣipraṃ ca narakaṃ yāti sa ca rājā na saṃśayaḥ || 7.74.29 ||

Kanda : Uttara Kanda

Sarga :   74

Shloka :   29

अधीतस्य च तप्तस्य कर्मणः सुकृतस्य च । षष्ठं भजति भागं तु प्रजा धर्मेण पालयन् ।। ७.७४.३० ।।
adhītasya ca taptasya karmaṇaḥ sukṛtasya ca | ṣaṣṭhaṃ bhajati bhāgaṃ tu prajā dharmeṇa pālayan || 7.74.30 ||

Kanda : Uttara Kanda

Sarga :   74

Shloka :   30

षङ्भागस्य न भोक्ता ऽसौ रक्षते न प्रजाः कथम् ।। ७.७४.३१ ।।
ṣaṅbhāgasya na bhoktā 'sau rakṣate na prajāḥ katham || 7.74.31 ||

Kanda : Uttara Kanda

Sarga :   74

Shloka :   31

स त्वं पुरुषशार्दूल मार्गस्व विषयं स्वकम् । दुष्कृतं यत्र पश्येथास्तत्र यत्नं समाचर ।। ७.७४.३२ ।।
sa tvaṃ puruṣaśārdūla mārgasva viṣayaṃ svakam | duṣkṛtaṃ yatra paśyethāstatra yatnaṃ samācara || 7.74.32 ||

Kanda : Uttara Kanda

Sarga :   74

Shloka :   32

एवं चेद्धर्मवृद्धिश्च नृणां चायुर्विवर्धनम् । भविष्यति नरश्रेष्ठ बालस्यास्य च जीवितम् ।। ७.७४.३३ ।।
evaṃ ceddharmavṛddhiśca nṛṇāṃ cāyurvivardhanam | bhaviṣyati naraśreṣṭha bālasyāsya ca jīvitam || 7.74.33 ||

Kanda : Uttara Kanda

Sarga :   74

Shloka :   33

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुःसप्ततितमः सर्गः ।। ७४ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe catuḥsaptatitamaḥ sargaḥ || 74 ||

Kanda : Uttara Kanda

Sarga :   74

Shloka :   34

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In