This overlay will guide you through the buttons:

| |
|
तथा तु करुणं तस्य द्विजस्य परिदेवनम् । शुश्राव राघवः सर्वं दुःखशोकसमन्वितम् ॥ ७.७४.१ ॥
tathā tu karuṇaṃ tasya dvijasya paridevanam . śuśrāva rāghavaḥ sarvaṃ duḥkhaśokasamanvitam .. 7.74.1 ..
स दुःखेन च सन्तप्तो मन्त्रिणस्तानुपाह्वयत् । वसिष्ठं वामदेवं च भ्रातरौ सह नैगमान् ॥ ७.७४.२ ॥
sa duḥkhena ca santapto mantriṇastānupāhvayat . vasiṣṭhaṃ vāmadevaṃ ca bhrātarau saha naigamān .. 7.74.2 ..
ततो द्विजा वसिष्ठेन सार्धमष्टौ प्रवेशिताः । राजानं देवसङ्काशं वर्धस्वेति ततो ऽब्रुवन् ॥ ७.७४.३ ॥
tato dvijā vasiṣṭhena sārdhamaṣṭau praveśitāḥ . rājānaṃ devasaṅkāśaṃ vardhasveti tato 'bruvan .. 7.74.3 ..
मार्कण्डेयो ऽथ मौद्गल्यो वामदेवश्च काश्यपः । कात्यायनो ऽथ जाबालिर्गौतमो नारदस्तथा । एते द्विजर्षभाः सर्वे आसनेषूपवेशिताः ॥ ७.७४.४ ॥
mārkaṇḍeyo 'tha maudgalyo vāmadevaśca kāśyapaḥ . kātyāyano 'tha jābālirgautamo nāradastathā . ete dvijarṣabhāḥ sarve āsaneṣūpaveśitāḥ .. 7.74.4 ..
महर्षीन्समनुप्राप्तानभिवाद्य कृताञ्जलिः । मन्त्रिणो नैगमांश्चैव यथार्हमनुकूलतः ॥ ७.७४.५ ॥
maharṣīnsamanuprāptānabhivādya kṛtāñjaliḥ . mantriṇo naigamāṃścaiva yathārhamanukūlataḥ .. 7.74.5 ..
तेषां समुपविष्टानां सर्वेषां दीप्ततेजसाम् । राघवः सर्वमाचष्टे द्विजो ऽयमुपरोधते ॥ ७.७४.६ ॥
teṣāṃ samupaviṣṭānāṃ sarveṣāṃ dīptatejasām . rāghavaḥ sarvamācaṣṭe dvijo 'yamuparodhate .. 7.74.6 ..
तस्य तद्वचनं श्रुत्वा राज्ञो दीनस्य नारदः । प्रत्युवाच शुभं वाक्यमृषीणां सन्निधौ नृपम् ॥ ७.७४.७ ॥
tasya tadvacanaṃ śrutvā rājño dīnasya nāradaḥ . pratyuvāca śubhaṃ vākyamṛṣīṇāṃ sannidhau nṛpam .. 7.74.7 ..
शृणु राजन्यथाकाले प्राप्तो बालस्य सङ्क्षयः । श्रुत्वा कर्तव्यतां राजन्कुरुष्वरघुनन्दन ॥ ७.७४.८ ॥
śṛṇu rājanyathākāle prāpto bālasya saṅkṣayaḥ . śrutvā kartavyatāṃ rājankuruṣvaraghunandana .. 7.74.8 ..
पुरा कृतयुगे राजन्ब्राह्मणा वै तपस्विनः । अब्राह्मणस्तदा राजन्न तपस्वी कथञ्चन ॥ ७.७४.९ ॥
purā kṛtayuge rājanbrāhmaṇā vai tapasvinaḥ . abrāhmaṇastadā rājanna tapasvī kathañcana .. 7.74.9 ..
तस्मिन्युगे प्रज्वलिते ब्रह्मभूते त्वनावृते । अमृत्यवस्तदा सर्वे जज्ञिरे दीर्घदर्शिनः ॥ ७.७४.१० ॥
tasminyuge prajvalite brahmabhūte tvanāvṛte . amṛtyavastadā sarve jajñire dīrghadarśinaḥ .. 7.74.10 ..
ततस्त्रेतायुगं नाम मानवानां वपुष्मताम् । क्षत्रियास्तत्र जायन्ते पूर्णेन तपसा ऽन्विताः ॥ ७.७४.११ ॥
tatastretāyugaṃ nāma mānavānāṃ vapuṣmatām . kṣatriyāstatra jāyante pūrṇena tapasā 'nvitāḥ .. 7.74.11 ..
वीर्येण तपसा चैव ते ऽधिकाः पूर्वजन्मनि । मानवा ये महात्मानस्त्वत्र त्रेतायुगे युगे ॥ ७.७४.१२ ॥
vīryeṇa tapasā caiva te 'dhikāḥ pūrvajanmani . mānavā ye mahātmānastvatra tretāyuge yuge .. 7.74.12 ..
ब्रह्मक्षत्रं च तत्सर्वं यत्पूर्वमपरं च यत् । युगयोरुभयोरासीत्समवीर्यसमन्वितम् ॥ ७.७४.१३ ॥
brahmakṣatraṃ ca tatsarvaṃ yatpūrvamaparaṃ ca yat . yugayorubhayorāsītsamavīryasamanvitam .. 7.74.13 ..
अपश्यंस्तु न ते सर्वे विशेषमधिकं ततः । स्थापनं चक्रिरे तत्र चातुर्वर्ण्यस्य सम्मतम् ॥ ७.७४.१४ ॥
apaśyaṃstu na te sarve viśeṣamadhikaṃ tataḥ . sthāpanaṃ cakrire tatra cāturvarṇyasya sammatam .. 7.74.14 ..
तस्मिन्युगे प्रज्वलिते धर्मभूते ह्यनावृते । अधर्मः पादमेकं तु पातयत्पृथिवीतले ॥ ७.७४.१५ ॥
tasminyuge prajvalite dharmabhūte hyanāvṛte . adharmaḥ pādamekaṃ tu pātayatpṛthivītale .. 7.74.15 ..
अधर्मेण हि संयुक्तस्तेजो मन्दं भविष्यति ॥ ७.७४.१६ ॥
adharmeṇa hi saṃyuktastejo mandaṃ bhaviṣyati .. 7.74.16 ..
आमिषं यच्च पूर्वेषां राजसं च मलं भृशम् । अनृतं नाम तद्भूतं पादेन पृथिवीतले ॥ ७.७४.१७ ॥
āmiṣaṃ yacca pūrveṣāṃ rājasaṃ ca malaṃ bhṛśam . anṛtaṃ nāma tadbhūtaṃ pādena pṛthivītale .. 7.74.17 ..
अनृतं पातयित्वा तु पादमेकमधर्मतः । ततः प्रादुष्कृतं पूर्वमायुषः परिनिष्ठितम् ॥ ७.७४.१८ ॥
anṛtaṃ pātayitvā tu pādamekamadharmataḥ . tataḥ prāduṣkṛtaṃ pūrvamāyuṣaḥ pariniṣṭhitam .. 7.74.18 ..
पतिते त्वनृते तस्मिन्नधर्मे च महीतले । शुभान्येवाचरँल्लोकः सत्यधर्मपरायणः ॥ ७.७४.१९ ॥
patite tvanṛte tasminnadharme ca mahītale . śubhānyevācaram̐llokaḥ satyadharmaparāyaṇaḥ .. 7.74.19 ..
त्रेतायुगे च वर्तन्ते ब्राह्मणाः क्षत्रियाश्च ये । तपो ऽतप्यन्त ते सर्वे शुश्रूषामपरे जनाः ॥ ७.७४.२० ॥
tretāyuge ca vartante brāhmaṇāḥ kṣatriyāśca ye . tapo 'tapyanta te sarve śuśrūṣāmapare janāḥ .. 7.74.20 ..
स धर्मः परमस्तेषां वैश्यशूद्रं समागमत् । पूजां च सर्ववर्णानां शूद्राश्चक्रुर्विशेषतः ॥ ७.७४.२१ ॥
sa dharmaḥ paramasteṣāṃ vaiśyaśūdraṃ samāgamat . pūjāṃ ca sarvavarṇānāṃ śūdrāścakrurviśeṣataḥ .. 7.74.21 ..
एतस्मिन्नन्तरे तेषामधर्मे चानृते च ह । ततः पूर्वे भृशं ह्रासमगमन्नृपसत्तम ॥ ७.७४.२२ ॥
etasminnantare teṣāmadharme cānṛte ca ha . tataḥ pūrve bhṛśaṃ hrāsamagamannṛpasattama .. 7.74.22 ..
ततः पादमधर्मस्स द्वितीयमवतारयत् । ततो द्वापरसञ्ज्ञा ऽस्य युगस्य समजायत ॥ ७.७४.२३ ॥
tataḥ pādamadharmassa dvitīyamavatārayat . tato dvāparasañjñā 'sya yugasya samajāyata .. 7.74.23 ..
तस्मिन्द्वापरसञ्ज्ञे तु वर्तमाने युगक्षये । अधर्मश्चानृतं चैव ववृधे पुरुषर्षभ ॥ ७.७४.२४ ॥
tasmindvāparasañjñe tu vartamāne yugakṣaye . adharmaścānṛtaṃ caiva vavṛdhe puruṣarṣabha .. 7.74.24 ..
तस्मिन्द्वापरसङ्ख्याते तपो वैश्यान्समाविशत् । त्रिभ्यो युगेभ्यस्त्रीन्वर्णान्क्रमाद्वै तप आविशत् ॥ ७.७४.२५ ॥
tasmindvāparasaṅkhyāte tapo vaiśyānsamāviśat . tribhyo yugebhyastrīnvarṇānkramādvai tapa āviśat .. 7.74.25 ..
त्रिभ्यो युगेभ्यस्त्रीन्वर्णान्धर्मश्च परिनिष्ठितः । न शुद्धो लभते धर्मं युगतस्तु नरर्षभ । हीनवर्णो नृपश्रेष्ठ तप्यते सुमहत्तपः ॥ ७.७४.२६ ॥
tribhyo yugebhyastrīnvarṇāndharmaśca pariniṣṭhitaḥ . na śuddho labhate dharmaṃ yugatastu nararṣabha . hīnavarṇo nṛpaśreṣṭha tapyate sumahattapaḥ .. 7.74.26 ..
भविष्यच्छूद्रयोन्यां वै तपश्चर्या कलौ युगे । अधर्मः परमो राजन्द्वापरे शूद्रजन्मनः ॥ ७.७४.२७ ॥
bhaviṣyacchūdrayonyāṃ vai tapaścaryā kalau yuge . adharmaḥ paramo rājandvāpare śūdrajanmanaḥ .. 7.74.27 ..
स वै विषयपर्यन्ते तव राजन्महातपाः । अद्य तप्यति दुर्बुद्धिस्तेन बालवधो ह्ययम् ॥ ७.७४.२८ ॥
sa vai viṣayaparyante tava rājanmahātapāḥ . adya tapyati durbuddhistena bālavadho hyayam .. 7.74.28 ..
यो ह्यधर्ममकार्यं वा विषये पार्थिवस्य तु । करोति चाश्रीमूलं तत्पुरे वा दुर्मतिर्नरः । क्षिप्रं च नरकं याति स च राजा न संशयः ॥ ७.७४.२९ ॥
yo hyadharmamakāryaṃ vā viṣaye pārthivasya tu . karoti cāśrīmūlaṃ tatpure vā durmatirnaraḥ . kṣipraṃ ca narakaṃ yāti sa ca rājā na saṃśayaḥ .. 7.74.29 ..
अधीतस्य च तप्तस्य कर्मणः सुकृतस्य च । षष्ठं भजति भागं तु प्रजा धर्मेण पालयन् ॥ ७.७४.३० ॥
adhītasya ca taptasya karmaṇaḥ sukṛtasya ca . ṣaṣṭhaṃ bhajati bhāgaṃ tu prajā dharmeṇa pālayan .. 7.74.30 ..
षङ्भागस्य न भोक्ता ऽसौ रक्षते न प्रजाः कथम् ॥ ७.७४.३१ ॥
ṣaṅbhāgasya na bhoktā 'sau rakṣate na prajāḥ katham .. 7.74.31 ..
स त्वं पुरुषशार्दूल मार्गस्व विषयं स्वकम् । दुष्कृतं यत्र पश्येथास्तत्र यत्नं समाचर ॥ ७.७४.३२ ॥
sa tvaṃ puruṣaśārdūla mārgasva viṣayaṃ svakam . duṣkṛtaṃ yatra paśyethāstatra yatnaṃ samācara .. 7.74.32 ..
एवं चेद्धर्मवृद्धिश्च नृणां चायुर्विवर्धनम् । भविष्यति नरश्रेष्ठ बालस्यास्य च जीवितम् ॥ ७.७४.३३ ॥
evaṃ ceddharmavṛddhiśca nṛṇāṃ cāyurvivardhanam . bhaviṣyati naraśreṣṭha bālasyāsya ca jīvitam .. 7.74.33 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुःसप्ततितमः सर्गः ॥ ७४ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe catuḥsaptatitamaḥ sargaḥ .. 74 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In