This overlay will guide you through the buttons:

| |
|
तस्य तद्वचनं श्रुत्वा रामस्याक्लिष्टकर्मणः । अवाक्छिरास्तथाभूत्वा वाक्यमेतदुवाच ह ॥ ७.७६.१ ॥
tasya tadvacanaṃ śrutvā rāmasyākliṣṭakarmaṇaḥ . avākchirāstathābhūtvā vākyametaduvāca ha .. 7.76.1 ..
शूद्रयोन्यां प्रसूतो ऽस्मि शम्बूको नाम नामतः । देवत्वं पार्थये राम सशरीरो महायशः ॥ ७.७६.२ ॥
śūdrayonyāṃ prasūto 'smi śambūko nāma nāmataḥ . devatvaṃ pārthaye rāma saśarīro mahāyaśaḥ .. 7.76.2 ..
न मिथ्या ऽहं वदे राम देवलोकजिगीषया । शूद्रं मां विद्धि काकुत्स्थ तप उग्रं समास्थितम् ॥ ७.७६.३ ॥
na mithyā 'haṃ vade rāma devalokajigīṣayā . śūdraṃ māṃ viddhi kākutstha tapa ugraṃ samāsthitam .. 7.76.3 ..
भाषतस्तस्य शूद्रस्य खड्गं सुरुचिरप्रभम् । निष्कृष्य कोशाद्विमलं शिरश्चिच्छेद राघवः ॥ ७.७६.४ ॥
bhāṣatastasya śūdrasya khaḍgaṃ suruciraprabham . niṣkṛṣya kośādvimalaṃ śiraściccheda rāghavaḥ .. 7.76.4 ..
तस्मिञ्छूद्रे हते देवाः सेन्द्राः साग्निपुरोगमाः । साधु साध्विति काकुत्स्थं प्रशशंसुर्मुहुर्मुहुः ॥ ७.७६.५ ॥
tasmiñchūdre hate devāḥ sendrāḥ sāgnipurogamāḥ . sādhu sādhviti kākutsthaṃ praśaśaṃsurmuhurmuhuḥ .. 7.76.5 ..
पुष्पवृष्टिर्महत्यासीद्दिव्यानां सुसुगन्धिनाम् । पुष्पाणां वायुमुक्तानां सर्वतः प्रपपात ह ॥ ७.७६.६ ॥
puṣpavṛṣṭirmahatyāsīddivyānāṃ susugandhinām . puṣpāṇāṃ vāyumuktānāṃ sarvataḥ prapapāta ha .. 7.76.6 ..
सुप्रीताश्चाब्रुवन्रामं देवाः सत्यपराक्रमम् । सुरकार्यमिदं सौम्य सुकृतं ते महामते ॥ ७.७६.७ ॥
suprītāścābruvanrāmaṃ devāḥ satyaparākramam . surakāryamidaṃ saumya sukṛtaṃ te mahāmate .. 7.76.7 ..
गृहाण च वरं सौम्य यत्त्वमिच्छस्यरिन्दम । स्वर्गभाङ्नहि शूद्रो ऽयं त्वत्कृते रघुनन्दन ॥ ७.७६.८ ॥
gṛhāṇa ca varaṃ saumya yattvamicchasyarindama . svargabhāṅnahi śūdro 'yaṃ tvatkṛte raghunandana .. 7.76.8 ..
देवानां भाषितं श्रुत्वा राघवः सुसमाहितः । उवाच प्राञ्जलिर्वाक्यं सहस्राक्षं पुरन्दरम् ॥ ७.७६.९ ॥
devānāṃ bhāṣitaṃ śrutvā rāghavaḥ susamāhitaḥ . uvāca prāñjalirvākyaṃ sahasrākṣaṃ purandaram .. 7.76.9 ..
यदि देवाः प्रसन्ना मे द्विजपुत्रः स जीवतु । दिशन्तु वरमेतं मे इप्सितं परमं मम ॥ ७.७६.१० ॥
yadi devāḥ prasannā me dvijaputraḥ sa jīvatu . diśantu varametaṃ me ipsitaṃ paramaṃ mama .. 7.76.10 ..
ममापचाराद्यातो ऽसौ ब्राह्मणस्यैकपुत्रकः । अप्राप्तकालः कालेन नीतो वैवस्वतक्षयम् ॥ ७.७६.११ ॥
mamāpacārādyāto 'sau brāhmaṇasyaikaputrakaḥ . aprāptakālaḥ kālena nīto vaivasvatakṣayam .. 7.76.11 ..
तं जीवयथ भद्रं वो नानृतं कर्तुमर्हथ । द्विजस्य संश्रुतो ऽर्थो मे जीवयिष्यामि ते सुतम् ॥ ७.७६.१२ ॥
taṃ jīvayatha bhadraṃ vo nānṛtaṃ kartumarhatha . dvijasya saṃśruto 'rtho me jīvayiṣyāmi te sutam .. 7.76.12 ..
राघवस्य तु तद्वाक्यं श्रुत्वा विबुधसत्तमाः । प्रत्युचू राघवं प्रीता देवाः प्रीतिसमन्वितम् ॥ ७.७६.१३ ॥
rāghavasya tu tadvākyaṃ śrutvā vibudhasattamāḥ . pratyucū rāghavaṃ prītā devāḥ prītisamanvitam .. 7.76.13 ..
निर्वृतो भव काकुत्स्थ सो ऽस्मिन्नहनि बालकः । जीवितं प्राप्तवान्भूयः समेतश्चापि बन्धुभिः ॥ ७.७६.१४ ॥
nirvṛto bhava kākutstha so 'sminnahani bālakaḥ . jīvitaṃ prāptavānbhūyaḥ sametaścāpi bandhubhiḥ .. 7.76.14 ..
यस्मिन्मुहूर्ते काकुत्स्थ शूद्रो ऽयं विनिपातितः । तस्मिन्मुहूर्ते बालो ऽसौ जीवेन समयुज्यत ॥ ७.७६.१५ ॥
yasminmuhūrte kākutstha śūdro 'yaṃ vinipātitaḥ . tasminmuhūrte bālo 'sau jīvena samayujyata .. 7.76.15 ..
स्वस्ति प्राप्नुहि भद्रं ते साधु याम नरर्षभ । अगस्त्यस्याश्रमपदं द्रष्टुमिच्छाम राघव ॥ ७.७६.१६ ॥
svasti prāpnuhi bhadraṃ te sādhu yāma nararṣabha . agastyasyāśramapadaṃ draṣṭumicchāma rāghava .. 7.76.16 ..
तस्य दीक्षा समाप्ता हि ब्रह्मर्षेः सुमहाद्युतेः । द्वादशं हि गतं वर्षं जलशय्यां समासतः ॥ ७.७६.१७ ॥
tasya dīkṣā samāptā hi brahmarṣeḥ sumahādyuteḥ . dvādaśaṃ hi gataṃ varṣaṃ jalaśayyāṃ samāsataḥ .. 7.76.17 ..
काकुत्स्थ तद्गमिष्यामो मुनिं समभिनन्दितुम् । त्वं चाप्यागच्छ भद्रं ते द्रष्टुं तमृषिसत्तमम् ॥ ७.७६.१८ ॥
kākutstha tadgamiṣyāmo muniṃ samabhinanditum . tvaṃ cāpyāgaccha bhadraṃ te draṣṭuṃ tamṛṣisattamam .. 7.76.18 ..
स तथेति प्रतिज्ञाय देवानां रघुनन्दनः । आरुरोह विमानं तं पुष्पकं हेमभूषितम् ॥ ७.७६.१९ ॥
sa tatheti pratijñāya devānāṃ raghunandanaḥ . āruroha vimānaṃ taṃ puṣpakaṃ hemabhūṣitam .. 7.76.19 ..
ततो देवाः प्रयातास्ते विमानैर्बहुविस्तरैः । रामो ऽप्यनुजगामाशु कुम्भयोनेस्तपोवनम् ॥ ७.७६.२० ॥
tato devāḥ prayātāste vimānairbahuvistaraiḥ . rāmo 'pyanujagāmāśu kumbhayonestapovanam .. 7.76.20 ..
दृष्ट्वा तु देवान्सम्प्राप्तानगस्त्यस्तपसां निधिः । अर्चयामास धर्मात्मा सर्वांस्तानविशेषतः ॥ ७.७६.२१ ॥
dṛṣṭvā tu devānsamprāptānagastyastapasāṃ nidhiḥ . arcayāmāsa dharmātmā sarvāṃstānaviśeṣataḥ .. 7.76.21 ..
प्रतिगृह्य ततः पूजां सम्पूज्य च महामुनिम् । जग्मुस्ते त्रिदशा हृष्टा नाकपृष्ठं सहानुगैः ॥ ७.७६.२२ ॥
pratigṛhya tataḥ pūjāṃ sampūjya ca mahāmunim . jagmuste tridaśā hṛṣṭā nākapṛṣṭhaṃ sahānugaiḥ .. 7.76.22 ..
गतेषु तेषु काकुत्स्थः पुष्पकादवरुह्य च । ततो ऽभिवादयामास ह्यगस्त्यमृषिसत्तमम् ॥ ७.७६.२३ ॥
gateṣu teṣu kākutsthaḥ puṣpakādavaruhya ca . tato 'bhivādayāmāsa hyagastyamṛṣisattamam .. 7.76.23 ..
सो ऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा । आतिथ्यं परमं प्राप्य निषसाद नराधिपः ॥ ७.७६.२४ ॥
so 'bhivādya mahātmānaṃ jvalantamiva tejasā . ātithyaṃ paramaṃ prāpya niṣasāda narādhipaḥ .. 7.76.24 ..
तमुवाच महातेजाः कुम्भयोनिर्महातपाः । स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तो ऽसि राघव ॥ ७.७६.२५ ॥
tamuvāca mahātejāḥ kumbhayonirmahātapāḥ . svāgataṃ te naraśreṣṭha diṣṭyā prāpto 'si rāghava .. 7.76.25 ..
त्वं मे बहुमतो राम गुणैर्बहुभिरुत्तमैः । अतिथिः पूजनीयश्च मम नित्यं हृदि स्थितः ॥ ७.७६.२६ ॥
tvaṃ me bahumato rāma guṇairbahubhiruttamaiḥ . atithiḥ pūjanīyaśca mama nityaṃ hṛdi sthitaḥ .. 7.76.26 ..
सुरा हि कथयन्ति त्वामागतं शूद्रघातिनम् । ब्राह्मणस्य तु धर्मेण त्वया जीवापितः सुतः ॥ ७.७६.२७ ॥
surā hi kathayanti tvāmāgataṃ śūdraghātinam . brāhmaṇasya tu dharmeṇa tvayā jīvāpitaḥ sutaḥ .. 7.76.27 ..
उष्यतां चेह रजनी सकाशे मम राघव । प्रभाते पुष्पकेण त्वं गन्ता ऽसि पुरमेव हि ॥ ७.७६.२८ ॥
uṣyatāṃ ceha rajanī sakāśe mama rāghava . prabhāte puṣpakeṇa tvaṃ gantā 'si purameva hi .. 7.76.28 ..
त्वं हि नारायणः श्रीमांस्त्वयि सर्वं प्रतिष्ठितम् । त्वं प्रभुः सर्वदेवानां पुरुषस्त्वं सनातनः ॥ ७.७६.२९ ॥
tvaṃ hi nārāyaṇaḥ śrīmāṃstvayi sarvaṃ pratiṣṭhitam . tvaṃ prabhuḥ sarvadevānāṃ puruṣastvaṃ sanātanaḥ .. 7.76.29 ..
इदं चाभरणं सौम्य निर्मितं विश्वकर्मणा । दिव्यं दिव्येन वपुषा दीप्यमानं स्वतेजसा । प्रतिगृह्णीष्व काकुत्स्थ मत्प्रियं कुरु राघव ॥ ७.७६.३० ॥
idaṃ cābharaṇaṃ saumya nirmitaṃ viśvakarmaṇā . divyaṃ divyena vapuṣā dīpyamānaṃ svatejasā . pratigṛhṇīṣva kākutstha matpriyaṃ kuru rāghava .. 7.76.30 ..
दत्तस्य हि पुनर्दाने सुमहत्फलमुच्यते । भरणे हि भवान् शक्तः सेन्द्राणां मरुतामपि ॥ ७.७६.३१ ॥
dattasya hi punardāne sumahatphalamucyate . bharaṇe hi bhavān śaktaḥ sendrāṇāṃ marutāmapi .. 7.76.31 ..
त्वं हि शक्तस्तारयितुं सेन्द्रानपि दिवौकसः । तस्मात्प्रदास्ये विधिवत्तत्प्रतीच्छ नराधिप ॥ ७.७६.३२ ॥
tvaṃ hi śaktastārayituṃ sendrānapi divaukasaḥ . tasmātpradāsye vidhivattatpratīccha narādhipa .. 7.76.32 ..
दिव्यमाभरणं चित्रं प्रदीप्तमिव भास्करम् ॥ ७.७६.३३ ॥
divyamābharaṇaṃ citraṃ pradīptamiva bhāskaram .. 7.76.33 ..
अथोवाच महात्मानमिक्ष्वाकूणां महारथः । रामो मतिमतां श्रेष्ठः क्षत्रधर्ममनुस्मरन् ॥ ७.७६.३४ ॥
athovāca mahātmānamikṣvākūṇāṃ mahārathaḥ . rāmo matimatāṃ śreṣṭhaḥ kṣatradharmamanusmaran .. 7.76.34 ..
प्रतिग्रहो ऽयं भगवन्ब्राह्मणस्याविगर्हितः । गृह्णीयां क्षत्रियो ऽहं वै कथं ब्राह्मणपुङ्गव ॥ ७.७६.३५ ॥
pratigraho 'yaṃ bhagavanbrāhmaṇasyāvigarhitaḥ . gṛhṇīyāṃ kṣatriyo 'haṃ vai kathaṃ brāhmaṇapuṅgava .. 7.76.35 ..
ब्राह्मणेन विशेषेण दत्तं तद्वक्तुमर्हसि । एवमुक्तस्तु रामेण प्रत्युवाच महानृषिः ॥ ७.७६.३६ ॥
brāhmaṇena viśeṣeṇa dattaṃ tadvaktumarhasi . evamuktastu rāmeṇa pratyuvāca mahānṛṣiḥ .. 7.76.36 ..
आसन्कृतयुगे राम ब्रह्मभूते पुरायुगे । अपार्थिवाः प्रजाः सर्वाः सुराणां तु शतक्रतुः ॥ ७.७६.३७ ॥
āsankṛtayuge rāma brahmabhūte purāyuge . apārthivāḥ prajāḥ sarvāḥ surāṇāṃ tu śatakratuḥ .. 7.76.37 ..
ताः प्रजा देवदेवेशं राजार्थं समुपाद्रवन् । सुराणां स्थापितो राजा त्वया देव शतक्रतुः ॥ ७.७६.३८ ॥
tāḥ prajā devadeveśaṃ rājārthaṃ samupādravan . surāṇāṃ sthāpito rājā tvayā deva śatakratuḥ .. 7.76.38 ..
प्रयच्छ नो हि लोकेश पार्थिवं नरपुङ्गवम् । यस्मै पूजां प्रयुञ्जाना धूतपापाश्चरेमहि । न वसामो विना राज्ञा एष नो निश्चयः परः ॥ ७.७६.३९ ॥
prayaccha no hi lokeśa pārthivaṃ narapuṅgavam . yasmai pūjāṃ prayuñjānā dhūtapāpāścaremahi . na vasāmo vinā rājñā eṣa no niścayaḥ paraḥ .. 7.76.39 ..
प्रजानां वचनं श्रुत्वा निश्चयित्वा ऽर्थमुत्तमम् ॥ ७.७६.४० ॥
prajānāṃ vacanaṃ śrutvā niścayitvā 'rthamuttamam .. 7.76.40 ..
ततो ब्रह्मा सुरश्रेष्ठो लोकपालान्सवासवान् । समाहूयाब्रवीत्सर्वांस्तेजोभागान्प्रयच्छत ॥ ७.७६.४१ ॥
tato brahmā suraśreṣṭho lokapālānsavāsavān . samāhūyābravītsarvāṃstejobhāgānprayacchata .. 7.76.41 ..
ततो ददुर्लोकपालाः सर्वे भागान्स्वतेजसः । अक्षुपच्च ततो ब्रह्मा यतो जातः क्षुपो नृपः ॥ ७.७६.४२ ॥
tato dadurlokapālāḥ sarve bhāgānsvatejasaḥ . akṣupacca tato brahmā yato jātaḥ kṣupo nṛpaḥ .. 7.76.42 ..
तं ब्रह्मा लोकपालानां सहांशैः समयोजयत् । ततो ददौ नृपं तासां प्रजानामीश्वरं क्षुपम् ॥ ७.७६.४३ ॥
taṃ brahmā lokapālānāṃ sahāṃśaiḥ samayojayat . tato dadau nṛpaṃ tāsāṃ prajānāmīśvaraṃ kṣupam .. 7.76.43 ..
तत्रैन्द्रेण च भागेन महीमाज्ञापयन्नृपः । वारुणेन तु भागेन वपुः पुष्यति पार्थिवः ॥ ७.७६.४४ ॥
tatraindreṇa ca bhāgena mahīmājñāpayannṛpaḥ . vāruṇena tu bhāgena vapuḥ puṣyati pārthivaḥ .. 7.76.44 ..
कौबेरेण तु भागेन वित्तमासां ददौ तदा । यस्तु याम्यो ऽभवद्भागस्तेन शास्ति स्म स प्रजाः ॥ ७.७६.४५ ॥
kaubereṇa tu bhāgena vittamāsāṃ dadau tadā . yastu yāmyo 'bhavadbhāgastena śāsti sma sa prajāḥ .. 7.76.45 ..
तत्रैन्द्रेण नरश्रेष्ठ भागेन रघुनन्दन । प्रतिगृह्णीष्व भद्रं ते तारणार्थं मम प्रभो ॥ ७.७६.४६ ॥
tatraindreṇa naraśreṣṭha bhāgena raghunandana . pratigṛhṇīṣva bhadraṃ te tāraṇārthaṃ mama prabho .. 7.76.46 ..
तस्य तद्वचनं श्रुत्वा ऋषेः परमधार्मिकम् । तद्रामः प्रतिजग्राह मुनेराभरणं वरम् ॥ ७.७६.४७ ॥
tasya tadvacanaṃ śrutvā ṛṣeḥ paramadhārmikam . tadrāmaḥ pratijagrāha munerābharaṇaṃ varam .. 7.76.47 ..
प्रतिगृह्य ततो रामस्तदाभरणमुत्तमम् । आगमं तस्य दीप्तस्य प्रष्टुमेवोपचक्रमे ॥ ७.७६.४८ ॥
pratigṛhya tato rāmastadābharaṇamuttamam . āgamaṃ tasya dīptasya praṣṭumevopacakrame .. 7.76.48 ..
अत्यद्भुतमिदं दिव्यं वपुषा युक्तमुत्तमम् । कथं वा भगवता प्राप्तं कुतो वा केन वा हृतम् ॥ ७.७६.४९ ॥
atyadbhutamidaṃ divyaṃ vapuṣā yuktamuttamam . kathaṃ vā bhagavatā prāptaṃ kuto vā kena vā hṛtam .. 7.76.49 ..
कुतूहलितया ब्रह्मन्पृच्छामि त्वां महायशः । आश्चर्याणां बहूनां हि निधिः परमको भवान् ॥ ७.७६.५० ॥
kutūhalitayā brahmanpṛcchāmi tvāṃ mahāyaśaḥ . āścaryāṇāṃ bahūnāṃ hi nidhiḥ paramako bhavān .. 7.76.50 ..
एवं ब्रुवति काकुत्स्थे मुनिर्वाक्यमथाब्रवीत् । शृणु राम यथावृत्तं पुरा त्रेतायुगे युगे ॥ ७.७६.५१ ॥
evaṃ bruvati kākutsthe munirvākyamathābravīt . śṛṇu rāma yathāvṛttaṃ purā tretāyuge yuge .. 7.76.51 ..
रमणीयप्रदेशे ऽस्मिन् वने यद्दृष्टवानहम् । आश्चर्यं मे महाबाहो दानमाश्रित्य केवलम् ॥ ७.७६.५२ ॥
ramaṇīyapradeśe 'smin vane yaddṛṣṭavānaham . āścaryaṃ me mahābāho dānamāśritya kevalam .. 7.76.52 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षट्सप्ततितमः सर्गः ॥ ७६ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ṣaṭsaptatitamaḥ sargaḥ .. 76 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In