This overlay will guide you through the buttons:

| |
|
पुरा त्रेतायुगे राम बभूव बहुविस्तरम् । समन्ताद्योजनशतं विमृगं पक्षिवर्जितम् ॥ ७.७७.१ ॥
purā tretāyuge rāma babhūva bahuvistaram . samantādyojanaśataṃ vimṛgaṃ pakṣivarjitam .. 7.77.1 ..
तस्मिन्निर्मानुषे ऽरण्ये कुर्वाणस्तप उत्तमम् । अहमाक्रमितुं सौम्य तदरण्यमुपागमम् ॥ ७.७७.२ ॥
tasminnirmānuṣe 'raṇye kurvāṇastapa uttamam . ahamākramituṃ saumya tadaraṇyamupāgamam .. 7.77.2 ..
तस्य रूपमरण्यस्य निर्देष्टुं न शशाक ह । फलमूलैः सुखास्वादैर्बहुरूपैश्च पादपैः ॥ ७.७७.३ ॥
tasya rūpamaraṇyasya nirdeṣṭuṃ na śaśāka ha . phalamūlaiḥ sukhāsvādairbahurūpaiśca pādapaiḥ .. 7.77.3 ..
तस्यारण्यस्य मध्ये तु सरो योजनमायतम् । हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ॥ ७.७७.४ ॥
tasyāraṇyasya madhye tu saro yojanamāyatam . haṃsakāraṇḍavākīrṇaṃ cakravākopaśobhitam .. 7.77.4 ..
पद्मोत्पलसमाकीर्णं समतिक्रान्तशैवलम् । तदाश्चर्यमिवात्यर्थं सुखास्वादमनुत्तमम् ॥ ७.७७.५ ॥
padmotpalasamākīrṇaṃ samatikrāntaśaivalam . tadāścaryamivātyarthaṃ sukhāsvādamanuttamam .. 7.77.5 ..
अरजस्कं तथा ऽक्षोभ्यं श्रीमत्पक्षिगणायुतम् । समीपे तस्य सरसो महदद्भुतमाश्रमम् ॥ ७.७७.६ ॥
arajaskaṃ tathā 'kṣobhyaṃ śrīmatpakṣigaṇāyutam . samīpe tasya saraso mahadadbhutamāśramam .. 7.77.6 ..
पुराणं पुण्यमत्यर्थं तपस्विजनवर्जितम् । तत्राहमवसं रात्रिं नैदाघीं पुरुषर्षभ ॥ ७.७७.७ ॥
purāṇaṃ puṇyamatyarthaṃ tapasvijanavarjitam . tatrāhamavasaṃ rātriṃ naidāghīṃ puruṣarṣabha .. 7.77.7 ..
प्रभाते काल्यमुत्थाय सरस्तदुपचक्रमे । अथापश्यं शवं तत्र सुपुष्टमजरं क्वचित् ॥ ७.७७.८ ॥
prabhāte kālyamutthāya sarastadupacakrame . athāpaśyaṃ śavaṃ tatra supuṣṭamajaraṃ kvacit .. 7.77.8 ..
पङ्किभेदेन पुष्टाङ्गं समाश्रितसरोवरम् । तिष्ठन्तं परया लक्ष्म्या तस्मिंस्तोयाशये नृप ॥ ७.७७.९ ॥
paṅkibhedena puṣṭāṅgaṃ samāśritasarovaram . tiṣṭhantaṃ parayā lakṣmyā tasmiṃstoyāśaye nṛpa .. 7.77.9 ..
तमर्थं चिन्तयानो ऽहं मुहूर्तं तत्र राघव । उषितो ऽस्मि सरस्तीरे किन्न्विदं स्यादिति प्रभो ॥ ७.७७.१० ॥
tamarthaṃ cintayāno 'haṃ muhūrtaṃ tatra rāghava . uṣito 'smi sarastīre kinnvidaṃ syāditi prabho .. 7.77.10 ..
अथापश्यं मुहूर्तेन दिव्यमद्भुतदर्शनम् । विमानं परमोदारं हंसयुक्तं मनोजवम् ॥ ७.७७.११ ॥
athāpaśyaṃ muhūrtena divyamadbhutadarśanam . vimānaṃ paramodāraṃ haṃsayuktaṃ manojavam .. 7.77.11 ..
अत्यर्थं स्वर्गिणं त विमाने रघुनन्दन । उपास्ते ऽप्सरसां वीर सहस्रं दिव्यभूषणम् ॥ ७.७७.१२ ॥
atyarthaṃ svargiṇaṃ ta vimāne raghunandana . upāste 'psarasāṃ vīra sahasraṃ divyabhūṣaṇam .. 7.77.12 ..
गायन्ति दिव्यगेयानि वादयन्ति तथा ऽपराः । क्ष्वेलयन्ति तथा चान्या नृत्यन्ति च तथा ऽपराः ॥ ७.७७.१३ ॥
gāyanti divyageyāni vādayanti tathā 'parāḥ . kṣvelayanti tathā cānyā nṛtyanti ca tathā 'parāḥ .. 7.77.13 ..
अपराश्चन्द्ररश्म्याभैर्हेमदण्डैश्च चामरैः । दोधूयुर्वदनं तस्य पुण्डरीकनिभेक्षणम् ॥ ७.७७.१४ ॥
aparāścandraraśmyābhairhemadaṇḍaiśca cāmaraiḥ . dodhūyurvadanaṃ tasya puṇḍarīkanibhekṣaṇam .. 7.77.14 ..
ततः सिंहासनं त्यक्त्वा मेरुकूटमिवांशुमान् । पश्यतो मे तदा राम विमानादवरुह्य च । तं शवं भक्षयामास स स्वर्गी रघुनन्दन ॥ ७.७७.१५ ॥
tataḥ siṃhāsanaṃ tyaktvā merukūṭamivāṃśumān . paśyato me tadā rāma vimānādavaruhya ca . taṃ śavaṃ bhakṣayāmāsa sa svargī raghunandana .. 7.77.15 ..
तथा भुक्त्वा यथाकामं मांसं बहु सुपीवरम् । अवतीर्य सरः स्वर्गी संस्प्रष्टुमुपचक्रमे ॥ ७.७७.१६ ॥
tathā bhuktvā yathākāmaṃ māṃsaṃ bahu supīvaram . avatīrya saraḥ svargī saṃspraṣṭumupacakrame .. 7.77.16 ..
उपस्पृश्य यथान्यायं स स्वर्गी रघुपुङ्गव । आरोढुमुपचक्राम विमानवरमुत्तमम् ॥ ७.७७.१७ ॥
upaspṛśya yathānyāyaṃ sa svargī raghupuṅgava . āroḍhumupacakrāma vimānavaramuttamam .. 7.77.17 ..
तमहं देवसङ्काशमारोहन्तमुदीक्ष्य वै । अथाहमब्रुवं वाक्यं स्वर्गिणं पुरुषर्षभ ॥ ७.७७.१८ ॥
tamahaṃ devasaṅkāśamārohantamudīkṣya vai . athāhamabruvaṃ vākyaṃ svargiṇaṃ puruṣarṣabha .. 7.77.18 ..
को भवान्देवसङ्काश आहारश्च विगर्हितः । त्वयेदं भुज्यते सौम्य किमर्थं वक्तुमर्हसि ॥ ७.७७.१९ ॥
ko bhavāndevasaṅkāśa āhāraśca vigarhitaḥ . tvayedaṃ bhujyate saumya kimarthaṃ vaktumarhasi .. 7.77.19 ..
कस्य स्यादीदृशो भाव आहारो देवसम्मतः । आश्चर्यं वर्तते सौम्य श्रोतुमिच्छामि तत्त्वतः ॥ ७.७७.२० ॥
kasya syādīdṛśo bhāva āhāro devasammataḥ . āścaryaṃ vartate saumya śrotumicchāmi tattvataḥ .. 7.77.20 ..
नाहमौपयिकं मन्ये तव भक्ष्यमिदं शवम् ॥ ७.७७.२१ ॥
nāhamaupayikaṃ manye tava bhakṣyamidaṃ śavam .. 7.77.21 ..
इत्येवमुक्तः स नरेन्द्र नाकी कौतूहलात्सूनृतया गिरा च । श्रुत्वा च वाक्यं मम सर्वमेतत्सर्वं तथा चाकथयन्ममेति ॥ ७.७७.२२ ॥
ityevamuktaḥ sa narendra nākī kautūhalātsūnṛtayā girā ca . śrutvā ca vākyaṃ mama sarvametatsarvaṃ tathā cākathayanmameti .. 7.77.22 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तसप्ततितमः सर्गः ॥ ७७ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe saptasaptatitamaḥ sargaḥ .. 77 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In