तदद्भुततमं वाक्यं श्रुत्वागस्त्यस्य राघवः । गौरवाद्विस्मयाच्चैव पुनः प्रष्टुं प्रचक्रमे ।। ७.७९.१ ।।
tadadbhutatamaṃ vākyaṃ śrutvāgastyasya rāghavaḥ | gauravādvismayāccaiva punaḥ praṣṭuṃ pracakrame || 7.79.1 ||
भगवंस्तद्वनं घोरं तपस्तप्यति यत्र सः । श्वेतो वैदर्भको राजा कथं स्यादमृगद्विजम् ।। ७.७९.२ ।।
bhagavaṃstadvanaṃ ghoraṃ tapastapyati yatra saḥ | śveto vaidarbhako rājā kathaṃ syādamṛgadvijam || 7.79.2 ||
तद्वनं स कथ राजा शून्यं मनुजवर्जितम् । तपश्चर्तुं प्रविष्टः स श्रोतुमिच्छामि तत्त्वतः ।। ७.७९.३ ।।
tadvanaṃ sa katha rājā śūnyaṃ manujavarjitam | tapaścartuṃ praviṣṭaḥ sa śrotumicchāmi tattvataḥ || 7.79.3 ||
रामस्य वचनं श्रुत्वा कौतूहलसमन्वितम् । वाक्यं परमतेजस्वी वक्तुमेवोपचक्रमे ।। ७.७९.४ ।।
rāmasya vacanaṃ śrutvā kautūhalasamanvitam | vākyaṃ paramatejasvī vaktumevopacakrame || 7.79.4 ||
पुरा कृतयुगे राम मनुर्दण्डधरः प्रभुः । तस्य पुत्रो महानासीदिक्ष्वाकुः कुलनन्दनः ।। ७.७९.५ ।।
purā kṛtayuge rāma manurdaṇḍadharaḥ prabhuḥ | tasya putro mahānāsīdikṣvākuḥ kulanandanaḥ || 7.79.5 ||
तं पुत्रं पूर्वंकं राज्ये निक्षिप्य भुवि दुर्जयम् । पृथिव्यां राजवंशानां भव कर्तेत्युवाच ह ।। ७.७९.६ ।।
taṃ putraṃ pūrvaṃkaṃ rājye nikṣipya bhuvi durjayam | pṛthivyāṃ rājavaṃśānāṃ bhava kartetyuvāca ha || 7.79.6 ||
तथैवेति प्रतिज्ञातं पितुः पुत्रेण राघव । ततः परमसन्तुष्टो मनुः पुत्रमुवाच ह ।। ७.७९.७ ।।
tathaiveti pratijñātaṃ pituḥ putreṇa rāghava | tataḥ paramasantuṣṭo manuḥ putramuvāca ha || 7.79.7 ||
प्रीतो ऽस्मि परमोदार त्वं कर्ता ऽसि न संशयः । दण्डेन च प्रजा रक्ष मा च दण्डमकारणे ।। ७.७९.८ ।।
prīto 'smi paramodāra tvaṃ kartā 'si na saṃśayaḥ | daṇḍena ca prajā rakṣa mā ca daṇḍamakāraṇe || 7.79.8 ||
अपराधिषु यो दण्डः पात्यते मानवेषु वै । स दण्डो विधिवन्मुक्तः स्वर्गं नयति पार्थिवम् ।। ७.७९.९ ।।
aparādhiṣu yo daṇḍaḥ pātyate mānaveṣu vai | sa daṇḍo vidhivanmuktaḥ svargaṃ nayati pārthivam || 7.79.9 ||
तस्माद्दण्डे महाबाहो यत्नवान्भव पुत्रक । धर्मो हि परमो लोके कुर्वतस्ते भविष्यति ।। ७.७९.१० ।।
tasmāddaṇḍe mahābāho yatnavānbhava putraka | dharmo hi paramo loke kurvataste bhaviṣyati || 7.79.10 ||
इति तं बहु सन्दिश्य मनुः पुत्रं समाधिना । जगाम त्रिदिवं हृष्टो ब्रह्मलोकं सनातनम् ।। ७.७९.११ ।।
iti taṃ bahu sandiśya manuḥ putraṃ samādhinā | jagāma tridivaṃ hṛṣṭo brahmalokaṃ sanātanam || 7.79.11 ||
प्रयाते त्रिदिवं तस्मिन्निक्ष्वाकुरमितप्रभः । जनयिष्ये कथं पुत्रानिति चिन्तापरो ऽभवत् ।। ७.७९.१२ ।।
prayāte tridivaṃ tasminnikṣvākuramitaprabhaḥ | janayiṣye kathaṃ putrāniti cintāparo 'bhavat || 7.79.12 ||
कर्मभिर्बहुरूपैश्च तैस्तैर्मनुसुतस्सुतान् । जनयामास धर्मात्मा शतं देवसुतोपमान् ।। ७.७९.१३ ।।
karmabhirbahurūpaiśca taistairmanusutassutān | janayāmāsa dharmātmā śataṃ devasutopamān || 7.79.13 ||
तेषामवरजस्तात सर्वेषां रघुनन्दन । मूढश्चाकृतविद्यश्च न शुश्रूषति पूर्वजान् ।। ७.७९.१४ ।।
teṣāmavarajastāta sarveṣāṃ raghunandana | mūḍhaścākṛtavidyaśca na śuśrūṣati pūrvajān || 7.79.14 ||
नाम तस्य च दण्डेति पिता चक्रे ऽल्पमेधसः । अवश्यं दण्डपतनं शरीरे ऽस्य भविष्यति ।। ७.७९.१५ ।।
nāma tasya ca daṇḍeti pitā cakre 'lpamedhasaḥ | avaśyaṃ daṇḍapatanaṃ śarīre 'sya bhaviṣyati || 7.79.15 ||
अपश्यमानस्तं देशं घोरं पुत्रस्य राघव । विन्ध्यशैवलयोर्मध्ये राज्यं प्रादादरिन्दम ।। ७.७९.१६ ।।
apaśyamānastaṃ deśaṃ ghoraṃ putrasya rāghava | vindhyaśaivalayormadhye rājyaṃ prādādarindama || 7.79.16 ||
स दण्डस्तत्र राजाभूद्रम्ये पर्वतरोधसि । पुरं चाप्रतिमं राम न्यवेशयदनुत्तमम् ।। ७.७९.१७ ।।
sa daṇḍastatra rājābhūdramye parvatarodhasi | puraṃ cāpratimaṃ rāma nyaveśayadanuttamam || 7.79.17 ||
पुरस्य चाकरोन्नाम मधुमन्तमिति प्रभो । पुरोहितं तूशनसं वरयामास सुव्रतम् ।। ७.७९.१८ ।।
purasya cākaronnāma madhumantamiti prabho | purohitaṃ tūśanasaṃ varayāmāsa suvratam || 7.79.18 ||
एवं स राजा तद्राज्यमकरोत्सपुरोहितः । प्रहृष्टमनुजाकीर्णं देवराजं यथा वृषा ।। ७.७९.१९ ।।
evaṃ sa rājā tadrājyamakarotsapurohitaḥ | prahṛṣṭamanujākīrṇaṃ devarājaṃ yathā vṛṣā || 7.79.19 ||
ततः स राजा मनुजेन्द्रपुत्रः सार्धं च तेनोशनसा तदानीम् । चकार राज्यं सुमहान्महात्मा शक्रो दिवीवोशनसा समेतः ।। ७.७९.२० ।।
tataḥ sa rājā manujendraputraḥ sārdhaṃ ca tenośanasā tadānīm | cakāra rājyaṃ sumahānmahātmā śakro divīvośanasā sametaḥ || 7.79.20 ||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोनशीतितमः सर्गः ।। ७९ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ekonaśītitamaḥ sargaḥ || 79 ||