This overlay will guide you through the buttons:

| |
|
तदद्भुततमं वाक्यं श्रुत्वागस्त्यस्य राघवः । गौरवाद्विस्मयाच्चैव पुनः प्रष्टुं प्रचक्रमे ॥ ७.७९.१ ॥
tadadbhutatamaṃ vākyaṃ śrutvāgastyasya rāghavaḥ . gauravādvismayāccaiva punaḥ praṣṭuṃ pracakrame .. 7.79.1 ..
भगवंस्तद्वनं घोरं तपस्तप्यति यत्र सः । श्वेतो वैदर्भको राजा कथं स्यादमृगद्विजम् ॥ ७.७९.२ ॥
bhagavaṃstadvanaṃ ghoraṃ tapastapyati yatra saḥ . śveto vaidarbhako rājā kathaṃ syādamṛgadvijam .. 7.79.2 ..
तद्वनं स कथ राजा शून्यं मनुजवर्जितम् । तपश्चर्तुं प्रविष्टः स श्रोतुमिच्छामि तत्त्वतः ॥ ७.७९.३ ॥
tadvanaṃ sa katha rājā śūnyaṃ manujavarjitam . tapaścartuṃ praviṣṭaḥ sa śrotumicchāmi tattvataḥ .. 7.79.3 ..
रामस्य वचनं श्रुत्वा कौतूहलसमन्वितम् । वाक्यं परमतेजस्वी वक्तुमेवोपचक्रमे ॥ ७.७९.४ ॥
rāmasya vacanaṃ śrutvā kautūhalasamanvitam . vākyaṃ paramatejasvī vaktumevopacakrame .. 7.79.4 ..
पुरा कृतयुगे राम मनुर्दण्डधरः प्रभुः । तस्य पुत्रो महानासीदिक्ष्वाकुः कुलनन्दनः ॥ ७.७९.५ ॥
purā kṛtayuge rāma manurdaṇḍadharaḥ prabhuḥ . tasya putro mahānāsīdikṣvākuḥ kulanandanaḥ .. 7.79.5 ..
तं पुत्रं पूर्वंकं राज्ये निक्षिप्य भुवि दुर्जयम् । पृथिव्यां राजवंशानां भव कर्तेत्युवाच ह ॥ ७.७९.६ ॥
taṃ putraṃ pūrvaṃkaṃ rājye nikṣipya bhuvi durjayam . pṛthivyāṃ rājavaṃśānāṃ bhava kartetyuvāca ha .. 7.79.6 ..
तथैवेति प्रतिज्ञातं पितुः पुत्रेण राघव । ततः परमसन्तुष्टो मनुः पुत्रमुवाच ह ॥ ७.७९.७ ॥
tathaiveti pratijñātaṃ pituḥ putreṇa rāghava . tataḥ paramasantuṣṭo manuḥ putramuvāca ha .. 7.79.7 ..
प्रीतो ऽस्मि परमोदार त्वं कर्ता ऽसि न संशयः । दण्डेन च प्रजा रक्ष मा च दण्डमकारणे ॥ ७.७९.८ ॥
prīto 'smi paramodāra tvaṃ kartā 'si na saṃśayaḥ . daṇḍena ca prajā rakṣa mā ca daṇḍamakāraṇe .. 7.79.8 ..
अपराधिषु यो दण्डः पात्यते मानवेषु वै । स दण्डो विधिवन्मुक्तः स्वर्गं नयति पार्थिवम् ॥ ७.७९.९ ॥
aparādhiṣu yo daṇḍaḥ pātyate mānaveṣu vai . sa daṇḍo vidhivanmuktaḥ svargaṃ nayati pārthivam .. 7.79.9 ..
तस्माद्दण्डे महाबाहो यत्नवान्भव पुत्रक । धर्मो हि परमो लोके कुर्वतस्ते भविष्यति ॥ ७.७९.१० ॥
tasmāddaṇḍe mahābāho yatnavānbhava putraka . dharmo hi paramo loke kurvataste bhaviṣyati .. 7.79.10 ..
इति तं बहु सन्दिश्य मनुः पुत्रं समाधिना । जगाम त्रिदिवं हृष्टो ब्रह्मलोकं सनातनम् ॥ ७.७९.११ ॥
iti taṃ bahu sandiśya manuḥ putraṃ samādhinā . jagāma tridivaṃ hṛṣṭo brahmalokaṃ sanātanam .. 7.79.11 ..
प्रयाते त्रिदिवं तस्मिन्निक्ष्वाकुरमितप्रभः । जनयिष्ये कथं पुत्रानिति चिन्तापरो ऽभवत् ॥ ७.७९.१२ ॥
prayāte tridivaṃ tasminnikṣvākuramitaprabhaḥ . janayiṣye kathaṃ putrāniti cintāparo 'bhavat .. 7.79.12 ..
कर्मभिर्बहुरूपैश्च तैस्तैर्मनुसुतस्सुतान् । जनयामास धर्मात्मा शतं देवसुतोपमान् ॥ ७.७९.१३ ॥
karmabhirbahurūpaiśca taistairmanusutassutān . janayāmāsa dharmātmā śataṃ devasutopamān .. 7.79.13 ..
तेषामवरजस्तात सर्वेषां रघुनन्दन । मूढश्चाकृतविद्यश्च न शुश्रूषति पूर्वजान् ॥ ७.७९.१४ ॥
teṣāmavarajastāta sarveṣāṃ raghunandana . mūḍhaścākṛtavidyaśca na śuśrūṣati pūrvajān .. 7.79.14 ..
नाम तस्य च दण्डेति पिता चक्रे ऽल्पमेधसः । अवश्यं दण्डपतनं शरीरे ऽस्य भविष्यति ॥ ७.७९.१५ ॥
nāma tasya ca daṇḍeti pitā cakre 'lpamedhasaḥ . avaśyaṃ daṇḍapatanaṃ śarīre 'sya bhaviṣyati .. 7.79.15 ..
अपश्यमानस्तं देशं घोरं पुत्रस्य राघव । विन्ध्यशैवलयोर्मध्ये राज्यं प्रादादरिन्दम ॥ ७.७९.१६ ॥
apaśyamānastaṃ deśaṃ ghoraṃ putrasya rāghava . vindhyaśaivalayormadhye rājyaṃ prādādarindama .. 7.79.16 ..
स दण्डस्तत्र राजाभूद्रम्ये पर्वतरोधसि । पुरं चाप्रतिमं राम न्यवेशयदनुत्तमम् ॥ ७.७९.१७ ॥
sa daṇḍastatra rājābhūdramye parvatarodhasi . puraṃ cāpratimaṃ rāma nyaveśayadanuttamam .. 7.79.17 ..
पुरस्य चाकरोन्नाम मधुमन्तमिति प्रभो । पुरोहितं तूशनसं वरयामास सुव्रतम् ॥ ७.७९.१८ ॥
purasya cākaronnāma madhumantamiti prabho . purohitaṃ tūśanasaṃ varayāmāsa suvratam .. 7.79.18 ..
एवं स राजा तद्राज्यमकरोत्सपुरोहितः । प्रहृष्टमनुजाकीर्णं देवराजं यथा वृषा ॥ ७.७९.१९ ॥
evaṃ sa rājā tadrājyamakarotsapurohitaḥ . prahṛṣṭamanujākīrṇaṃ devarājaṃ yathā vṛṣā .. 7.79.19 ..
ततः स राजा मनुजेन्द्रपुत्रः सार्धं च तेनोशनसा तदानीम् । चकार राज्यं सुमहान्महात्मा शक्रो दिवीवोशनसा समेतः ॥ ७.७९.२० ॥
tataḥ sa rājā manujendraputraḥ sārdhaṃ ca tenośanasā tadānīm . cakāra rājyaṃ sumahānmahātmā śakro divīvośanasā sametaḥ .. 7.79.20 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोनशीतितमः सर्गः ॥ ७९ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ekonaśītitamaḥ sargaḥ .. 79 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In