This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 8

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
हन्यमाने बले तस्मिन्पद्मनाभेन पृष्ठतः । माल्वान्सन्निवृत्तो ऽथ वेलामेत्य इवार्णवः ।। ७.८.१ ।।
hanyamāne bale tasminpadmanābhena pṛṣṭhataḥ | mālvānsannivṛtto 'tha velāmetya ivārṇavaḥ || 7.8.1 ||

Kanda : Uttara Kanda

Sarga :   8

Shloka :   1

संरक्तनयनः कोपाच्चलन्मौलिर्निशाचरः । पद्मनाभमिदं प्राह वचनं पुरुषोत्तमम् ।। ७.८.२ ।।
saṃraktanayanaḥ kopāccalanmaulirniśācaraḥ | padmanābhamidaṃ prāha vacanaṃ puruṣottamam || 7.8.2 ||

Kanda : Uttara Kanda

Sarga :   8

Shloka :   2

नारायण न जानीषे क्षात्रधर्मं पुरातनम् । अयुद्धमनसो भीतानस्मान्हंसि यथेतरः ।। ७.८.३ ।।
nārāyaṇa na jānīṣe kṣātradharmaṃ purātanam | ayuddhamanaso bhītānasmānhaṃsi yathetaraḥ || 7.8.3 ||

Kanda : Uttara Kanda

Sarga :   8

Shloka :   3

पराङ्मुखवधं पापं यः करोत्यसुरेतरः । स हन्ता न गतः स्वर्गं लभते पुण्यकर्मणाम् ।। ७.८.४ ।।
parāṅmukhavadhaṃ pāpaṃ yaḥ karotyasuretaraḥ | sa hantā na gataḥ svargaṃ labhate puṇyakarmaṇām || 7.8.4 ||

Kanda : Uttara Kanda

Sarga :   8

Shloka :   4

युद्धश्रद्धा ऽथवा ते ऽस्ति शङ्खचक्रगदाधर । ४अहं स्थितो ऽस्मि पश्यामि बलं दर्शय यत्तव ।। ७.८.५ ।।
yuddhaśraddhā 'thavā te 'sti śaṅkhacakragadādhara | 4ahaṃ sthito 'smi paśyāmi balaṃ darśaya yattava || 7.8.5 ||

Kanda : Uttara Kanda

Sarga :   8

Shloka :   5

माल्यवन्तं स्थितं दृष्ट्वा माल्यवन्तमिवाचलम् । उवाच राक्षसेन्द्रं तं देवराजानुजो बली ।। ७.८.६ ।।
mālyavantaṃ sthitaṃ dṛṣṭvā mālyavantamivācalam | uvāca rākṣasendraṃ taṃ devarājānujo balī || 7.8.6 ||

Kanda : Uttara Kanda

Sarga :   8

Shloka :   6

युष्मत्तो भयभीतानां देवानां वै मया ऽभयम् । राक्षसोत्सादनं दत्तं तदेतदनुपाल्यते ।। ७.८.७ ।।
yuṣmatto bhayabhītānāṃ devānāṃ vai mayā 'bhayam | rākṣasotsādanaṃ dattaṃ tadetadanupālyate || 7.8.7 ||

Kanda : Uttara Kanda

Sarga :   8

Shloka :   7

प्राणैरपि प्रियं कार्यं देवानां हि सदा मया । सो ऽहं वो निहनिष्यामि रसातलगतानपि ।। ७.८.८ ।।
prāṇairapi priyaṃ kāryaṃ devānāṃ hi sadā mayā | so 'haṃ vo nihaniṣyāmi rasātalagatānapi || 7.8.8 ||

Kanda : Uttara Kanda

Sarga :   8

Shloka :   8

देवदेवं ब्रुवाणं तं रक्ताम्बुरुहलोचनम् । शक्त्या बिभेद सङ्क्रुद्धो राक्षसेन्द्रो भुजान्तरे ।। ७.८.९ ।।
devadevaṃ bruvāṇaṃ taṃ raktāmburuhalocanam | śaktyā bibheda saṅkruddho rākṣasendro bhujāntare || 7.8.9 ||

Kanda : Uttara Kanda

Sarga :   8

Shloka :   9

माल्यवद्भुजनिर्मुक्ता शक्तिर्घण्टाकृतस्वना । हरेरुरसि बभ्राज मेघस्थेव शतह्रदा ।। ७.८.१० ।।
mālyavadbhujanirmuktā śaktirghaṇṭākṛtasvanā | harerurasi babhrāja meghastheva śatahradā || 7.8.10 ||

Kanda : Uttara Kanda

Sarga :   8

Shloka :   10

ततस्तामेव चोत्कृष्य शक्तिं शक्तिधरप्रियः । माल्यवन्तं समुद्दिश्य चिक्षेपाम्बुरुहेक्षणः ।। ७.८.११ ।।
tatastāmeva cotkṛṣya śaktiṃ śaktidharapriyaḥ | mālyavantaṃ samuddiśya cikṣepāmburuhekṣaṇaḥ || 7.8.11 ||

Kanda : Uttara Kanda

Sarga :   8

Shloka :   11

स्कन्दोत्सृष्टेव सा शक्तिर्गोविन्दकरनिस्सृता । काङ्क्षन्ती राक्षसं प्रायान्माहेन्द्रीवाञ्जनाचलम् ।। ७.८.१२ ।।
skandotsṛṣṭeva sā śaktirgovindakaranissṛtā | kāṅkṣantī rākṣasaṃ prāyānmāhendrīvāñjanācalam || 7.8.12 ||

Kanda : Uttara Kanda

Sarga :   8

Shloka :   12

सा तस्योरसि विस्तीर्णे हारभारा ऽवभासिते । अपतद्राक्षसेन्द्रस्य गिरिकूट इवाशनिः ।। ७.८.१३ ।।
sā tasyorasi vistīrṇe hārabhārā 'vabhāsite | apatadrākṣasendrasya girikūṭa ivāśaniḥ || 7.8.13 ||

Kanda : Uttara Kanda

Sarga :   8

Shloka :   13

तया भिन्नतनुत्राणः प्राविशद्विपुलं तमः । माल्यवान्पुनराश्वस्तस्तस्थौ गिरिरिवाचलः ।। ७.८.१४ ।।
tayā bhinnatanutrāṇaḥ prāviśadvipulaṃ tamaḥ | mālyavānpunarāśvastastasthau giririvācalaḥ || 7.8.14 ||

Kanda : Uttara Kanda

Sarga :   8

Shloka :   14

ततः कार्ष्णायसं शूलं कण्टकैर्बहुभिर्वतम् । प्रगृह्याभ्यहनद्देवं स्तनयोरन्तरे दृढम् ।। ७.८.१५ ।।
tataḥ kārṣṇāyasaṃ śūlaṃ kaṇṭakairbahubhirvatam | pragṛhyābhyahanaddevaṃ stanayorantare dṛḍham || 7.8.15 ||

Kanda : Uttara Kanda

Sarga :   8

Shloka :   15

तथैव रणरक्तस्तु मुष्टिना वासवानुजम् । ताडयित्वा धनुर्मात्रमपक्रान्तो निशाचरः ।। ७.८.१६ ।।
tathaiva raṇaraktastu muṣṭinā vāsavānujam | tāḍayitvā dhanurmātramapakrānto niśācaraḥ || 7.8.16 ||

Kanda : Uttara Kanda

Sarga :   8

Shloka :   16

ततो ऽम्बरे महाञ्छब्दः साधुसाध्विति चोदितः । आहत्य राक्षसो विष्णुं गरुडं चाप्यताडयत् ।। ७.८.१७ ।।
tato 'mbare mahāñchabdaḥ sādhusādhviti coditaḥ | āhatya rākṣaso viṣṇuṃ garuḍaṃ cāpyatāḍayat || 7.8.17 ||

Kanda : Uttara Kanda

Sarga :   8

Shloka :   17

वैनतेयस्ततः क्रुद्धः पक्षवातेन राक्षसम् । व्यपोहद्बलवान्वायुः शुष्कपर्णचयं यथा ।। ७.८.१८ ।।
vainateyastataḥ kruddhaḥ pakṣavātena rākṣasam | vyapohadbalavānvāyuḥ śuṣkaparṇacayaṃ yathā || 7.8.18 ||

Kanda : Uttara Kanda

Sarga :   8

Shloka :   18

द्विजेन्द्रपक्षवातेन द्रावितं दृश्य पूर्वजम् । सुमाली स्वबलैः सार्धं लङ्कामभिमुखो ययौ ।। ७.८.१९ ।।
dvijendrapakṣavātena drāvitaṃ dṛśya pūrvajam | sumālī svabalaiḥ sārdhaṃ laṅkāmabhimukho yayau || 7.8.19 ||

Kanda : Uttara Kanda

Sarga :   8

Shloka :   19

पक्षवातबलोद्धूतो माल्यवानपि राक्षसः । स्वबलेन समागम्य ययौ लङ्कां ह्रिया वृतः ।। ७.८.२० ।।
pakṣavātabaloddhūto mālyavānapi rākṣasaḥ | svabalena samāgamya yayau laṅkāṃ hriyā vṛtaḥ || 7.8.20 ||

Kanda : Uttara Kanda

Sarga :   8

Shloka :   20

एवं ते राक्षसा तेन हरिणा कमलेक्षण । बहुशः संयुगे भग्ना हतप्रवरनायकाः ।। ७.८.२१ ।।
evaṃ te rākṣasā tena hariṇā kamalekṣaṇa | bahuśaḥ saṃyuge bhagnā hatapravaranāyakāḥ || 7.8.21 ||

Kanda : Uttara Kanda

Sarga :   8

Shloka :   21

अशक्नुवन्तस्ते विष्णुं प्रतियोद्धुं भयार्दिताः । त्यक्त्वा लङ्कां गता वस्तुं पातालं सहपत्नयः ।। ७.८.२२ ।।
aśaknuvantaste viṣṇuṃ pratiyoddhuṃ bhayārditāḥ | tyaktvā laṅkāṃ gatā vastuṃ pātālaṃ sahapatnayaḥ || 7.8.22 ||

Kanda : Uttara Kanda

Sarga :   8

Shloka :   22

सुमालिनं समासाद्य राक्षसं रघुसत्तम । स्थिताः प्रख्यातवीर्यास्ते वंशे सालकटङ्कटे ।। ७.८.२३ ।।
sumālinaṃ samāsādya rākṣasaṃ raghusattama | sthitāḥ prakhyātavīryāste vaṃśe sālakaṭaṅkaṭe || 7.8.23 ||

Kanda : Uttara Kanda

Sarga :   8

Shloka :   23

ये त्वया निहतास्ते तु पौलस्त्या नाम राक्षसाः । सुमाली माल्यवान्माली ये च तेषां पुरःसराः ।।
ye tvayā nihatāste tu paulastyā nāma rākṣasāḥ | sumālī mālyavānmālī ye ca teṣāṃ puraḥsarāḥ ||

Kanda : Uttara Kanda

Sarga :   8

Shloka :   24

सर्वे तेभ्यो महाभागा रावणाद्बलवत्तराः ।। ७.८.२४ ।।
sarve tebhyo mahābhāgā rāvaṇādbalavattarāḥ || 7.8.24 ||

Kanda : Uttara Kanda

Sarga :   8

Shloka :   25

न चान्यो राक्षसान्हन्ता सुरारीन्देवकण्टकान् । ऋते नारायणं देवं शङ्खचक्रगदाधरम् ।। ७.८.२५ ।।
na cānyo rākṣasānhantā surārīndevakaṇṭakān | ṛte nārāyaṇaṃ devaṃ śaṅkhacakragadādharam || 7.8.25 ||

Kanda : Uttara Kanda

Sarga :   8

Shloka :   26

भवान्नारायणो देवश्चतुर्बाहुः सनातनः । राक्षसान्हन्तुमुत्पन्नो ह्यजेयः प्रभुरव्ययः ।। ७.८.२६ ।।
bhavānnārāyaṇo devaścaturbāhuḥ sanātanaḥ | rākṣasānhantumutpanno hyajeyaḥ prabhuravyayaḥ || 7.8.26 ||

Kanda : Uttara Kanda

Sarga :   8

Shloka :   27

नष्टधर्मव्यवस्थाता काले काले प्रजाकरः । उत्पद्यते दस्युवधे शरणागतवत्सलः ।। ७.८.२७ ।।
naṣṭadharmavyavasthātā kāle kāle prajākaraḥ | utpadyate dasyuvadhe śaraṇāgatavatsalaḥ || 7.8.27 ||

Kanda : Uttara Kanda

Sarga :   8

Shloka :   28

एषा मया तव नराधिप राक्षसानामुत्पत्तिरद्य कथिता सकला यथावत् । भूयो निबोध रघुसत्तम रावणस्य जन्मप्रभावमतुलं ससुतस्य सर्वम् ।। ७.८.२८ ।।
eṣā mayā tava narādhipa rākṣasānāmutpattiradya kathitā sakalā yathāvat | bhūyo nibodha raghusattama rāvaṇasya janmaprabhāvamatulaṃ sasutasya sarvam || 7.8.28 ||

Kanda : Uttara Kanda

Sarga :   8

Shloka :   29

चिरात्सुमाली व्यचरद्रसातलं स राक्षसो विष्णुभयार्दितस्तदा । पुत्रैश्च पौत्रैश्च समन्वितो बली ततस्तु लङ्कामवसद्धनेश्वरः ।। ७.८.२९ ।।
cirātsumālī vyacaradrasātalaṃ sa rākṣaso viṣṇubhayārditastadā | putraiśca pautraiśca samanvito balī tatastu laṅkāmavasaddhaneśvaraḥ || 7.8.29 ||

Kanda : Uttara Kanda

Sarga :   8

Shloka :   30

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टमः सर्गः ।। ८ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe 'ṣṭamaḥ sargaḥ || 8 ||

Kanda : Uttara Kanda

Sarga :   8

Shloka :   31

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In