This overlay will guide you through the buttons:

| |
|
हन्यमाने बले तस्मिन्पद्मनाभेन पृष्ठतः । माल्वान्सन्निवृत्तो ऽथ वेलामेत्य इवार्णवः ॥ ७.८.१ ॥
hanyamāne bale tasminpadmanābhena pṛṣṭhataḥ . mālvānsannivṛtto 'tha velāmetya ivārṇavaḥ .. 7.8.1 ..
संरक्तनयनः कोपाच्चलन्मौलिर्निशाचरः । पद्मनाभमिदं प्राह वचनं पुरुषोत्तमम् ॥ ७.८.२ ॥
saṃraktanayanaḥ kopāccalanmaulirniśācaraḥ . padmanābhamidaṃ prāha vacanaṃ puruṣottamam .. 7.8.2 ..
नारायण न जानीषे क्षात्रधर्मं पुरातनम् । अयुद्धमनसो भीतानस्मान्हंसि यथेतरः ॥ ७.८.३ ॥
nārāyaṇa na jānīṣe kṣātradharmaṃ purātanam . ayuddhamanaso bhītānasmānhaṃsi yathetaraḥ .. 7.8.3 ..
पराङ्मुखवधं पापं यः करोत्यसुरेतरः । स हन्ता न गतः स्वर्गं लभते पुण्यकर्मणाम् ॥ ७.८.४ ॥
parāṅmukhavadhaṃ pāpaṃ yaḥ karotyasuretaraḥ . sa hantā na gataḥ svargaṃ labhate puṇyakarmaṇām .. 7.8.4 ..
युद्धश्रद्धा ऽथवा ते ऽस्ति शङ्खचक्रगदाधर । ४अहं स्थितो ऽस्मि पश्यामि बलं दर्शय यत्तव ॥ ७.८.५ ॥
yuddhaśraddhā 'thavā te 'sti śaṅkhacakragadādhara . 4ahaṃ sthito 'smi paśyāmi balaṃ darśaya yattava .. 7.8.5 ..
माल्यवन्तं स्थितं दृष्ट्वा माल्यवन्तमिवाचलम् । उवाच राक्षसेन्द्रं तं देवराजानुजो बली ॥ ७.८.६ ॥
mālyavantaṃ sthitaṃ dṛṣṭvā mālyavantamivācalam . uvāca rākṣasendraṃ taṃ devarājānujo balī .. 7.8.6 ..
युष्मत्तो भयभीतानां देवानां वै मया ऽभयम् । राक्षसोत्सादनं दत्तं तदेतदनुपाल्यते ॥ ७.८.७ ॥
yuṣmatto bhayabhītānāṃ devānāṃ vai mayā 'bhayam . rākṣasotsādanaṃ dattaṃ tadetadanupālyate .. 7.8.7 ..
प्राणैरपि प्रियं कार्यं देवानां हि सदा मया । सो ऽहं वो निहनिष्यामि रसातलगतानपि ॥ ७.८.८ ॥
prāṇairapi priyaṃ kāryaṃ devānāṃ hi sadā mayā . so 'haṃ vo nihaniṣyāmi rasātalagatānapi .. 7.8.8 ..
देवदेवं ब्रुवाणं तं रक्ताम्बुरुहलोचनम् । शक्त्या बिभेद सङ्क्रुद्धो राक्षसेन्द्रो भुजान्तरे ॥ ७.८.९ ॥
devadevaṃ bruvāṇaṃ taṃ raktāmburuhalocanam . śaktyā bibheda saṅkruddho rākṣasendro bhujāntare .. 7.8.9 ..
माल्यवद्भुजनिर्मुक्ता शक्तिर्घण्टाकृतस्वना । हरेरुरसि बभ्राज मेघस्थेव शतह्रदा ॥ ७.८.१० ॥
mālyavadbhujanirmuktā śaktirghaṇṭākṛtasvanā . harerurasi babhrāja meghastheva śatahradā .. 7.8.10 ..
ततस्तामेव चोत्कृष्य शक्तिं शक्तिधरप्रियः । माल्यवन्तं समुद्दिश्य चिक्षेपाम्बुरुहेक्षणः ॥ ७.८.११ ॥
tatastāmeva cotkṛṣya śaktiṃ śaktidharapriyaḥ . mālyavantaṃ samuddiśya cikṣepāmburuhekṣaṇaḥ .. 7.8.11 ..
स्कन्दोत्सृष्टेव सा शक्तिर्गोविन्दकरनिस्सृता । काङ्क्षन्ती राक्षसं प्रायान्माहेन्द्रीवाञ्जनाचलम् ॥ ७.८.१२ ॥
skandotsṛṣṭeva sā śaktirgovindakaranissṛtā . kāṅkṣantī rākṣasaṃ prāyānmāhendrīvāñjanācalam .. 7.8.12 ..
सा तस्योरसि विस्तीर्णे हारभारा ऽवभासिते । अपतद्राक्षसेन्द्रस्य गिरिकूट इवाशनिः ॥ ७.८.१३ ॥
sā tasyorasi vistīrṇe hārabhārā 'vabhāsite . apatadrākṣasendrasya girikūṭa ivāśaniḥ .. 7.8.13 ..
तया भिन्नतनुत्राणः प्राविशद्विपुलं तमः । माल्यवान्पुनराश्वस्तस्तस्थौ गिरिरिवाचलः ॥ ७.८.१४ ॥
tayā bhinnatanutrāṇaḥ prāviśadvipulaṃ tamaḥ . mālyavānpunarāśvastastasthau giririvācalaḥ .. 7.8.14 ..
ततः कार्ष्णायसं शूलं कण्टकैर्बहुभिर्वतम् । प्रगृह्याभ्यहनद्देवं स्तनयोरन्तरे दृढम् ॥ ७.८.१५ ॥
tataḥ kārṣṇāyasaṃ śūlaṃ kaṇṭakairbahubhirvatam . pragṛhyābhyahanaddevaṃ stanayorantare dṛḍham .. 7.8.15 ..
तथैव रणरक्तस्तु मुष्टिना वासवानुजम् । ताडयित्वा धनुर्मात्रमपक्रान्तो निशाचरः ॥ ७.८.१६ ॥
tathaiva raṇaraktastu muṣṭinā vāsavānujam . tāḍayitvā dhanurmātramapakrānto niśācaraḥ .. 7.8.16 ..
ततो ऽम्बरे महाञ्छब्दः साधुसाध्विति चोदितः । आहत्य राक्षसो विष्णुं गरुडं चाप्यताडयत् ॥ ७.८.१७ ॥
tato 'mbare mahāñchabdaḥ sādhusādhviti coditaḥ . āhatya rākṣaso viṣṇuṃ garuḍaṃ cāpyatāḍayat .. 7.8.17 ..
वैनतेयस्ततः क्रुद्धः पक्षवातेन राक्षसम् । व्यपोहद्बलवान्वायुः शुष्कपर्णचयं यथा ॥ ७.८.१८ ॥
vainateyastataḥ kruddhaḥ pakṣavātena rākṣasam . vyapohadbalavānvāyuḥ śuṣkaparṇacayaṃ yathā .. 7.8.18 ..
द्विजेन्द्रपक्षवातेन द्रावितं दृश्य पूर्वजम् । सुमाली स्वबलैः सार्धं लङ्कामभिमुखो ययौ ॥ ७.८.१९ ॥
dvijendrapakṣavātena drāvitaṃ dṛśya pūrvajam . sumālī svabalaiḥ sārdhaṃ laṅkāmabhimukho yayau .. 7.8.19 ..
पक्षवातबलोद्धूतो माल्यवानपि राक्षसः । स्वबलेन समागम्य ययौ लङ्कां ह्रिया वृतः ॥ ७.८.२० ॥
pakṣavātabaloddhūto mālyavānapi rākṣasaḥ . svabalena samāgamya yayau laṅkāṃ hriyā vṛtaḥ .. 7.8.20 ..
एवं ते राक्षसा तेन हरिणा कमलेक्षण । बहुशः संयुगे भग्ना हतप्रवरनायकाः ॥ ७.८.२१ ॥
evaṃ te rākṣasā tena hariṇā kamalekṣaṇa . bahuśaḥ saṃyuge bhagnā hatapravaranāyakāḥ .. 7.8.21 ..
अशक्नुवन्तस्ते विष्णुं प्रतियोद्धुं भयार्दिताः । त्यक्त्वा लङ्कां गता वस्तुं पातालं सहपत्नयः ॥ ७.८.२२ ॥
aśaknuvantaste viṣṇuṃ pratiyoddhuṃ bhayārditāḥ . tyaktvā laṅkāṃ gatā vastuṃ pātālaṃ sahapatnayaḥ .. 7.8.22 ..
सुमालिनं समासाद्य राक्षसं रघुसत्तम । स्थिताः प्रख्यातवीर्यास्ते वंशे सालकटङ्कटे ॥ ७.८.२३ ॥
sumālinaṃ samāsādya rākṣasaṃ raghusattama . sthitāḥ prakhyātavīryāste vaṃśe sālakaṭaṅkaṭe .. 7.8.23 ..
ये त्वया निहतास्ते तु पौलस्त्या नाम राक्षसाः । सुमाली माल्यवान्माली ये च तेषां पुरःसराः ॥
ye tvayā nihatāste tu paulastyā nāma rākṣasāḥ . sumālī mālyavānmālī ye ca teṣāṃ puraḥsarāḥ ..
सर्वे तेभ्यो महाभागा रावणाद्बलवत्तराः ॥ ७.८.२४ ॥
sarve tebhyo mahābhāgā rāvaṇādbalavattarāḥ .. 7.8.24 ..
न चान्यो राक्षसान्हन्ता सुरारीन्देवकण्टकान् । ऋते नारायणं देवं शङ्खचक्रगदाधरम् ॥ ७.८.२५ ॥
na cānyo rākṣasānhantā surārīndevakaṇṭakān . ṛte nārāyaṇaṃ devaṃ śaṅkhacakragadādharam .. 7.8.25 ..
भवान्नारायणो देवश्चतुर्बाहुः सनातनः । राक्षसान्हन्तुमुत्पन्नो ह्यजेयः प्रभुरव्ययः ॥ ७.८.२६ ॥
bhavānnārāyaṇo devaścaturbāhuḥ sanātanaḥ . rākṣasānhantumutpanno hyajeyaḥ prabhuravyayaḥ .. 7.8.26 ..
नष्टधर्मव्यवस्थाता काले काले प्रजाकरः । उत्पद्यते दस्युवधे शरणागतवत्सलः ॥ ७.८.२७ ॥
naṣṭadharmavyavasthātā kāle kāle prajākaraḥ . utpadyate dasyuvadhe śaraṇāgatavatsalaḥ .. 7.8.27 ..
एषा मया तव नराधिप राक्षसानामुत्पत्तिरद्य कथिता सकला यथावत् । भूयो निबोध रघुसत्तम रावणस्य जन्मप्रभावमतुलं ससुतस्य सर्वम् ॥ ७.८.२८ ॥
eṣā mayā tava narādhipa rākṣasānāmutpattiradya kathitā sakalā yathāvat . bhūyo nibodha raghusattama rāvaṇasya janmaprabhāvamatulaṃ sasutasya sarvam .. 7.8.28 ..
चिरात्सुमाली व्यचरद्रसातलं स राक्षसो विष्णुभयार्दितस्तदा । पुत्रैश्च पौत्रैश्च समन्वितो बली ततस्तु लङ्कामवसद्धनेश्वरः ॥ ७.८.२९ ॥
cirātsumālī vyacaradrasātalaṃ sa rākṣaso viṣṇubhayārditastadā . putraiśca pautraiśca samanvito balī tatastu laṅkāmavasaddhaneśvaraḥ .. 7.8.29 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टमः सर्गः ॥ ८ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe 'ṣṭamaḥ sargaḥ .. 8 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In