This overlay will guide you through the buttons:

| |
|
एतदाख्याय रामाय महर्षिः कुम्भसम्भवः । अस्यामेवापरं वाक्यं कथायामुपचक्रमे ॥ ७.८०.१ ॥
etadākhyāya rāmāya maharṣiḥ kumbhasambhavaḥ . asyāmevāparaṃ vākyaṃ kathāyāmupacakrame .. 7.80.1 ..
ततः स दण्डः काकुत्स्थ बहुवर्षगणायुतम् । अकरोत्तत्र दान्तात्मा राज्यं निहतकण्टकम् ॥ ७.८०.२ ॥
tataḥ sa daṇḍaḥ kākutstha bahuvarṣagaṇāyutam . akarottatra dāntātmā rājyaṃ nihatakaṇṭakam .. 7.80.2 ..
अथ काले तु कस्मिंश्चिद्राजा भार्गवमाश्रमम् । रमणीयमुपाक्रामच्चैत्रे मासि मनोरमे ॥ ७.८०.३ ॥
atha kāle tu kasmiṃścidrājā bhārgavamāśramam . ramaṇīyamupākrāmaccaitre māsi manorame .. 7.80.3 ..
तत्र भार्गवकन्यां स रूपेणाप्रतिमां भुवि । विचरन्तीं वनोद्देशे दण्डो ऽपश्यदनुत्तमाम् ॥ ७.८०.४ ॥
tatra bhārgavakanyāṃ sa rūpeṇāpratimāṃ bhuvi . vicarantīṃ vanoddeśe daṇḍo 'paśyadanuttamām .. 7.80.4 ..
स दृष्ट्वा तां सुदुर्मेधा अनङ्गशरपीडितः । अभिगम्य सुसंविग्नां कन्यां वचनमब्रवीत् ॥ ७.८०.५ ॥
sa dṛṣṭvā tāṃ sudurmedhā anaṅgaśarapīḍitaḥ . abhigamya susaṃvignāṃ kanyāṃ vacanamabravīt .. 7.80.5 ..
कुतस्त्वमसि सुश्रोणि कस्य वा ऽसि सुता शुभे । पीडितो ऽहमनङ्गेन गच्छामि त्वां शुभानने ॥ ७.८०.६ ॥
kutastvamasi suśroṇi kasya vā 'si sutā śubhe . pīḍito 'hamanaṅgena gacchāmi tvāṃ śubhānane .. 7.80.6 ..
तस्य त्वेवं ब्रुवाणस्य मोहोन्मत्तस्य कामिनः । भार्गवी प्रत्युवाचेदं वचः सानुनयं नृपम् ॥ ७.८०.७ ॥
tasya tvevaṃ bruvāṇasya mohonmattasya kāminaḥ . bhārgavī pratyuvācedaṃ vacaḥ sānunayaṃ nṛpam .. 7.80.7 ..
भार्गवस्य सुतां विद्धि देवस्याक्लिष्टकर्मणः । अरजां नाम राजेन्द्र ज्येष्ठामाश्रमवासिनीम् ॥ ७.८०.८ ॥
bhārgavasya sutāṃ viddhi devasyākliṣṭakarmaṇaḥ . arajāṃ nāma rājendra jyeṣṭhāmāśramavāsinīm .. 7.80.8 ..
मा मां स्पृश बलाद्राजन्कन्या पितृवशा ह्यहम् । गुरुः पिता मे राजेन्द्र त्वं च शिष्यो महात्मनः । व्यसनं सुमहत्क्रुद्धः स ते दद्यान्महातपाः ॥ ७.८०.९ ॥
mā māṃ spṛśa balādrājankanyā pitṛvaśā hyaham . guruḥ pitā me rājendra tvaṃ ca śiṣyo mahātmanaḥ . vyasanaṃ sumahatkruddhaḥ sa te dadyānmahātapāḥ .. 7.80.9 ..
यदि वान्यन्मया कार्यं धर्मदृष्टेन सत्पथा । वरयस्व नरश्रेष्ठ पितरं मे महाद्युतिम् ॥ ७.८०.१० ॥
yadi vānyanmayā kāryaṃ dharmadṛṣṭena satpathā . varayasva naraśreṣṭha pitaraṃ me mahādyutim .. 7.80.10 ..
अन्यथा तु फलं तुभ्यं भवेद्घोराभिसंहितम् । क्रोधेन हि पिता मे ऽसौ त्रैलोक्यमपि निर्दहेत् ॥ ७.८०.११ ॥
anyathā tu phalaṃ tubhyaṃ bhavedghorābhisaṃhitam . krodhena hi pitā me 'sau trailokyamapi nirdahet .. 7.80.11 ..
दास्यते चानवद्याङ्ग तव मा याचितः पिता ॥ ७.८०.१२ ॥
dāsyate cānavadyāṅga tava mā yācitaḥ pitā .. 7.80.12 ..
एवं ब्रुवाणामरजां दण्डः कामवशं गतः । प्रत्युवाच मदोन्मत्तः शिरस्याधाय चाञ्जलिम् ॥ ७.८०.१३ ॥
evaṃ bruvāṇāmarajāṃ daṇḍaḥ kāmavaśaṃ gataḥ . pratyuvāca madonmattaḥ śirasyādhāya cāñjalim .. 7.80.13 ..
प्रसादं कुरु सुश्रोणि न कालं क्षेप्तुमर्हसि । त्वत्कृते हि मम प्राणा विदीर्यन्ते वरानने ॥ ७.८०.१४ ॥
prasādaṃ kuru suśroṇi na kālaṃ kṣeptumarhasi . tvatkṛte hi mama prāṇā vidīryante varānane .. 7.80.14 ..
त्वां प्राप्य मे वधो वा स्याच्छापो वा यदि दारुणः । भक्तं भजस्व मां भीरु भजमानं सुविह्वलम् ॥ ७.८०.१५ ॥
tvāṃ prāpya me vadho vā syācchāpo vā yadi dāruṇaḥ . bhaktaṃ bhajasva māṃ bhīru bhajamānaṃ suvihvalam .. 7.80.15 ..
एवमुक्त्वा तु तां कन्यां दोर्भ्यां गृह्य बलाद्बली । विस्फुरन्तीं यथाकामं मैथुनायोपचक्रमे ॥ ७.८०.१६ ॥
evamuktvā tu tāṃ kanyāṃ dorbhyāṃ gṛhya balādbalī . visphurantīṃ yathākāmaṃ maithunāyopacakrame .. 7.80.16 ..
एतमर्थं महाघोरं दण्डः कृत्वा सुदारुणम् । नगरं प्रययावाशु मधुमन्तमनुत्तमम् ॥ ७.८०.१७ ॥
etamarthaṃ mahāghoraṃ daṇḍaḥ kṛtvā sudāruṇam . nagaraṃ prayayāvāśu madhumantamanuttamam .. 7.80.17 ..
अरजा ऽपि रुदन्ती सा आश्रमस्याविदूरतः । प्रतीक्षन्ति सुसंत्रस्ता पितरं देवसन्निभम् ॥ ७.८०.१८ ॥
arajā 'pi rudantī sā āśramasyāvidūrataḥ . pratīkṣanti susaṃtrastā pitaraṃ devasannibham .. 7.80.18 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽशीतितमः सर्गः ॥ ८० ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe 'śītitamaḥ sargaḥ .. 80 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In