This overlay will guide you through the buttons:

| |
|
एतदाख्याय रामाय महर्षिः कुम्भसम्भवः । अस्यामेवापरं वाक्यं कथायामुपचक्रमे ॥ ७.८०.१ ॥
एतत् आख्याय रामाय महा-ऋषिः कुम्भसम्भवः । अस्याम् एव अपरम् वाक्यम् कथायाम् उपचक्रमे ॥ ७।८०।१ ॥
etat ākhyāya rāmāya mahā-ṛṣiḥ kumbhasambhavaḥ . asyām eva aparam vākyam kathāyām upacakrame .. 7.80.1 ..
ततः स दण्डः काकुत्स्थ बहुवर्षगणायुतम् । अकरोत्तत्र दान्तात्मा राज्यं निहतकण्टकम् ॥ ७.८०.२ ॥
ततस् स दण्डः काकुत्स्थ बहु-वर्ष-गण-अयुतम् । अकरोत् तत्र दान्त-आत्मा राज्यम् निहत-कण्टकम् ॥ ७।८०।२ ॥
tatas sa daṇḍaḥ kākutstha bahu-varṣa-gaṇa-ayutam . akarot tatra dānta-ātmā rājyam nihata-kaṇṭakam .. 7.80.2 ..
अथ काले तु कस्मिंश्चिद्राजा भार्गवमाश्रमम् । रमणीयमुपाक्रामच्चैत्रे मासि मनोरमे ॥ ७.८०.३ ॥
अथ काले तु कस्मिंश्चिद् राजा भार्गवम् आश्रमम् । रमणीयम् उपाक्रामत् चैत्रे मासि मनोरमे ॥ ७।८०।३ ॥
atha kāle tu kasmiṃścid rājā bhārgavam āśramam . ramaṇīyam upākrāmat caitre māsi manorame .. 7.80.3 ..
तत्र भार्गवकन्यां स रूपेणाप्रतिमां भुवि । विचरन्तीं वनोद्देशे दण्डो ऽपश्यदनुत्तमाम् ॥ ७.८०.४ ॥
तत्र भार्गव-कन्याम् स रूपेण अप्रतिमाम् भुवि । विचरन्तीम् वन-उद्देशे दण्डः अपश्यत् अनुत्तमाम् ॥ ७।८०।४ ॥
tatra bhārgava-kanyām sa rūpeṇa apratimām bhuvi . vicarantīm vana-uddeśe daṇḍaḥ apaśyat anuttamām .. 7.80.4 ..
स दृष्ट्वा तां सुदुर्मेधा अनङ्गशरपीडितः । अभिगम्य सुसंविग्नां कन्यां वचनमब्रवीत् ॥ ७.८०.५ ॥
स दृष्ट्वा ताम् सु दुर्मेधाः अनङ्ग-शर-पीडितः । अभिगम्य सु संविग्नाम् कन्याम् वचनम् अब्रवीत् ॥ ७।८०।५ ॥
sa dṛṣṭvā tām su durmedhāḥ anaṅga-śara-pīḍitaḥ . abhigamya su saṃvignām kanyām vacanam abravīt .. 7.80.5 ..
कुतस्त्वमसि सुश्रोणि कस्य वा ऽसि सुता शुभे । पीडितो ऽहमनङ्गेन गच्छामि त्वां शुभानने ॥ ७.८०.६ ॥
कुतस् त्वम् असि सुश्रोणि कस्य वा असि सुता शुभे । पीडितः अहम् अनङ्गेन गच्छामि त्वाम् शुभ-आनने ॥ ७।८०।६ ॥
kutas tvam asi suśroṇi kasya vā asi sutā śubhe . pīḍitaḥ aham anaṅgena gacchāmi tvām śubha-ānane .. 7.80.6 ..
तस्य त्वेवं ब्रुवाणस्य मोहोन्मत्तस्य कामिनः । भार्गवी प्रत्युवाचेदं वचः सानुनयं नृपम् ॥ ७.८०.७ ॥
तस्य तु एवम् ब्रुवाणस्य मोह-उन्मत्तस्य कामिनः । भार्गवी प्रत्युवाच इदम् वचः स अनुनयम् नृपम् ॥ ७।८०।७ ॥
tasya tu evam bruvāṇasya moha-unmattasya kāminaḥ . bhārgavī pratyuvāca idam vacaḥ sa anunayam nṛpam .. 7.80.7 ..
भार्गवस्य सुतां विद्धि देवस्याक्लिष्टकर्मणः । अरजां नाम राजेन्द्र ज्येष्ठामाश्रमवासिनीम् ॥ ७.८०.८ ॥
भार्गवस्य सुताम् विद्धि देवस्य अक्लिष्ट-कर्मणः । अरजाम् नाम राज-इन्द्र ज्येष्ठाम् आश्रम-वासिनीम् ॥ ७।८०।८ ॥
bhārgavasya sutām viddhi devasya akliṣṭa-karmaṇaḥ . arajām nāma rāja-indra jyeṣṭhām āśrama-vāsinīm .. 7.80.8 ..
मा मां स्पृश बलाद्राजन्कन्या पितृवशा ह्यहम् । गुरुः पिता मे राजेन्द्र त्वं च शिष्यो महात्मनः । व्यसनं सुमहत्क्रुद्धः स ते दद्यान्महातपाः ॥ ७.८०.९ ॥
मा माम् स्पृश बलात् राजन् कन्या पितृ-वशा हि अहम् । गुरुः पिता मे राज-इन्द्र त्वम् च शिष्यः महात्मनः । व्यसनम् सु महत् क्रुद्धः स ते दद्यात् महा-तपाः ॥ ७।८०।९ ॥
mā mām spṛśa balāt rājan kanyā pitṛ-vaśā hi aham . guruḥ pitā me rāja-indra tvam ca śiṣyaḥ mahātmanaḥ . vyasanam su mahat kruddhaḥ sa te dadyāt mahā-tapāḥ .. 7.80.9 ..
यदि वान्यन्मया कार्यं धर्मदृष्टेन सत्पथा । वरयस्व नरश्रेष्ठ पितरं मे महाद्युतिम् ॥ ७.८०.१० ॥
यदि वा अन्यत् मया कार्यम् धर्म-दृष्टेन सत्-पथा । वरयस्व नर-श्रेष्ठ पितरम् मे महा-द्युतिम् ॥ ७।८०।१० ॥
yadi vā anyat mayā kāryam dharma-dṛṣṭena sat-pathā . varayasva nara-śreṣṭha pitaram me mahā-dyutim .. 7.80.10 ..
अन्यथा तु फलं तुभ्यं भवेद्घोराभिसंहितम् । क्रोधेन हि पिता मे ऽसौ त्रैलोक्यमपि निर्दहेत् ॥ ७.८०.११ ॥
अन्यथा तु फलम् तुभ्यम् भवेत् घोर-अभिसंहितम् । क्रोधेन हि पिता मे असौ त्रैलोक्यम् अपि निर्दहेत् ॥ ७।८०।११ ॥
anyathā tu phalam tubhyam bhavet ghora-abhisaṃhitam . krodhena hi pitā me asau trailokyam api nirdahet .. 7.80.11 ..
दास्यते चानवद्याङ्ग तव मा याचितः पिता ॥ ७.८०.१२ ॥
दास्यते च अनवद्या अङ्ग तव मा याचितः पिता ॥ ७।८०।१२ ॥
dāsyate ca anavadyā aṅga tava mā yācitaḥ pitā .. 7.80.12 ..
एवं ब्रुवाणामरजां दण्डः कामवशं गतः । प्रत्युवाच मदोन्मत्तः शिरस्याधाय चाञ्जलिम् ॥ ७.८०.१३ ॥
एवम् ब्रुवाणाम् अरजाम् दण्डः काम-वशम् गतः । प्रत्युवाच मद-उन्मत्तः शिरसि आधाय च अञ्जलिम् ॥ ७।८०।१३ ॥
evam bruvāṇām arajām daṇḍaḥ kāma-vaśam gataḥ . pratyuvāca mada-unmattaḥ śirasi ādhāya ca añjalim .. 7.80.13 ..
प्रसादं कुरु सुश्रोणि न कालं क्षेप्तुमर्हसि । त्वत्कृते हि मम प्राणा विदीर्यन्ते वरानने ॥ ७.८०.१४ ॥
प्रसादम् कुरु सुश्रोणि न कालम् क्षेप्तुम् अर्हसि । त्वद्-कृते हि मम प्राणाः विदीर्यन्ते वरानने ॥ ७।८०।१४ ॥
prasādam kuru suśroṇi na kālam kṣeptum arhasi . tvad-kṛte hi mama prāṇāḥ vidīryante varānane .. 7.80.14 ..
त्वां प्राप्य मे वधो वा स्याच्छापो वा यदि दारुणः । भक्तं भजस्व मां भीरु भजमानं सुविह्वलम् ॥ ७.८०.१५ ॥
त्वाम् प्राप्य मे वधः वा स्यात् शापः वा यदि दारुणः । भक्तम् भजस्व माम् भीरु भजमानम् सु विह्वलम् ॥ ७।८०।१५ ॥
tvām prāpya me vadhaḥ vā syāt śāpaḥ vā yadi dāruṇaḥ . bhaktam bhajasva mām bhīru bhajamānam su vihvalam .. 7.80.15 ..
एवमुक्त्वा तु तां कन्यां दोर्भ्यां गृह्य बलाद्बली । विस्फुरन्तीं यथाकामं मैथुनायोपचक्रमे ॥ ७.८०.१६ ॥
एवम् उक्त्वा तु ताम् कन्याम् दोर्भ्याम् गृह्य बलात् बली । विस्फुरन्तीम् यथाकामम् मैथुनाय उपचक्रमे ॥ ७।८०।१६ ॥
evam uktvā tu tām kanyām dorbhyām gṛhya balāt balī . visphurantīm yathākāmam maithunāya upacakrame .. 7.80.16 ..
एतमर्थं महाघोरं दण्डः कृत्वा सुदारुणम् । नगरं प्रययावाशु मधुमन्तमनुत्तमम् ॥ ७.८०.१७ ॥
एतम् अर्थम् महा-घोरम् दण्डः कृत्वा सु दारुणम् । नगरम् प्रययौ आशु मधुमन्तम् अनुत्तमम् ॥ ७।८०।१७ ॥
etam artham mahā-ghoram daṇḍaḥ kṛtvā su dāruṇam . nagaram prayayau āśu madhumantam anuttamam .. 7.80.17 ..
अरजा ऽपि रुदन्ती सा आश्रमस्याविदूरतः । प्रतीक्षन्ति सुसंत्रस्ता पितरं देवसन्निभम् ॥ ७.८०.१८ ॥
अरजा अपि रुदन्ती सा आश्रमस्य अविदूरतः । प्रतीक्षन्ति सु संत्रस्ता पितरम् देव-सन्निभम् ॥ ७।८०।१८ ॥
arajā api rudantī sā āśramasya avidūrataḥ . pratīkṣanti su saṃtrastā pitaram deva-sannibham .. 7.80.18 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽशीतितमः सर्गः ॥ ८० ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-उत्तर-काण्डे अशीतितमः सर्गः ॥ ८० ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-uttara-kāṇḍe aśītitamaḥ sargaḥ .. 80 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In