This overlay will guide you through the buttons:

| |
|
स मुहूर्तादुपश्रुत्य देवर्षिरमितप्रभः । स्वमाश्रमं शिष्यवृतः क्षुधार्तः सन्न्यवर्तत ॥ ७.८१.१ ॥
sa muhūrtādupaśrutya devarṣiramitaprabhaḥ . svamāśramaṃ śiṣyavṛtaḥ kṣudhārtaḥ sannyavartata .. 7.81.1 ..
सो ऽपश्यदरजां दीनां रजसा समभिप्लुताम् । ज्योत्स्नामिव ग्रहग्रस्तां प्रत्यूषे न विराजतीम् ॥ ७.८१.२ ॥
so 'paśyadarajāṃ dīnāṃ rajasā samabhiplutām . jyotsnāmiva grahagrastāṃ pratyūṣe na virājatīm .. 7.81.2 ..
तस्य रोषः समभवत्क्षुधार्तस्य विशेषतः । निर्दहन्निव लोकांस्त्रीञ्छिष्यांश्चैतदुवाच ह ॥ ७.८१.३ ॥
tasya roṣaḥ samabhavatkṣudhārtasya viśeṣataḥ . nirdahanniva lokāṃstrīñchiṣyāṃścaitaduvāca ha .. 7.81.3 ..
पश्यध्वं विपरीतस्य दण्डस्याविजितात्मनः । विपत्तिं घोरसङ्काशां क्रुद्धामग्निशिखामिव ॥ ७.८१.४ ॥
paśyadhvaṃ viparītasya daṇḍasyāvijitātmanaḥ . vipattiṃ ghorasaṅkāśāṃ kruddhāmagniśikhāmiva .. 7.81.4 ..
क्षयो ऽस्य दुर्मतेः प्राप्तः सानुगस्य दुरात्मनः । यः प्रदीप्तां हुताशस्य शिखां वै स्प्रष्टुमिच्छति ॥ ७.८१.५ ॥
kṣayo 'sya durmateḥ prāptaḥ sānugasya durātmanaḥ . yaḥ pradīptāṃ hutāśasya śikhāṃ vai spraṣṭumicchati .. 7.81.5 ..
यस्मात्स कृतवान्पापमीदृशं घोरसंहितम् । तस्मात्प्राप्स्यति दुर्मेधाः फलं पापस्य कर्मणः ॥ ७.८१.६ ॥
yasmātsa kṛtavānpāpamīdṛśaṃ ghorasaṃhitam . tasmātprāpsyati durmedhāḥ phalaṃ pāpasya karmaṇaḥ .. 7.81.6 ..
सप्तरात्रेण राजासौ सभृत्यबलवाहनः । पापकर्मसमाचारो वधं प्राप्स्यति दुर्मतिः ॥ ७.८१.७ ॥
saptarātreṇa rājāsau sabhṛtyabalavāhanaḥ . pāpakarmasamācāro vadhaṃ prāpsyati durmatiḥ .. 7.81.7 ..
समन्ताद्योजनशतं विषयं चास्य दुर्मतेः । धक्ष्यते पांसुवर्षेण महता पाकशासनः ॥ ७.८१.८ ॥
samantādyojanaśataṃ viṣayaṃ cāsya durmateḥ . dhakṣyate pāṃsuvarṣeṇa mahatā pākaśāsanaḥ .. 7.81.8 ..
सर्वसत्वानि यानीह स्थावराणि चराणि च । महता पांसुवर्षेण विलयं सर्वतो ऽगमन् ॥ ७.८१.९ ॥
sarvasatvāni yānīha sthāvarāṇi carāṇi ca . mahatā pāṃsuvarṣeṇa vilayaṃ sarvato 'gaman .. 7.81.9 ..
दण्डस्य विषयो यावत्तावत्सर्वसमुच्छ्रयम् । पांसुवर्षमिवालक्ष्यं सप्तरात्रं भविष्यति ॥ ७.८१.१० ॥
daṇḍasya viṣayo yāvattāvatsarvasamucchrayam . pāṃsuvarṣamivālakṣyaṃ saptarātraṃ bhaviṣyati .. 7.81.10 ..
इत्युक्त्वा क्रोधताम्राक्षस्तदाश्रमनिवासिनम् । जनं जनपदान्तेषु स्थीयतामिति चाब्रवीत् ॥ ७.८१.११ ॥
ityuktvā krodhatāmrākṣastadāśramanivāsinam . janaṃ janapadānteṣu sthīyatāmiti cābravīt .. 7.81.11 ..
श्रुत्वा तूशनसो वाक्यं सो ऽ ऽश्रमावसथो जनः । निष्क्रान्तो विषयात्तस्मात्स्थानं चक्रे ऽथ बाह्यतः ॥ ७.८१.१२ ॥
śrutvā tūśanaso vākyaṃ so ' 'śramāvasatho janaḥ . niṣkrānto viṣayāttasmātsthānaṃ cakre 'tha bāhyataḥ .. 7.81.12 ..
स तथोक्त्वा मुनिजनमरजामिदमब्रवीत् । इहैव वस दुर्मेधे आश्रमे सुसमाहिता ॥ ७.८१.१३ ॥
sa tathoktvā munijanamarajāmidamabravīt . ihaiva vasa durmedhe āśrame susamāhitā .. 7.81.13 ..
इदं योजनपर्यन्तं सरः सुरुचिरप्रभम् । अरजे विज्वरा भुङ्क्ष्व कालश्चात्र प्रतीक्ष्यताम् ॥ ७.८१.१४ ॥
idaṃ yojanaparyantaṃ saraḥ suruciraprabham . araje vijvarā bhuṅkṣva kālaścātra pratīkṣyatām .. 7.81.14 ..
त्वत्समीपे च ये सत्त्वा वासमेष्यन्ति तां निशाम् । अवध्याः पांसुवर्षेण ते भविष्यन्ति नित्यदा ॥ ७.८१.१५ ॥
tvatsamīpe ca ye sattvā vāsameṣyanti tāṃ niśām . avadhyāḥ pāṃsuvarṣeṇa te bhaviṣyanti nityadā .. 7.81.15 ..
श्रुत्वा नियोगं ब्रह्मर्षेः सा ऽरजा भार्गवी तदा । तथेति पितरं प्राह भार्गवं भृशदुःखिता । इत्युक्त्वा भार्गवो वासमन्यत्र समकारयत् ॥ ७.८१.१६ ॥
śrutvā niyogaṃ brahmarṣeḥ sā 'rajā bhārgavī tadā . tatheti pitaraṃ prāha bhārgavaṃ bhṛśaduḥkhitā . ityuktvā bhārgavo vāsamanyatra samakārayat .. 7.81.16 ..
तच्च राज्यं नरेन्द्रस्य सभृत्यबलवाहनम् । सप्ताहाद्भस्मसाद्भूतं यथोक्तं ब्रह्मवादिना ॥ ७.८१.१७ ॥
tacca rājyaṃ narendrasya sabhṛtyabalavāhanam . saptāhādbhasmasādbhūtaṃ yathoktaṃ brahmavādinā .. 7.81.17 ..
तस्यासौ दण्डविषयो विन्ध्यशैवलयोर्नृप । शप्तो ब्रह्मर्षिणा तेन वैधर्म्ये सहिते कृते ॥ ७.८१.१८ ॥
tasyāsau daṇḍaviṣayo vindhyaśaivalayornṛpa . śapto brahmarṣiṇā tena vaidharmye sahite kṛte .. 7.81.18 ..
ततः प्रभृति काकुत्स्थ दण्डकारण्यमुच्यते । तपस्विनः स्थिता ह्यत्र जनस्थानमतो ऽभवत् ॥ ७.८१.१९ ॥
tataḥ prabhṛti kākutstha daṇḍakāraṇyamucyate . tapasvinaḥ sthitā hyatra janasthānamato 'bhavat .. 7.81.19 ..
एतत्ते सर्वमाख्यातं यन्मां पृच्छसि राघव । सन्ध्यामुपासितुं वीर समयो ह्यतिवर्तते ॥ ७.८१.२० ॥
etatte sarvamākhyātaṃ yanmāṃ pṛcchasi rāghava . sandhyāmupāsituṃ vīra samayo hyativartate .. 7.81.20 ..
एते महर्षयः सर्वे पूर्णकुम्भाः समन्ततः । कृतोदका नरव्याघ्र आदित्यं पर्युपासते ॥ ७.८१.२१ ॥
ete maharṣayaḥ sarve pūrṇakumbhāḥ samantataḥ . kṛtodakā naravyāghra ādityaṃ paryupāsate .. 7.81.21 ..
स तैर्ब्राह्मणमभ्यस्तं सहितैर्ब्रह्मवित्तमैः । रविरस्तं गतो राम गच्छोदकमुपस्पृश ॥ ७.८१.२२ ॥
sa tairbrāhmaṇamabhyastaṃ sahitairbrahmavittamaiḥ . ravirastaṃ gato rāma gacchodakamupaspṛśa .. 7.81.22 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकाशीतितमः सर्गः ॥ ८१ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ekāśītitamaḥ sargaḥ .. 81 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In