This overlay will guide you through the buttons:

| |
|
तच्छ्रुत्वा भाषितं तस्य रामस्याक्लिष्ट कर्मणः । द्वास्स्थः कुमारावाहूय राघवाय न्यवेदयत् ॥ ७.८३.१ ॥
tacchrutvā bhāṣitaṃ tasya rāmasyākliṣṭa karmaṇaḥ . dvāssthaḥ kumārāvāhūya rāghavāya nyavedayat .. 7.83.1 ..
दृष्ट्वा तु राघवः प्राप्तौ प्रियौ भरतलक्ष्मणौ । परिष्वज्य तदा रामो वाक्यमेतदुवाच ह ॥ ७.८३.२ ॥
dṛṣṭvā tu rāghavaḥ prāptau priyau bharatalakṣmaṇau . pariṣvajya tadā rāmo vākyametaduvāca ha .. 7.83.2 ..
कृतं मया यथा तथ्यं द्विजकार्यमनुत्तमम् । धर्मसेतुमथो भूयः कर्तुमिच्छामि राघवौ ॥ ७.८३.३ ॥
kṛtaṃ mayā yathā tathyaṃ dvijakāryamanuttamam . dharmasetumatho bhūyaḥ kartumicchāmi rāghavau .. 7.83.3 ..
अक्षय्यश्चाव्ययश्चैव धर्मसेतुर्मतो मम । धर्मप्रसाधकं ह्येतत् सर्वपापप्रणाशनम् ॥ ७.८३.४ ॥
akṣayyaścāvyayaścaiva dharmaseturmato mama . dharmaprasādhakaṃ hyetat sarvapāpapraṇāśanam .. 7.83.4 ..
युवाभ्यामात्मभूताभ्यां राजसूयमनुत्तमम् । सहितो यष्टुमिच्छामि तत्र धर्मो हि शाश्वतः ॥ ७.८३.५ ॥
yuvābhyāmātmabhūtābhyāṃ rājasūyamanuttamam . sahito yaṣṭumicchāmi tatra dharmo hi śāśvataḥ .. 7.83.5 ..
इष्ट्वा तु राजसूयेन मित्रः शत्रुनिबर्हणः । सुहुतेन सुयज्ञेन वरुणत्वमुपागमत् ॥ ७.८३.६ ॥
iṣṭvā tu rājasūyena mitraḥ śatrunibarhaṇaḥ . suhutena suyajñena varuṇatvamupāgamat .. 7.83.6 ..
सोमश्च राजसूयेन इष्ट्वा धर्मेण धर्मवित् । प्राप्तश्च सर्वलोकेषु कीर्तिस्थानं च शाश्वतम् ॥ ७.८३.७ ॥
somaśca rājasūyena iṣṭvā dharmeṇa dharmavit . prāptaśca sarvalokeṣu kīrtisthānaṃ ca śāśvatam .. 7.83.7 ..
अस्मिन्नहनि यच्छ्रेयश्चिन्त्यतां तन्मया सह । हितं चायतियुक्तं च प्रयतौ कर्तुमर्हथः ॥ ७.८३.८ ॥
asminnahani yacchreyaścintyatāṃ tanmayā saha . hitaṃ cāyatiyuktaṃ ca prayatau kartumarhathaḥ .. 7.83.8 ..
श्रुत्वा तु राघवस्यैतद्वाक्यं वाक्यविशारदः । भरतः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ॥ ७.८३.९ ॥
śrutvā tu rāghavasyaitadvākyaṃ vākyaviśāradaḥ . bharataḥ prāñjalirbhūtvā vākyametaduvāca ha .. 7.83.9 ..
त्वयि धर्मः परः साधो त्वयि सर्वा वसुन्धरा । प्रतिष्ठिता महाबाहो यशश्चामितविक्रम ॥ ७.८३.१० ॥
tvayi dharmaḥ paraḥ sādho tvayi sarvā vasundharā . pratiṣṭhitā mahābāho yaśaścāmitavikrama .. 7.83.10 ..
महीपालाश्च सर्वे त्वां प्रजापतिमिवामराः । निरीक्षन्ते महात्मानं लोकानाथं यथा वयम् ॥ ७.८३.११ ॥
mahīpālāśca sarve tvāṃ prajāpatimivāmarāḥ . nirīkṣante mahātmānaṃ lokānāthaṃ yathā vayam .. 7.83.11 ..
पुत्राश्च पितृवद्राजन्पश्यन्ति त्वां महाबल । पृथिव्या गतिभूतो ऽसि प्राणिनामपि राघव ॥ ७.८३.१२ ॥
putrāśca pitṛvadrājanpaśyanti tvāṃ mahābala . pṛthivyā gatibhūto 'si prāṇināmapi rāghava .. 7.83.12 ..
स त्वमेवंविधं यज्ञमाहर्तासि कथं नृप । पृथिव्यां राजवंशानां विनाशो यत्र दृश्यते ॥ ७.८३.१३ ॥
sa tvamevaṃvidhaṃ yajñamāhartāsi kathaṃ nṛpa . pṛthivyāṃ rājavaṃśānāṃ vināśo yatra dṛśyate .. 7.83.13 ..
पृथिव्यां ये च पुरुषा राजन्पौरुषमागताः । सर्वेषां भविता तत्र सङ्क्षयः सर्वकोपजः ॥ ७.८३.१४ ॥
pṛthivyāṃ ye ca puruṣā rājanpauruṣamāgatāḥ . sarveṣāṃ bhavitā tatra saṅkṣayaḥ sarvakopajaḥ .. 7.83.14 ..
स त्वं पुरुषशार्दूल गुणैरतुलविक्रम । पृथिवीं नार्हसे हन्तुं वशे हि तव वर्तते ॥ ७.८३.१५ ॥
sa tvaṃ puruṣaśārdūla guṇairatulavikrama . pṛthivīṃ nārhase hantuṃ vaśe hi tava vartate .. 7.83.15 ..
भरतस्य तु तद्वाक्यं श्रुत्वा ऽमृतमयं तदा । प्रहर्षमतुलं लेभे रामः सत्यपराक्रमः ॥ ७.८३.१६ ॥
bharatasya tu tadvākyaṃ śrutvā 'mṛtamayaṃ tadā . praharṣamatulaṃ lebhe rāmaḥ satyaparākramaḥ .. 7.83.16 ..
उवाच च शुभं वाक्यं कैकेय्यानन्दवर्धनम् । प्रीतो ऽस्मि परितुष्टो ऽस्मि तवाद्य वचने ऽनघ ॥ ७.८३.१७ ॥
uvāca ca śubhaṃ vākyaṃ kaikeyyānandavardhanam . prīto 'smi parituṣṭo 'smi tavādya vacane 'nagha .. 7.83.17 ..
इदं वचनमक्लीबं त्वया धर्मसमाहितम् । व्याहृतं पुरुषव्याघ्र पृथिव्याः परिपालनम् ॥ ७.८३.१८ ॥
idaṃ vacanamaklībaṃ tvayā dharmasamāhitam . vyāhṛtaṃ puruṣavyāghra pṛthivyāḥ paripālanam .. 7.83.18 ..
एष्यदस्मदभिप्रायाद्राजसूयात्क्रतूत्तमात् । निवर्तयामि धर्मज्ञ तव सुव्याहृतेन च ॥ ७.८३.१९ ॥
eṣyadasmadabhiprāyādrājasūyātkratūttamāt . nivartayāmi dharmajña tava suvyāhṛtena ca .. 7.83.19 ..
लोकपीडाकरं कर्म न कर्तव्यं विचक्षणैः । बालानां तु शुभं वाक्यं ग्राह्य लक्ष्मणपूर्वज । तस्माच्छृणोमि ते वाक्यं साधु युक्तं महामते ॥ ७.८३.२० ॥
lokapīḍākaraṃ karma na kartavyaṃ vicakṣaṇaiḥ . bālānāṃ tu śubhaṃ vākyaṃ grāhya lakṣmaṇapūrvaja . tasmācchṛṇomi te vākyaṃ sādhu yuktaṃ mahāmate .. 7.83.20 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्र्यशीतितमः सर्गः ॥ ८३ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe tryaśītitamaḥ sargaḥ .. 83 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In