This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 83

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
तच्छ्रुत्वा भाषितं तस्य रामस्याक्लिष्ट कर्मणः । द्वास्स्थः कुमारावाहूय राघवाय न्यवेदयत् ।। ७.८३.१ ।।
tacchrutvā bhāṣitaṃ tasya rāmasyākliṣṭa karmaṇaḥ | dvāssthaḥ kumārāvāhūya rāghavāya nyavedayat || 7.83.1 ||

Kanda : Uttara Kanda

Sarga :   83

Shloka :   1

दृष्ट्वा तु राघवः प्राप्तौ प्रियौ भरतलक्ष्मणौ । परिष्वज्य तदा रामो वाक्यमेतदुवाच ह ।। ७.८३.२ ।।
dṛṣṭvā tu rāghavaḥ prāptau priyau bharatalakṣmaṇau | pariṣvajya tadā rāmo vākyametaduvāca ha || 7.83.2 ||

Kanda : Uttara Kanda

Sarga :   83

Shloka :   2

कृतं मया यथा तथ्यं द्विजकार्यमनुत्तमम् । धर्मसेतुमथो भूयः कर्तुमिच्छामि राघवौ ।। ७.८३.३ ।।
kṛtaṃ mayā yathā tathyaṃ dvijakāryamanuttamam | dharmasetumatho bhūyaḥ kartumicchāmi rāghavau || 7.83.3 ||

Kanda : Uttara Kanda

Sarga :   83

Shloka :   3

अक्षय्यश्चाव्ययश्चैव धर्मसेतुर्मतो मम । धर्मप्रसाधकं ह्येतत् सर्वपापप्रणाशनम् ।। ७.८३.४ ।।
akṣayyaścāvyayaścaiva dharmaseturmato mama | dharmaprasādhakaṃ hyetat sarvapāpapraṇāśanam || 7.83.4 ||

Kanda : Uttara Kanda

Sarga :   83

Shloka :   4

युवाभ्यामात्मभूताभ्यां राजसूयमनुत्तमम् । सहितो यष्टुमिच्छामि तत्र धर्मो हि शाश्वतः ।। ७.८३.५ ।।
yuvābhyāmātmabhūtābhyāṃ rājasūyamanuttamam | sahito yaṣṭumicchāmi tatra dharmo hi śāśvataḥ || 7.83.5 ||

Kanda : Uttara Kanda

Sarga :   83

Shloka :   5

इष्ट्वा तु राजसूयेन मित्रः शत्रुनिबर्हणः । सुहुतेन सुयज्ञेन वरुणत्वमुपागमत् ।। ७.८३.६ ।।
iṣṭvā tu rājasūyena mitraḥ śatrunibarhaṇaḥ | suhutena suyajñena varuṇatvamupāgamat || 7.83.6 ||

Kanda : Uttara Kanda

Sarga :   83

Shloka :   6

सोमश्च राजसूयेन इष्ट्वा धर्मेण धर्मवित् । प्राप्तश्च सर्वलोकेषु कीर्तिस्थानं च शाश्वतम् ।। ७.८३.७ ।।
somaśca rājasūyena iṣṭvā dharmeṇa dharmavit | prāptaśca sarvalokeṣu kīrtisthānaṃ ca śāśvatam || 7.83.7 ||

Kanda : Uttara Kanda

Sarga :   83

Shloka :   7

अस्मिन्नहनि यच्छ्रेयश्चिन्त्यतां तन्मया सह । हितं चायतियुक्तं च प्रयतौ कर्तुमर्हथः ।। ७.८३.८ ।।
asminnahani yacchreyaścintyatāṃ tanmayā saha | hitaṃ cāyatiyuktaṃ ca prayatau kartumarhathaḥ || 7.83.8 ||

Kanda : Uttara Kanda

Sarga :   83

Shloka :   8

श्रुत्वा तु राघवस्यैतद्वाक्यं वाक्यविशारदः । भरतः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ।। ७.८३.९ ।।
śrutvā tu rāghavasyaitadvākyaṃ vākyaviśāradaḥ | bharataḥ prāñjalirbhūtvā vākyametaduvāca ha || 7.83.9 ||

Kanda : Uttara Kanda

Sarga :   83

Shloka :   9

त्वयि धर्मः परः साधो त्वयि सर्वा वसुन्धरा । प्रतिष्ठिता महाबाहो यशश्चामितविक्रम ।। ७.८३.१० ।।
tvayi dharmaḥ paraḥ sādho tvayi sarvā vasundharā | pratiṣṭhitā mahābāho yaśaścāmitavikrama || 7.83.10 ||

Kanda : Uttara Kanda

Sarga :   83

Shloka :   10

महीपालाश्च सर्वे त्वां प्रजापतिमिवामराः । निरीक्षन्ते महात्मानं लोकानाथं यथा वयम् ।। ७.८३.११ ।।
mahīpālāśca sarve tvāṃ prajāpatimivāmarāḥ | nirīkṣante mahātmānaṃ lokānāthaṃ yathā vayam || 7.83.11 ||

Kanda : Uttara Kanda

Sarga :   83

Shloka :   11

पुत्राश्च पितृवद्राजन्पश्यन्ति त्वां महाबल । पृथिव्या गतिभूतो ऽसि प्राणिनामपि राघव ।। ७.८३.१२ ।।
putrāśca pitṛvadrājanpaśyanti tvāṃ mahābala | pṛthivyā gatibhūto 'si prāṇināmapi rāghava || 7.83.12 ||

Kanda : Uttara Kanda

Sarga :   83

Shloka :   12

स त्वमेवंविधं यज्ञमाहर्तासि कथं नृप । पृथिव्यां राजवंशानां विनाशो यत्र दृश्यते ।। ७.८३.१३ ।।
sa tvamevaṃvidhaṃ yajñamāhartāsi kathaṃ nṛpa | pṛthivyāṃ rājavaṃśānāṃ vināśo yatra dṛśyate || 7.83.13 ||

Kanda : Uttara Kanda

Sarga :   83

Shloka :   13

पृथिव्यां ये च पुरुषा राजन्पौरुषमागताः । सर्वेषां भविता तत्र सङ्क्षयः सर्वकोपजः ।। ७.८३.१४ ।।
pṛthivyāṃ ye ca puruṣā rājanpauruṣamāgatāḥ | sarveṣāṃ bhavitā tatra saṅkṣayaḥ sarvakopajaḥ || 7.83.14 ||

Kanda : Uttara Kanda

Sarga :   83

Shloka :   14

स त्वं पुरुषशार्दूल गुणैरतुलविक्रम । पृथिवीं नार्हसे हन्तुं वशे हि तव वर्तते ।। ७.८३.१५ ।।
sa tvaṃ puruṣaśārdūla guṇairatulavikrama | pṛthivīṃ nārhase hantuṃ vaśe hi tava vartate || 7.83.15 ||

Kanda : Uttara Kanda

Sarga :   83

Shloka :   15

भरतस्य तु तद्वाक्यं श्रुत्वा ऽमृतमयं तदा । प्रहर्षमतुलं लेभे रामः सत्यपराक्रमः ।। ७.८३.१६ ।।
bharatasya tu tadvākyaṃ śrutvā 'mṛtamayaṃ tadā | praharṣamatulaṃ lebhe rāmaḥ satyaparākramaḥ || 7.83.16 ||

Kanda : Uttara Kanda

Sarga :   83

Shloka :   16

उवाच च शुभं वाक्यं कैकेय्यानन्दवर्धनम् । प्रीतो ऽस्मि परितुष्टो ऽस्मि तवाद्य वचने ऽनघ ।। ७.८३.१७ ।।
uvāca ca śubhaṃ vākyaṃ kaikeyyānandavardhanam | prīto 'smi parituṣṭo 'smi tavādya vacane 'nagha || 7.83.17 ||

Kanda : Uttara Kanda

Sarga :   83

Shloka :   17

इदं वचनमक्लीबं त्वया धर्मसमाहितम् । व्याहृतं पुरुषव्याघ्र पृथिव्याः परिपालनम् ।। ७.८३.१८ ।।
idaṃ vacanamaklībaṃ tvayā dharmasamāhitam | vyāhṛtaṃ puruṣavyāghra pṛthivyāḥ paripālanam || 7.83.18 ||

Kanda : Uttara Kanda

Sarga :   83

Shloka :   18

एष्यदस्मदभिप्रायाद्राजसूयात्क्रतूत्तमात् । निवर्तयामि धर्मज्ञ तव सुव्याहृतेन च ।। ७.८३.१९ ।।
eṣyadasmadabhiprāyādrājasūyātkratūttamāt | nivartayāmi dharmajña tava suvyāhṛtena ca || 7.83.19 ||

Kanda : Uttara Kanda

Sarga :   83

Shloka :   19

लोकपीडाकरं कर्म न कर्तव्यं विचक्षणैः । बालानां तु शुभं वाक्यं ग्राह्य लक्ष्मणपूर्वज । तस्माच्छृणोमि ते वाक्यं साधु युक्तं महामते ।। ७.८३.२० ।।
lokapīḍākaraṃ karma na kartavyaṃ vicakṣaṇaiḥ | bālānāṃ tu śubhaṃ vākyaṃ grāhya lakṣmaṇapūrvaja | tasmācchṛṇomi te vākyaṃ sādhu yuktaṃ mahāmate || 7.83.20 ||

Kanda : Uttara Kanda

Sarga :   83

Shloka :   20

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्र्यशीतितमः सर्गः ।। ८३ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe tryaśītitamaḥ sargaḥ || 83 ||

Kanda : Uttara Kanda

Sarga :   83

Shloka :   21

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In