This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 84

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
तथोक्तवति रामे तु भरते च महात्मनि । लक्ष्मणो ऽथ शुभं वाक्यमुवाच रघुनन्दनम् ।। ७.८४.१ ।।
tathoktavati rāme tu bharate ca mahātmani | lakṣmaṇo 'tha śubhaṃ vākyamuvāca raghunandanam || 7.84.1 ||

Kanda : Uttara Kanda

Sarga :   84

Shloka :   1

अश्वमेधो महायज्ञः पावनः सर्वपाप्मनाम् । पावनस्तव दुर्धर्षो रोचतां रघुनन्दन ।। ७.८४.२ ।।
aśvamedho mahāyajñaḥ pāvanaḥ sarvapāpmanām | pāvanastava durdharṣo rocatāṃ raghunandana || 7.84.2 ||

Kanda : Uttara Kanda

Sarga :   84

Shloka :   2

श्रूयते हि पुरावृत्तं वासवे सुमहात्मनि । ब्रह्महत्यावृतः शक्रो हयमेधेन पावितः ।। ७.८४.३ ।।
śrūyate hi purāvṛttaṃ vāsave sumahātmani | brahmahatyāvṛtaḥ śakro hayamedhena pāvitaḥ || 7.84.3 ||

Kanda : Uttara Kanda

Sarga :   84

Shloka :   3

पुरा किल महाबाहो देवासुरसमागमे । वृत्रो नाम महानासीद्दैतेयो लोकसम्मतः ।। ७.८४.४ ।।
purā kila mahābāho devāsurasamāgame | vṛtro nāma mahānāsīddaiteyo lokasammataḥ || 7.84.4 ||

Kanda : Uttara Kanda

Sarga :   84

Shloka :   4

विस्तीर्णो योजनशतमुच्छ्रितस्त्रिगुणं ततः । अनुरागेण लोकांस्त्रीन्स्नेहात्पश्यति सर्वतः ।। ७.८४.५ ।।
vistīrṇo yojanaśatamucchritastriguṇaṃ tataḥ | anurāgeṇa lokāṃstrīnsnehātpaśyati sarvataḥ || 7.84.5 ||

Kanda : Uttara Kanda

Sarga :   84

Shloka :   5

धर्मज्ञश्च कृतज्ञश्च बुद्ध्या च परिनिष्ठितः । शशास पृथिवीं स्फीतां धर्मेण सुसमाहितः ।। ७.८४.६ ।।
dharmajñaśca kṛtajñaśca buddhyā ca pariniṣṭhitaḥ | śaśāsa pṛthivīṃ sphītāṃ dharmeṇa susamāhitaḥ || 7.84.6 ||

Kanda : Uttara Kanda

Sarga :   84

Shloka :   6

तस्मिन्प्रशासति तदा सर्वकामदुघा मही । रसवन्ति प्रभूनानि मूलानि च फलानि च ।। ७.८४.७ ।।
tasminpraśāsati tadā sarvakāmadughā mahī | rasavanti prabhūnāni mūlāni ca phalāni ca || 7.84.7 ||

Kanda : Uttara Kanda

Sarga :   84

Shloka :   7

अकृष्टपच्या पृथिवी सुसम्पन्ना महात्मनः । स राज्यं तादृशं भुङ्क्ते स्फीतमद्भुतदर्शनम् ।। ७.८४.८ ।।
akṛṣṭapacyā pṛthivī susampannā mahātmanaḥ | sa rājyaṃ tādṛśaṃ bhuṅkte sphītamadbhutadarśanam || 7.84.8 ||

Kanda : Uttara Kanda

Sarga :   84

Shloka :   8

तस्य बुद्धिः समुप्तन्ना तपः कुर्यामनुत्तमम् । तपो हि परमं श्रेयः सम्मोहमितरत्सुखम् ।। ७.८४.९ ।।
tasya buddhiḥ samuptannā tapaḥ kuryāmanuttamam | tapo hi paramaṃ śreyaḥ sammohamitaratsukham || 7.84.9 ||

Kanda : Uttara Kanda

Sarga :   84

Shloka :   9

स निक्षिप्य सुतं ज्येष्ठं पौरेषु मधुरेश्वरम् । तप उग्रं समातिष्ठत्तापयन्सर्वदेवताः ।। ७.८४.१० ।।
sa nikṣipya sutaṃ jyeṣṭhaṃ paureṣu madhureśvaram | tapa ugraṃ samātiṣṭhattāpayansarvadevatāḥ || 7.84.10 ||

Kanda : Uttara Kanda

Sarga :   84

Shloka :   10

तपस्तप्यति वृत्रे तु वासवः परमार्तवत् । विष्णुं समुपसङ्क्रम्य वाक्यमेतदुवाच ह ।। ७.८४.११ ।।
tapastapyati vṛtre tu vāsavaḥ paramārtavat | viṣṇuṃ samupasaṅkramya vākyametaduvāca ha || 7.84.11 ||

Kanda : Uttara Kanda

Sarga :   84

Shloka :   11

तपस्यता महाबाहो लोकाः वृत्रेण निर्जिताः । बलवान्स हि धर्मात्मा नैनं शक्ष्यामि शासितुम् ।। ७.८४.१२ ।।
tapasyatā mahābāho lokāḥ vṛtreṇa nirjitāḥ | balavānsa hi dharmātmā nainaṃ śakṣyāmi śāsitum || 7.84.12 ||

Kanda : Uttara Kanda

Sarga :   84

Shloka :   12

यद्यसौ तप आतिष्ठेद्भूय एवासुरेश्वर । यावल्लोका धरिष्यन्ति तावदस्य वशानुगाः ।। ७.८४.१३ ।।
yadyasau tapa ātiṣṭhedbhūya evāsureśvara | yāvallokā dhariṣyanti tāvadasya vaśānugāḥ || 7.84.13 ||

Kanda : Uttara Kanda

Sarga :   84

Shloka :   13

तं चैनं परमोदारमुपेक्षसि महाबलम् । क्षणं हि न भवेद्वृत्रः क्रुद्धे त्वयि सुरेश्वर ।। ७.८४.१४ ।।
taṃ cainaṃ paramodāramupekṣasi mahābalam | kṣaṇaṃ hi na bhavedvṛtraḥ kruddhe tvayi sureśvara || 7.84.14 ||

Kanda : Uttara Kanda

Sarga :   84

Shloka :   14

यदा हि प्रीतिसंयोगं त्वया विष्णो समागतः । तदाप्रभृति लोकानां नाथत्वमुपलब्धवान् ।। ७.८४.१५ ।।
yadā hi prītisaṃyogaṃ tvayā viṣṇo samāgataḥ | tadāprabhṛti lokānāṃ nāthatvamupalabdhavān || 7.84.15 ||

Kanda : Uttara Kanda

Sarga :   84

Shloka :   15

स त्वं प्रसादं लोकानां कुरुष्व सुसमाहितः । त्वत्कृतेन हि सर्वं स्याप्रशान्तमरुजं जगत् ।। ७.८४.१६ ।।
sa tvaṃ prasādaṃ lokānāṃ kuruṣva susamāhitaḥ | tvatkṛtena hi sarvaṃ syāpraśāntamarujaṃ jagat || 7.84.16 ||

Kanda : Uttara Kanda

Sarga :   84

Shloka :   16

इमे हि सर्वे विष्णो त्वां निरीक्षन्ते दिवौकसः । वृत्रघातेन महता तेषां साह्यं कुरुष्व ह ।। ७.८४.१७ ।।
ime hi sarve viṣṇo tvāṃ nirīkṣante divaukasaḥ | vṛtraghātena mahatā teṣāṃ sāhyaṃ kuruṣva ha || 7.84.17 ||

Kanda : Uttara Kanda

Sarga :   84

Shloka :   17

त्वया हि नित्यशः साह्यं कृतमेषां महात्मनाम् । असह्यमिदमन्येषामगतीनां गतिर्भवान् ।। ७.८४.१८ ।।
tvayā hi nityaśaḥ sāhyaṃ kṛtameṣāṃ mahātmanām | asahyamidamanyeṣāmagatīnāṃ gatirbhavān || 7.84.18 ||

Kanda : Uttara Kanda

Sarga :   84

Shloka :   18

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुरशीतितमः सर्गः ।। ८४ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe caturaśītitamaḥ sargaḥ || 84 ||

Kanda : Uttara Kanda

Sarga :   84

Shloka :   19

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In