This overlay will guide you through the buttons:

| |
|
तथोक्तवति रामे तु भरते च महात्मनि । लक्ष्मणो ऽथ शुभं वाक्यमुवाच रघुनन्दनम् ॥ ७.८४.१ ॥
tathoktavati rāme tu bharate ca mahātmani . lakṣmaṇo 'tha śubhaṃ vākyamuvāca raghunandanam .. 7.84.1 ..
अश्वमेधो महायज्ञः पावनः सर्वपाप्मनाम् । पावनस्तव दुर्धर्षो रोचतां रघुनन्दन ॥ ७.८४.२ ॥
aśvamedho mahāyajñaḥ pāvanaḥ sarvapāpmanām . pāvanastava durdharṣo rocatāṃ raghunandana .. 7.84.2 ..
श्रूयते हि पुरावृत्तं वासवे सुमहात्मनि । ब्रह्महत्यावृतः शक्रो हयमेधेन पावितः ॥ ७.८४.३ ॥
śrūyate hi purāvṛttaṃ vāsave sumahātmani . brahmahatyāvṛtaḥ śakro hayamedhena pāvitaḥ .. 7.84.3 ..
पुरा किल महाबाहो देवासुरसमागमे । वृत्रो नाम महानासीद्दैतेयो लोकसम्मतः ॥ ७.८४.४ ॥
purā kila mahābāho devāsurasamāgame . vṛtro nāma mahānāsīddaiteyo lokasammataḥ .. 7.84.4 ..
विस्तीर्णो योजनशतमुच्छ्रितस्त्रिगुणं ततः । अनुरागेण लोकांस्त्रीन्स्नेहात्पश्यति सर्वतः ॥ ७.८४.५ ॥
vistīrṇo yojanaśatamucchritastriguṇaṃ tataḥ . anurāgeṇa lokāṃstrīnsnehātpaśyati sarvataḥ .. 7.84.5 ..
धर्मज्ञश्च कृतज्ञश्च बुद्ध्या च परिनिष्ठितः । शशास पृथिवीं स्फीतां धर्मेण सुसमाहितः ॥ ७.८४.६ ॥
dharmajñaśca kṛtajñaśca buddhyā ca pariniṣṭhitaḥ . śaśāsa pṛthivīṃ sphītāṃ dharmeṇa susamāhitaḥ .. 7.84.6 ..
तस्मिन्प्रशासति तदा सर्वकामदुघा मही । रसवन्ति प्रभूनानि मूलानि च फलानि च ॥ ७.८४.७ ॥
tasminpraśāsati tadā sarvakāmadughā mahī . rasavanti prabhūnāni mūlāni ca phalāni ca .. 7.84.7 ..
अकृष्टपच्या पृथिवी सुसम्पन्ना महात्मनः । स राज्यं तादृशं भुङ्क्ते स्फीतमद्भुतदर्शनम् ॥ ७.८४.८ ॥
akṛṣṭapacyā pṛthivī susampannā mahātmanaḥ . sa rājyaṃ tādṛśaṃ bhuṅkte sphītamadbhutadarśanam .. 7.84.8 ..
तस्य बुद्धिः समुप्तन्ना तपः कुर्यामनुत्तमम् । तपो हि परमं श्रेयः सम्मोहमितरत्सुखम् ॥ ७.८४.९ ॥
tasya buddhiḥ samuptannā tapaḥ kuryāmanuttamam . tapo hi paramaṃ śreyaḥ sammohamitaratsukham .. 7.84.9 ..
स निक्षिप्य सुतं ज्येष्ठं पौरेषु मधुरेश्वरम् । तप उग्रं समातिष्ठत्तापयन्सर्वदेवताः ॥ ७.८४.१० ॥
sa nikṣipya sutaṃ jyeṣṭhaṃ paureṣu madhureśvaram . tapa ugraṃ samātiṣṭhattāpayansarvadevatāḥ .. 7.84.10 ..
तपस्तप्यति वृत्रे तु वासवः परमार्तवत् । विष्णुं समुपसङ्क्रम्य वाक्यमेतदुवाच ह ॥ ७.८४.११ ॥
tapastapyati vṛtre tu vāsavaḥ paramārtavat . viṣṇuṃ samupasaṅkramya vākyametaduvāca ha .. 7.84.11 ..
तपस्यता महाबाहो लोकाः वृत्रेण निर्जिताः । बलवान्स हि धर्मात्मा नैनं शक्ष्यामि शासितुम् ॥ ७.८४.१२ ॥
tapasyatā mahābāho lokāḥ vṛtreṇa nirjitāḥ . balavānsa hi dharmātmā nainaṃ śakṣyāmi śāsitum .. 7.84.12 ..
यद्यसौ तप आतिष्ठेद्भूय एवासुरेश्वर । यावल्लोका धरिष्यन्ति तावदस्य वशानुगाः ॥ ७.८४.१३ ॥
yadyasau tapa ātiṣṭhedbhūya evāsureśvara . yāvallokā dhariṣyanti tāvadasya vaśānugāḥ .. 7.84.13 ..
तं चैनं परमोदारमुपेक्षसि महाबलम् । क्षणं हि न भवेद्वृत्रः क्रुद्धे त्वयि सुरेश्वर ॥ ७.८४.१४ ॥
taṃ cainaṃ paramodāramupekṣasi mahābalam . kṣaṇaṃ hi na bhavedvṛtraḥ kruddhe tvayi sureśvara .. 7.84.14 ..
यदा हि प्रीतिसंयोगं त्वया विष्णो समागतः । तदाप्रभृति लोकानां नाथत्वमुपलब्धवान् ॥ ७.८४.१५ ॥
yadā hi prītisaṃyogaṃ tvayā viṣṇo samāgataḥ . tadāprabhṛti lokānāṃ nāthatvamupalabdhavān .. 7.84.15 ..
स त्वं प्रसादं लोकानां कुरुष्व सुसमाहितः । त्वत्कृतेन हि सर्वं स्याप्रशान्तमरुजं जगत् ॥ ७.८४.१६ ॥
sa tvaṃ prasādaṃ lokānāṃ kuruṣva susamāhitaḥ . tvatkṛtena hi sarvaṃ syāpraśāntamarujaṃ jagat .. 7.84.16 ..
इमे हि सर्वे विष्णो त्वां निरीक्षन्ते दिवौकसः । वृत्रघातेन महता तेषां साह्यं कुरुष्व ह ॥ ७.८४.१७ ॥
ime hi sarve viṣṇo tvāṃ nirīkṣante divaukasaḥ . vṛtraghātena mahatā teṣāṃ sāhyaṃ kuruṣva ha .. 7.84.17 ..
त्वया हि नित्यशः साह्यं कृतमेषां महात्मनाम् । असह्यमिदमन्येषामगतीनां गतिर्भवान् ॥ ७.८४.१८ ॥
tvayā hi nityaśaḥ sāhyaṃ kṛtameṣāṃ mahātmanām . asahyamidamanyeṣāmagatīnāṃ gatirbhavān .. 7.84.18 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुरशीतितमः सर्गः ॥ ८४ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe caturaśītitamaḥ sargaḥ .. 84 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In