This overlay will guide you through the buttons:

| |
|
लक्ष्मणस्य तु तद्वाक्यं श्रुत्वा शत्रुनिबर्हणः । वृत्रघातमशेषेण कथयेत्याह सुव्रत ॥ ७.८५.१ ॥
lakṣmaṇasya tu tadvākyaṃ śrutvā śatrunibarhaṇaḥ . vṛtraghātamaśeṣeṇa kathayetyāha suvrata .. 7.85.1 ..
राघवेणैवमुक्तस्तु सुमित्रानन्दवर्धनः । भूय एव कथां दिव्यां कथयामास सुव्रतः ॥ ७.८५.२ ॥
rāghaveṇaivamuktastu sumitrānandavardhanaḥ . bhūya eva kathāṃ divyāṃ kathayāmāsa suvrataḥ .. 7.85.2 ..
सहस्राक्षवचः श्रुत्वा सर्वेषां च दिवौकसाम् । विष्णुर्देवानुवाचेदं सर्वानिन्द्रपुरोगमान् ॥ ७.८५.३ ॥
sahasrākṣavacaḥ śrutvā sarveṣāṃ ca divaukasām . viṣṇurdevānuvācedaṃ sarvānindrapurogamān .. 7.85.3 ..
पूर्वं सौहृदबद्धो ऽस्मि वृत्रस्य ह महात्मनः । तेन युष्मत्प्रियार्थं हि नाहं हन्मि महासुरम् ॥ ७.८५.४ ॥
pūrvaṃ sauhṛdabaddho 'smi vṛtrasya ha mahātmanaḥ . tena yuṣmatpriyārthaṃ hi nāhaṃ hanmi mahāsuram .. 7.85.4 ..
अवश्यं करणीयं च भवतां सुखमुत्तमम् । तस्मादुपायमाख्यास्ये येन वृत्रो निहन्यते ॥ ७.८५.५ ॥
avaśyaṃ karaṇīyaṃ ca bhavatāṃ sukhamuttamam . tasmādupāyamākhyāsye yena vṛtro nihanyate .. 7.85.5 ..
त्रिधाभूतं करिष्यामि ह्यात्मानं सुरसत्तमाः । तेन वृत्रं सहस्राक्षो वधिष्यति न संशयः ॥ ७.८५.६ ॥
tridhābhūtaṃ kariṣyāmi hyātmānaṃ surasattamāḥ . tena vṛtraṃ sahasrākṣo vadhiṣyati na saṃśayaḥ .. 7.85.6 ..
एकांशो वासवं यातु द्वितीयो वज्रमेव तु । तृतीयो भूतलं शक्रस्तदा वृत्रं वधिष्यति ॥ ७.८५.७ ॥
ekāṃśo vāsavaṃ yātu dvitīyo vajrameva tu . tṛtīyo bhūtalaṃ śakrastadā vṛtraṃ vadhiṣyati .. 7.85.7 ..
तथा ब्रुवति देवेशे देवा वाक्यमथाब्रुवन् । एवमेतन्न सन्देहो यथा वदसि दैत्यहन् ॥ ७.८५.८ ॥
tathā bruvati deveśe devā vākyamathābruvan . evametanna sandeho yathā vadasi daityahan .. 7.85.8 ..
भद्रं ते ऽस्तु गमिष्यामो वृत्रासुरवधैषिणः । भजस्व परमोदार वासवं स्वेन तेजसा ॥ ७.८५.९ ॥
bhadraṃ te 'stu gamiṣyāmo vṛtrāsuravadhaiṣiṇaḥ . bhajasva paramodāra vāsavaṃ svena tejasā .. 7.85.9 ..
ततः सर्वे महात्मानः सहस्राक्षपुरोगमाः । तदारण्यमुपाक्रामन्यत्र वृत्रो महासुरः ॥ ७.८५.१० ॥
tataḥ sarve mahātmānaḥ sahasrākṣapurogamāḥ . tadāraṇyamupākrāmanyatra vṛtro mahāsuraḥ .. 7.85.10 ..
ते पश्यंस्तेजसा भूतं तप्यन्तमसुरोत्तमम् । पिबन्तमिव लोकांस्त्रीन्निर्दहन्तमिवाम्बरम् ॥ ७.८५.११ ॥
te paśyaṃstejasā bhūtaṃ tapyantamasurottamam . pibantamiva lokāṃstrīnnirdahantamivāmbaram .. 7.85.11 ..
दृष्ट्वैव चासुरश्रेष्ठं देवास्त्रासमुपागमन् । कथमेनं वधिष्यामः कथं न स्यात्पराजयः ॥ ७.८५.१२ ॥
dṛṣṭvaiva cāsuraśreṣṭhaṃ devāstrāsamupāgaman . kathamenaṃ vadhiṣyāmaḥ kathaṃ na syātparājayaḥ .. 7.85.12 ..
तेषां चिन्तयतां तत्र सहस्राक्षः पुरन्दरः । वज्रं प्रगृह्य पाणिभ्यां प्राहिणोद्वृत्रमूर्धनि ॥ ७.८५.१३ ॥
teṣāṃ cintayatāṃ tatra sahasrākṣaḥ purandaraḥ . vajraṃ pragṛhya pāṇibhyāṃ prāhiṇodvṛtramūrdhani .. 7.85.13 ..
कालाग्निनेव घोरेण तप्तेनैव महार्चिषा । पतता वृत्रशिरसा जगत्ऺत्रासमुपागमत् ॥ ७.८५.१४ ॥
kālāgnineva ghoreṇa taptenaiva mahārciṣā . patatā vṛtraśirasā jagat_ötrāsamupāgamat .. 7.85.14 ..
असम्भाव्यं वधं तस्य वृत्रस्य विबुधाधिपः । चिन्तयानो जगामाशु लोकस्यान्तं महायशाः ॥ ७.८५.१५ ॥
asambhāvyaṃ vadhaṃ tasya vṛtrasya vibudhādhipaḥ . cintayāno jagāmāśu lokasyāntaṃ mahāyaśāḥ .. 7.85.15 ..
तमिन्द्रं ब्रह्महत्या ऽ ऽशु गच्छन्तमनुगच्छति । अपतच्चास्य गात्रेषु तमिन्द्रं दुःखमाविशत् ॥ ७.८५.१६ ॥
tamindraṃ brahmahatyā ' 'śu gacchantamanugacchati . apataccāsya gātreṣu tamindraṃ duḥkhamāviśat .. 7.85.16 ..
हतारयः प्रनष्टेन्द्रा देवाः साग्निपुरोगमाः । विष्णुं त्रिभुवनेशानं मुहुर्मुहुरपूजयन् ॥ ७.८५.१७ ॥
hatārayaḥ pranaṣṭendrā devāḥ sāgnipurogamāḥ . viṣṇuṃ tribhuvaneśānaṃ muhurmuhurapūjayan .. 7.85.17 ..
त्वं गतिः परमेशान पूर्वजो जगतः पिता । रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ॥ ७.८५.१८ ॥
tvaṃ gatiḥ parameśāna pūrvajo jagataḥ pitā . rakṣārthaṃ sarvabhūtānāṃ viṣṇutvamupajagmivān .. 7.85.18 ..
हतश्चायं त्वया वृत्रो ब्रह्महत्या च वासवम् । बाधते सुरशार्दूल मोक्षं तस्या विनिर्दिश ॥ ७.८५.१९ ॥
hataścāyaṃ tvayā vṛtro brahmahatyā ca vāsavam . bādhate suraśārdūla mokṣaṃ tasyā vinirdiśa .. 7.85.19 ..
तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत् । मामेव यजतां शक्रः पावयिष्यामि वज्रिणम् ॥ ७.८५.२० ॥
teṣāṃ tadvacanaṃ śrutvā devānāṃ viṣṇurabravīt . māmeva yajatāṃ śakraḥ pāvayiṣyāmi vajriṇam .. 7.85.20 ..
पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः । पुनरेष्यति देवानामिन्द्रत्वमकुतोभयम् ॥ ७.८५.२१ ॥
puṇyena hayamedhena māmiṣṭvā pākaśāsanaḥ . punareṣyati devānāmindratvamakutobhayam .. 7.85.21 ..
एवं सन्दिश्य तां वाणीं देवानाममृतोपमाम् । जगाम विष्णुर्देवेशः स्तूयमानस्त्रिविष्टपम् ॥ ७.८५.२२ ॥
evaṃ sandiśya tāṃ vāṇīṃ devānāmamṛtopamām . jagāma viṣṇurdeveśaḥ stūyamānastriviṣṭapam .. 7.85.22 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चाशीतितमः सर्गः ॥ ८५ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe pañcāśītitamaḥ sargaḥ .. 85 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In