तच्छ्रुत्वा लक्ष्मणेनोक्तं वाक्यं वाक्यविशारदः । प्रत्युवाच महातेजाः प्रहसन्राघवो वचः ।। ७.८७.१ ।।
tacchrutvā lakṣmaṇenoktaṃ vākyaṃ vākyaviśāradaḥ | pratyuvāca mahātejāḥ prahasanrāghavo vacaḥ || 7.87.1 ||
एवमेव नरश्रेष्ठ यथा वदसि लक्ष्मण । वृत्रघातमशेषेण वाजिमेधफलं च यत् ।। ७.८७.२ ।।
evameva naraśreṣṭha yathā vadasi lakṣmaṇa | vṛtraghātamaśeṣeṇa vājimedhaphalaṃ ca yat || 7.87.2 ||
श्रूयते हि पुरा सौम्य कर्दमस्य प्रजापतेः । पुत्रो बाह्लीश्वरः श्रीमानिलो नाम महाशयाः ।। ७.८७.३ ।।
śrūyate hi purā saumya kardamasya prajāpateḥ | putro bāhlīśvaraḥ śrīmānilo nāma mahāśayāḥ || 7.87.3 ||
स राजा पृथिवीं सर्वां वशे कृत्वा सुधार्मिकः । राज्यं चैव नरव्याघ्र पुत्रवत्पर्यपालयत् ।। ७.८७.४ ।।
sa rājā pṛthivīṃ sarvāṃ vaśe kṛtvā sudhārmikaḥ | rājyaṃ caiva naravyāghra putravatparyapālayat || 7.87.4 ||
सुरैश्च परमोदारैर्दैतेयैश्च महाधनैः । नागराक्षसगन्धर्वैर्यक्षैश्च सुमहात्मभिः ।। ७.८७.५ ।।
suraiśca paramodārairdaiteyaiśca mahādhanaiḥ | nāgarākṣasagandharvairyakṣaiśca sumahātmabhiḥ || 7.87.5 ||
पूज्यते नित्यशः सौम्य भयार्तै रघुनन्दन । अबिभ्यंश्च त्रयो लोकाः सरोषस्य महात्मनः ।। ७.८७.६ ।।
pūjyate nityaśaḥ saumya bhayārtai raghunandana | abibhyaṃśca trayo lokāḥ saroṣasya mahātmanaḥ || 7.87.6 ||
स राजा तादृशो ह्यासीद्धर्मे वीर्ये च निष्ठितः । बुद्ध्या च परमोदारो बाह्लीकेशो महायशाः ।। ७.८७.७ ।।
sa rājā tādṛśo hyāsīddharme vīrye ca niṣṭhitaḥ | buddhyā ca paramodāro bāhlīkeśo mahāyaśāḥ || 7.87.7 ||
स प्रचक्रे महाबाहुर्मृगयां रुचिरे वने । चैत्रे मनोरमे मासि सभृत्यबलवाहनः ।। ७.८७.८ ।।
sa pracakre mahābāhurmṛgayāṃ rucire vane | caitre manorame māsi sabhṛtyabalavāhanaḥ || 7.87.8 ||
प्रजघ्ने च नृपो ऽरण्ये मृगाञ्छतसहस्रशः । हत्वैव तृप्तिर्नाभूच्च राज्ञस्तस्य महात्मनः ।। ७.८७.९ ।।
prajaghne ca nṛpo 'raṇye mṛgāñchatasahasraśaḥ | hatvaiva tṛptirnābhūcca rājñastasya mahātmanaḥ || 7.87.9 ||
नानामृगाणामयुतं वध्यमानं महात्मना । यत्र जातो माहासेनस्तं देशमुपचक्रमे ।। ७.८७.१० ।।
nānāmṛgāṇāmayutaṃ vadhyamānaṃ mahātmanā | yatra jāto māhāsenastaṃ deśamupacakrame || 7.87.10 ||
तस्मिन्प्रदेशे देवेश शैलराजसुतां हरः । रमयामास दुर्धर्षः सर्वैरनुचरैः सह ।। ७.८७.११ ।।
tasminpradeśe deveśa śailarājasutāṃ haraḥ | ramayāmāsa durdharṣaḥ sarvairanucaraiḥ saha || 7.87.11 ||
कृत्वा स्त्रीरूपमात्मानमुमेशो गोपतिध्वजः । देव्याः प्रियचिकीर्षुः संस्तस्मिन्पर्वतनिर्झरे ।। ७.८७.१२ ।।
kṛtvā strīrūpamātmānamumeśo gopatidhvajaḥ | devyāḥ priyacikīrṣuḥ saṃstasminparvatanirjhare || 7.87.12 ||
ये तु तत्र वनोद्देशे सत्त्वाः पुरुषवादिनः । वृक्षाः पुरुषनामानस्ते ऽभवन् स्त्रीजनास्तदा ।। ७.८७.१३ ।।
ye tu tatra vanoddeśe sattvāḥ puruṣavādinaḥ | vṛkṣāḥ puruṣanāmānaste 'bhavan strījanāstadā || 7.87.13 ||
यच्च किञ्चन तत्सर्वं नारीसञ्ज्ञं बभूव ह । एतस्मिन्नन्तरे राजा स इलः कर्दमात्मजः । निघ्नन्मृगसहस्राणि तं देशमुपचक्रमे ।। ७.८७.१४ ।।
yacca kiñcana tatsarvaṃ nārīsañjñaṃ babhūva ha | etasminnantare rājā sa ilaḥ kardamātmajaḥ | nighnanmṛgasahasrāṇi taṃ deśamupacakrame || 7.87.14 ||
स दृष्ट्वा स्त्रीकृतं सर्वं सव्यालमृगपक्षकम् । आत्मनं स्त्रीकृतं चैव सानुगं रघुनन्दन ।। ७.८७.१५ ।।
sa dṛṣṭvā strīkṛtaṃ sarvaṃ savyālamṛgapakṣakam | ātmanaṃ strīkṛtaṃ caiva sānugaṃ raghunandana || 7.87.15 ||
तस्य दुःखं महच्चासीद्दृष्ट्वा ऽ ऽत्मानं तथागतम् । उमापतेश्च तत्कर्म ज्ञात्वा त्रासमुपागमत् ।। ७.८७.१६ ।।
tasya duḥkhaṃ mahaccāsīddṛṣṭvā ' 'tmānaṃ tathāgatam | umāpateśca tatkarma jñātvā trāsamupāgamat || 7.87.16 ||
ततो देवं महात्मानं शितिकण्ठं कपर्दिनम् । जगाम शरणं राजा सभृत्यबलवाहनः ।। ७.८७.१७ ।।
tato devaṃ mahātmānaṃ śitikaṇṭhaṃ kapardinam | jagāma śaraṇaṃ rājā sabhṛtyabalavāhanaḥ || 7.87.17 ||
ततः प्रहस्य वरदः सह देव्या महेश्वरः । प्रजापतिसुतं वाक्यमुवाच वरदः स्वयम् ।। ७.८७.१८ ।।
tataḥ prahasya varadaḥ saha devyā maheśvaraḥ | prajāpatisutaṃ vākyamuvāca varadaḥ svayam || 7.87.18 ||
उत्तिष्ठोत्तिष्ठ राजर्षे कार्दमेय महाबल । पुरुषत्वमृते सौम्य वरं वरय सुव्रत ।। ७.८७.१९ ।।
uttiṣṭhottiṣṭha rājarṣe kārdameya mahābala | puruṣatvamṛte saumya varaṃ varaya suvrata || 7.87.19 ||
ततः स राजा दुःखार्तः प्रत्याख्यातो महात्मना । न च जग्राह स्त्रीभूतो वरमन्यं सुरोत्तमात् ।। ७.८७.२० ।।
tataḥ sa rājā duḥkhārtaḥ pratyākhyāto mahātmanā | na ca jagrāha strībhūto varamanyaṃ surottamāt || 7.87.20 ||
ततः शोकेन महता शैलराजसुतां नृपः । प्रणिपत्य ह्युमां देवीं सर्वेणैवान्तरात्मना ।। ७.८७.२१ ।।
tataḥ śokena mahatā śailarājasutāṃ nṛpaḥ | praṇipatya hyumāṃ devīṃ sarveṇaivāntarātmanā || 7.87.21 ||
ईशे वराणां वरदे लोकानामसि भामिनी । अमोघदर्शने देवी भज सौम्येन चक्षुषा ।। ७.८७.२२ ।।
īśe varāṇāṃ varade lokānāmasi bhāminī | amoghadarśane devī bhaja saumyena cakṣuṣā || 7.87.22 ||
हृद्गतं तस्य राजर्षेर्विज्ञाय हरसन्निधौ । प्रत्युवाच शुभं वाक्यं देवी रुद्रस्य संमता ।। ७.८७.२३ ।।
hṛdgataṃ tasya rājarṣervijñāya harasannidhau | pratyuvāca śubhaṃ vākyaṃ devī rudrasya saṃmatā || 7.87.23 ||
अर्धस्य देवो वरदो वरार्धस्य तव ह्यहम् । तस्मादर्धं गृहाण त्वं स्त्रीपुंसोर्यावदिच्छसि ।। ७.८७.२४ ।।
ardhasya devo varado varārdhasya tava hyaham | tasmādardhaṃ gṛhāṇa tvaṃ strīpuṃsoryāvadicchasi || 7.87.24 ||
तदद्भुततरं श्रुत्वा देव्या वरमनुत्तमम् । सम्प्रहृष्टमना भूत्वा राजा वाक्यमथाब्रवीत् ।। ७.८७.२५ ।।
tadadbhutataraṃ śrutvā devyā varamanuttamam | samprahṛṣṭamanā bhūtvā rājā vākyamathābravīt || 7.87.25 ||
यदि देवि प्रसन्ना मे रूपेणाप्रतिमा भुवि । मासं स्त्रीत्वमुपासित्वा मासं स्यां पुरुषः पुनः ।। ७.८७.२६ ।।
yadi devi prasannā me rūpeṇāpratimā bhuvi | māsaṃ strītvamupāsitvā māsaṃ syāṃ puruṣaḥ punaḥ || 7.87.26 ||
ईप्सितं तस्य विज्ञाय देवी सुरुचिरानना । प्रत्युवाच शुभं वाक्यमेवमेव भविष्यति ।। ७.८७.२७ ।।
īpsitaṃ tasya vijñāya devī surucirānanā | pratyuvāca śubhaṃ vākyamevameva bhaviṣyati || 7.87.27 ||
राजन्पुरुषभूतस्त्वं स्त्रीभावं न स्मरिष्यसि । स्त्रीभूतश्च परं मासं न स्मरिष्यसि पौरुषम् ।। ७.८७.२८ ।।
rājanpuruṣabhūtastvaṃ strībhāvaṃ na smariṣyasi | strībhūtaśca paraṃ māsaṃ na smariṣyasi pauruṣam || 7.87.28 ||
एवं स राजा पुरुषो मासं भूत्वाथ कार्दमिः । त्रैलोक्यसुन्दरी नारी मासमेकमिला ऽभवत् ।। ७.८७.२९ ।।
evaṃ sa rājā puruṣo māsaṃ bhūtvātha kārdamiḥ | trailokyasundarī nārī māsamekamilā 'bhavat || 7.87.29 ||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्ताशीतितमः सर्गः ।। ८७ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe saptāśītitamaḥ sargaḥ || 87 ||