This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 88

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
तां कथामिलसम्बद्धां रामेण समुदीरिताम् । लक्ष्मणो भरतश्चैव श्रुत्वा परमविस्मितौ ।। ७.८८.१ ।।
tāṃ kathāmilasambaddhāṃ rāmeṇa samudīritām | lakṣmaṇo bharataścaiva śrutvā paramavismitau || 7.88.1 ||

Kanda : Uttara Kanda

Sarga :   88

Shloka :   1

तौ रामं प्राञ्जली भूत्वा तस्य राज्ञो महात्मनः । विस्तरं तस्य भावस्य तदा पप्रच्छतुः पुनः ।। ७.८८.२ ।।
tau rāmaṃ prāñjalī bhūtvā tasya rājño mahātmanaḥ | vistaraṃ tasya bhāvasya tadā papracchatuḥ punaḥ || 7.88.2 ||

Kanda : Uttara Kanda

Sarga :   88

Shloka :   2

कथं स राजा स्त्रीभूतो वर्तयामास दुर्गतिः । पुरुषः स यदा भूतः कां वृत्तिं वर्तयत्यसौ ।। ७.८८.३ ।।
kathaṃ sa rājā strībhūto vartayāmāsa durgatiḥ | puruṣaḥ sa yadā bhūtaḥ kāṃ vṛttiṃ vartayatyasau || 7.88.3 ||

Kanda : Uttara Kanda

Sarga :   88

Shloka :   3

तयोस्तद्भाषितं श्रुत्वा कौतूहलसमन्वितम् । कथयामास काकुत्स्थस्तस्य राज्ञो यथागतम् ।। ७.८८.४ ।।
tayostadbhāṣitaṃ śrutvā kautūhalasamanvitam | kathayāmāsa kākutsthastasya rājño yathāgatam || 7.88.4 ||

Kanda : Uttara Kanda

Sarga :   88

Shloka :   4

तमेव प्रथमं मासं स्त्रीभूता लोकसुन्दरी । ताभिः परिवृता स्त्रीभिर्ये च पूर्वपदानुगाः ।। ७.८८.५ ।।
tameva prathamaṃ māsaṃ strībhūtā lokasundarī | tābhiḥ parivṛtā strībhirye ca pūrvapadānugāḥ || 7.88.5 ||

Kanda : Uttara Kanda

Sarga :   88

Shloka :   5

तत्काननं विगाह्वाशु विजह्रे लोकसुन्दरी । द्रुमगुल्मलताकीर्णं पद्भ्यां पद्मदलेक्षणा ।। ७.८८.६ ।।
tatkānanaṃ vigāhvāśu vijahre lokasundarī | drumagulmalatākīrṇaṃ padbhyāṃ padmadalekṣaṇā || 7.88.6 ||

Kanda : Uttara Kanda

Sarga :   88

Shloka :   6

वाहनानि च सर्वाणि सा त्यक्त्वा वै समन्ततः । पर्वताभोगविवरे तस्मिन्रेमे इला तदा ।। ७.८८.७ ।।
vāhanāni ca sarvāṇi sā tyaktvā vai samantataḥ | parvatābhogavivare tasminreme ilā tadā || 7.88.7 ||

Kanda : Uttara Kanda

Sarga :   88

Shloka :   7

अथ तस्मिन्वनोद्देशे पर्वतस्याविदूरतः । सरः सुरुचिरप्रख्यं नानापक्षिगणैर्युतम् ।। ७.८८.८ ।।
atha tasminvanoddeśe parvatasyāvidūrataḥ | saraḥ suruciraprakhyaṃ nānāpakṣigaṇairyutam || 7.88.8 ||

Kanda : Uttara Kanda

Sarga :   88

Shloka :   8

ददर्श सा त्विला तस्मिन्बुधं सोमसुतं तदा । ज्वलन्तं स्वेन वपुषा पूर्णसोममिवोदितम् ।। ७.८८.९ ।।
dadarśa sā tvilā tasminbudhaṃ somasutaṃ tadā | jvalantaṃ svena vapuṣā pūrṇasomamivoditam || 7.88.9 ||

Kanda : Uttara Kanda

Sarga :   88

Shloka :   9

तपन्तं च तपस्तीव्रमम्भोमध्ये दुरासदम् । यशस्करं कामकरं कारुण्ये पर्यवस्थितम् ।। ७.८८.१० ।।
tapantaṃ ca tapastīvramambhomadhye durāsadam | yaśaskaraṃ kāmakaraṃ kāruṇye paryavasthitam || 7.88.10 ||

Kanda : Uttara Kanda

Sarga :   88

Shloka :   10

सा तं जलाशयं सर्वं क्षोभयामास विस्मिता । सहगैः पूर्वपुरुषैः स्त्रीभूतै रघुनन्दन ।। ७.८८.११ ।।
sā taṃ jalāśayaṃ sarvaṃ kṣobhayāmāsa vismitā | sahagaiḥ pūrvapuruṣaiḥ strībhūtai raghunandana || 7.88.11 ||

Kanda : Uttara Kanda

Sarga :   88

Shloka :   11

बुधस्तु तां समीक्ष्यैव कामबाणवशं गतः । नोपलेभे तदा ऽ ऽत्मानं सञ्चचाल तदा ऽ ऽम्भसि ।। ७.८८.१२ ।।
budhastu tāṃ samīkṣyaiva kāmabāṇavaśaṃ gataḥ | nopalebhe tadā ' 'tmānaṃ sañcacāla tadā ' 'mbhasi || 7.88.12 ||

Kanda : Uttara Kanda

Sarga :   88

Shloka :   12

इलां निरीक्षमाणस्तु त्रैलोक्याभ्यधिकां शुभाम् । चिन्तां समभ्यतिक्रामत् का न्वियं देवताधिका ।। ७.८८.१३ ।।
ilāṃ nirīkṣamāṇastu trailokyābhyadhikāṃ śubhām | cintāṃ samabhyatikrāmat kā nviyaṃ devatādhikā || 7.88.13 ||

Kanda : Uttara Kanda

Sarga :   88

Shloka :   13

न देवीषु न नागीषु नासुरीष्वप्सरःसु च । दृष्टपूर्वा मया काचिद्रूपेणानेन शोभिता ।। ७.८८.१४ ।।
na devīṣu na nāgīṣu nāsurīṣvapsaraḥsu ca | dṛṣṭapūrvā mayā kācidrūpeṇānena śobhitā || 7.88.14 ||

Kanda : Uttara Kanda

Sarga :   88

Shloka :   14

सदृशीयं मम भवेद्यदि नान्यपरिग्रहः । इति बुद्धिं समास्थाय जलात्कूलमुपागमत् ।। ७.८८.१५ ।।
sadṛśīyaṃ mama bhavedyadi nānyaparigrahaḥ | iti buddhiṃ samāsthāya jalātkūlamupāgamat || 7.88.15 ||

Kanda : Uttara Kanda

Sarga :   88

Shloka :   15

आश्रमं समुपागम्य ततस्ताः प्रमदोत्तमाः । शब्दापयत धर्मात्मा ताश्चैनं च ववन्दिरे ।। ७.८८.१६ ।।
āśramaṃ samupāgamya tatastāḥ pramadottamāḥ | śabdāpayata dharmātmā tāścainaṃ ca vavandire || 7.88.16 ||

Kanda : Uttara Kanda

Sarga :   88

Shloka :   16

स ताः पप्रच्छ धर्मात्मा कस्यैषा लोकसुन्दरी । किमर्थमागता चैव सर्वमाख्यात मा चिरम् ।। ७.८८.१७ ।।
sa tāḥ papraccha dharmātmā kasyaiṣā lokasundarī | kimarthamāgatā caiva sarvamākhyāta mā ciram || 7.88.17 ||

Kanda : Uttara Kanda

Sarga :   88

Shloka :   17

शुभं तु तस्य तद्वाक्यं मधुरं मधुराक्षरम् । श्रुत्वा स्त्रियश्च ताः सर्वा ऊचुर्मधुरया गिरा ।। ७.८८.१८ ।।
śubhaṃ tu tasya tadvākyaṃ madhuraṃ madhurākṣaram | śrutvā striyaśca tāḥ sarvā ūcurmadhurayā girā || 7.88.18 ||

Kanda : Uttara Kanda

Sarga :   88

Shloka :   18

अस्माकमेषा सुश्रोणी प्रभुत्वे वर्तते सदा । अपतिः काननान्तेषु सहास्माभिश्चरत्यसौ ।। ७.८८.१९ ।।
asmākameṣā suśroṇī prabhutve vartate sadā | apatiḥ kānanānteṣu sahāsmābhiścaratyasau || 7.88.19 ||

Kanda : Uttara Kanda

Sarga :   88

Shloka :   19

तद्वाक्यमव्यक्तपदं तासां स्त्रीणां निशम्य च । विद्यामावर्तनीं पुण्यामावर्तयत स द्विजः ।। ७.८८.२० ।।
tadvākyamavyaktapadaṃ tāsāṃ strīṇāṃ niśamya ca | vidyāmāvartanīṃ puṇyāmāvartayata sa dvijaḥ || 7.88.20 ||

Kanda : Uttara Kanda

Sarga :   88

Shloka :   20

सो ऽर्थं विदित्वा सकलं तस्य राज्ञो यथागतम् । सर्वा एव स्त्रियस्ताश्च बभाषे मुनिपुङ्गवः ।। ७.८८.२१ ।।
so 'rthaṃ viditvā sakalaṃ tasya rājño yathāgatam | sarvā eva striyastāśca babhāṣe munipuṅgavaḥ || 7.88.21 ||

Kanda : Uttara Kanda

Sarga :   88

Shloka :   21

अत्र किम्पुरुषीर्भूत्वा शैलरोधसि वत्स्यथ । आवासस्तु गिरावस्मिञ्छीघ्रमेव विधीयताम् ।। ७.८८.२२ ।।
atra kimpuruṣīrbhūtvā śailarodhasi vatsyatha | āvāsastu girāvasmiñchīghrameva vidhīyatām || 7.88.22 ||

Kanda : Uttara Kanda

Sarga :   88

Shloka :   22

मूलपत्रफलैः सर्वा वर्तयिष्यथ नित्यदा । स्त्रियः किम्पुरुषान्नाम भर्तऽन्समुपलप्स्यथ ।। ७.८८.२३ ।।
mūlapatraphalaiḥ sarvā vartayiṣyatha nityadā | striyaḥ kimpuruṣānnāma bharta'nsamupalapsyatha || 7.88.23 ||

Kanda : Uttara Kanda

Sarga :   88

Shloka :   23

ताः श्रुत्वा सोमपुत्रस्य वाचं किम्पुरुषीकृताः । उपासाञ्चक्रिरे शैलं वध्वस्ता बहुलास्तदा ।। ७.८८.२४ ।।
tāḥ śrutvā somaputrasya vācaṃ kimpuruṣīkṛtāḥ | upāsāñcakrire śailaṃ vadhvastā bahulāstadā || 7.88.24 ||

Kanda : Uttara Kanda

Sarga :   88

Shloka :   24

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टाशीतितमः सर्गः ।। ८८ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe 'ṣṭāśītitamaḥ sargaḥ || 88 ||

Kanda : Uttara Kanda

Sarga :   88

Shloka :   25

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In