This overlay will guide you through the buttons:

| |
|
श्रुत्वा किम्पुरुषोत्पत्तिं लक्ष्मणो भरतस्तदा । आश्चर्यमिति चाब्रूतामुभौ रामं जनेश्वरम् ॥ ७.८९.१ ॥
śrutvā kimpuruṣotpattiṃ lakṣmaṇo bharatastadā . āścaryamiti cābrūtāmubhau rāmaṃ janeśvaram .. 7.89.1 ..
अथ रामः कथामेतां भूय एव महायशाः । कथयामास धर्मात्मा प्रजापतिसुतस्य वै ॥ ७.८९.२ ॥
atha rāmaḥ kathāmetāṃ bhūya eva mahāyaśāḥ . kathayāmāsa dharmātmā prajāpatisutasya vai .. 7.89.2 ..
सर्वास्ता विद्रुता दृष्ट्वा किन्नरीर्ऋषिसत्तमः । उवाच रूपसम्पन्नां तां स्त्रियं प्रहसन्निव ॥ ७.८९.३ ॥
sarvāstā vidrutā dṛṣṭvā kinnarīrṛṣisattamaḥ . uvāca rūpasampannāṃ tāṃ striyaṃ prahasanniva .. 7.89.3 ..
सोमस्याहं सुदयितः सुतः सुरुचिरानने । भजस्व मां वरारोहे भक्त्या स्निग्धेन चक्षुषा ॥ ७.८९.४ ॥
somasyāhaṃ sudayitaḥ sutaḥ surucirānane . bhajasva māṃ varārohe bhaktyā snigdhena cakṣuṣā .. 7.89.4 ..
तस्य तद्वचनं श्रुत्वा शून्ये स्वजनवर्जिते । इला सुरुचिरप्रख्यं प्रत्युवाच महाग्रहम् ॥ ७.८९.५ ॥
tasya tadvacanaṃ śrutvā śūnye svajanavarjite . ilā suruciraprakhyaṃ pratyuvāca mahāgraham .. 7.89.5 ..
अहं कामचरी सौम्य तवास्मि वशवर्तिनी । प्रशाधि मां सोमसुत यथेच्छसि तथा कुरु ॥ ७.८९.६ ॥
ahaṃ kāmacarī saumya tavāsmi vaśavartinī . praśādhi māṃ somasuta yathecchasi tathā kuru .. 7.89.6 ..
तस्यास्तदद्भुतप्रख्यं श्रुत्वा हर्षमुपागतः । स वै कामी सह तया रेमे चन्द्रमसः सुतः ॥ ७.८९.७ ॥
tasyāstadadbhutaprakhyaṃ śrutvā harṣamupāgataḥ . sa vai kāmī saha tayā reme candramasaḥ sutaḥ .. 7.89.7 ..
बुधस्य माधवो मासस्तामिलां रुचिराननाम् । गतो रमयतो ऽत्यर्थं क्षणवत्तस्य कामिनः ॥ ७.८९.८ ॥
budhasya mādhavo māsastāmilāṃ rucirānanām . gato ramayato 'tyarthaṃ kṣaṇavattasya kāminaḥ .. 7.89.8 ..
अथ मासे तु सम्पूर्णे पूर्णेन्दुसदृशाननः । प्रजापतिसुतः श्रीमाञ्छयने प्रत्यबुध्यत ॥ ७.८९.९ ॥
atha māse tu sampūrṇe pūrṇendusadṛśānanaḥ . prajāpatisutaḥ śrīmāñchayane pratyabudhyata .. 7.89.9 ..
सो ऽपश्यत्सोमजं तत्र तपन्तं सलिलाशये । ऊर्ध्वबाहुं निरालम्बं तं राजा प्रत्यभाषत ॥ ७.८९.१० ॥
so 'paśyatsomajaṃ tatra tapantaṃ salilāśaye . ūrdhvabāhuṃ nirālambaṃ taṃ rājā pratyabhāṣata .. 7.89.10 ..
भगवन्पर्वतं दुर्गं प्रविष्टो ऽस्मि सहानुगः । न च पश्यामि तत्सैन्यं क्व नु ते मामका गताः ॥ ७.८९.११ ॥
bhagavanparvataṃ durgaṃ praviṣṭo 'smi sahānugaḥ . na ca paśyāmi tatsainyaṃ kva nu te māmakā gatāḥ .. 7.89.11 ..
तच्छ्रुत्वा तस्य राजर्षेर्नष्टसञ्ज्ञस्य भाषितम् । प्रत्युवाच शुभं वाक्यं सान्त्वयन्परया गिरा ॥ ७.८९.१२ ॥
tacchrutvā tasya rājarṣernaṣṭasañjñasya bhāṣitam . pratyuvāca śubhaṃ vākyaṃ sāntvayanparayā girā .. 7.89.12 ..
अश्मवर्षेण महता भृत्यास्ते विनिपातिताः । त्वं चाश्रमपदे सुप्तो वातवर्षभयार्दितः ॥ ७.८९.१३ ॥
aśmavarṣeṇa mahatā bhṛtyāste vinipātitāḥ . tvaṃ cāśramapade supto vātavarṣabhayārditaḥ .. 7.89.13 ..
समाश्वसिहि भद्रं ते निर्भयो विगतज्वरः । फलमूलाशनो वीर निवसेह यथासुखम् ॥ ७.८९.१४ ॥
samāśvasihi bhadraṃ te nirbhayo vigatajvaraḥ . phalamūlāśano vīra nivaseha yathāsukham .. 7.89.14 ..
स राजा तेन वाक्येन प्रत्याश्वस्तो महामतिः । प्रत्युवाच ततो वाक्यं दीनो भृत्यक्षयाद् भृशम् ॥ ७.८९.१५ ॥
sa rājā tena vākyena pratyāśvasto mahāmatiḥ . pratyuvāca tato vākyaṃ dīno bhṛtyakṣayād bhṛśam .. 7.89.15 ..
त्यक्ष्याम्यहं स्वकं राज्यं नाहं भृत्यैर्विनाकृतः । वर्तयेयं क्षणं ब्रह्मन्समनुज्ञातुमर्हसि ॥ ७.८९.१६ ॥
tyakṣyāmyahaṃ svakaṃ rājyaṃ nāhaṃ bhṛtyairvinākṛtaḥ . vartayeyaṃ kṣaṇaṃ brahmansamanujñātumarhasi .. 7.89.16 ..
सुतो धर्मपरो ब्रह्मञ्ज्येष्ठो मम महायशाः । शशबिन्दुरिति ख्यातः स मे राज्यं प्रपत्स्यते ॥ ७.८९.१७ ॥
suto dharmaparo brahmañjyeṣṭho mama mahāyaśāḥ . śaśabinduriti khyātaḥ sa me rājyaṃ prapatsyate .. 7.89.17 ..
न हि शक्ष्याम्यहं हित्वा भृत्यदारान्सुखान्वितान् । प्रतिवक्तुं महातेजः किञ्चिदप्यशुभं वचः ॥ ७.८९.१८ ॥
na hi śakṣyāmyahaṃ hitvā bhṛtyadārānsukhānvitān . prativaktuṃ mahātejaḥ kiñcidapyaśubhaṃ vacaḥ .. 7.89.18 ..
तथा ब्रुवति राजेन्द्रे बुधः परममद्भुतम् । सान्त्वपूर्वमथोवाच वासस्त इह रोचताम् ॥ ७.८९.१९ ॥
tathā bruvati rājendre budhaḥ paramamadbhutam . sāntvapūrvamathovāca vāsasta iha rocatām .. 7.89.19 ..
न सन्तापस्त्वया कार्यः कार्दमेय महाबल । संवत्सरोषितस्येह कारयिष्यामि ते हितम् ॥ ७.८९.२० ॥
na santāpastvayā kāryaḥ kārdameya mahābala . saṃvatsaroṣitasyeha kārayiṣyāmi te hitam .. 7.89.20 ..
तस्य तद्वचनं श्रुत्वा बुधस्याक्लिष्टकर्मणः । वासाय विदधे बुद्धिं यदुक्तं ब्रह्मवादिना ॥ ७.८९.२१ ॥
tasya tadvacanaṃ śrutvā budhasyākliṣṭakarmaṇaḥ . vāsāya vidadhe buddhiṃ yaduktaṃ brahmavādinā .. 7.89.21 ..
मासं स स्त्री तदा भूत्वा रमयत्यनिशं शुदा । मासं पुरुषभावेन धर्मबुद्धिं चकार सः ॥ ७.८९.२२ ॥
māsaṃ sa strī tadā bhūtvā ramayatyaniśaṃ śudā . māsaṃ puruṣabhāvena dharmabuddhiṃ cakāra saḥ .. 7.89.22 ..
ततः सा नवमे मासि इला सोमसुतात्सुतम् । जनयामास सुश्रोणी पुरूरवसमूर्जितम् ॥ ७.८९.२३ ॥
tataḥ sā navame māsi ilā somasutātsutam . janayāmāsa suśroṇī purūravasamūrjitam .. 7.89.23 ..
जातमात्रं तु सुश्रोणी पितुर्हस्ते न्यवेशयत् । बुधस्य समवर्णभमिला पुत्रं महाबलम् ॥ ७.८९.२४ ॥
jātamātraṃ tu suśroṇī piturhaste nyaveśayat . budhasya samavarṇabhamilā putraṃ mahābalam .. 7.89.24 ..
बुधस्तु पुरुषीभूतं स वै संवत्सरान्तरम् । कथाभी रमयामास धर्मयुक्ताभिरात्मवान् ॥ ७.८९.२५ ॥
budhastu puruṣībhūtaṃ sa vai saṃvatsarāntaram . kathābhī ramayāmāsa dharmayuktābhirātmavān .. 7.89.25 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोननवतितमः सर्गः ॥ ८९ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ekonanavatitamaḥ sargaḥ .. 89 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In