This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Uttara Kanda- Sarga 89

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रुत्वा किम्पुरुषोत्पत्तिं लक्ष्मणो भरतस्तदा । आश्चर्यमिति चाब्रूतामुभौ रामं जनेश्वरम् ।। ७.८९.१ ।।
śrutvā kimpuruṣotpattiṃ lakṣmaṇo bharatastadā | āścaryamiti cābrūtāmubhau rāmaṃ janeśvaram || 7.89.1 ||

Kanda : Uttara Kanda

Sarga :   89

Shloka :   1

अथ रामः कथामेतां भूय एव महायशाः । कथयामास धर्मात्मा प्रजापतिसुतस्य वै ।। ७.८९.२ ।।
atha rāmaḥ kathāmetāṃ bhūya eva mahāyaśāḥ | kathayāmāsa dharmātmā prajāpatisutasya vai || 7.89.2 ||

Kanda : Uttara Kanda

Sarga :   89

Shloka :   2

सर्वास्ता विद्रुता दृष्ट्वा किन्नरीर्ऋषिसत्तमः । उवाच रूपसम्पन्नां तां स्त्रियं प्रहसन्निव ।। ७.८९.३ ।।
sarvāstā vidrutā dṛṣṭvā kinnarīrṛṣisattamaḥ | uvāca rūpasampannāṃ tāṃ striyaṃ prahasanniva || 7.89.3 ||

Kanda : Uttara Kanda

Sarga :   89

Shloka :   3

सोमस्याहं सुदयितः सुतः सुरुचिरानने । भजस्व मां वरारोहे भक्त्या स्निग्धेन चक्षुषा ।। ७.८९.४ ।।
somasyāhaṃ sudayitaḥ sutaḥ surucirānane | bhajasva māṃ varārohe bhaktyā snigdhena cakṣuṣā || 7.89.4 ||

Kanda : Uttara Kanda

Sarga :   89

Shloka :   4

तस्य तद्वचनं श्रुत्वा शून्ये स्वजनवर्जिते । इला सुरुचिरप्रख्यं प्रत्युवाच महाग्रहम् ।। ७.८९.५ ।।
tasya tadvacanaṃ śrutvā śūnye svajanavarjite | ilā suruciraprakhyaṃ pratyuvāca mahāgraham || 7.89.5 ||

Kanda : Uttara Kanda

Sarga :   89

Shloka :   5

अहं कामचरी सौम्य तवास्मि वशवर्तिनी । प्रशाधि मां सोमसुत यथेच्छसि तथा कुरु ।। ७.८९.६ ।।
ahaṃ kāmacarī saumya tavāsmi vaśavartinī | praśādhi māṃ somasuta yathecchasi tathā kuru || 7.89.6 ||

Kanda : Uttara Kanda

Sarga :   89

Shloka :   6

तस्यास्तदद्भुतप्रख्यं श्रुत्वा हर्षमुपागतः । स वै कामी सह तया रेमे चन्द्रमसः सुतः ।। ७.८९.७ ।।
tasyāstadadbhutaprakhyaṃ śrutvā harṣamupāgataḥ | sa vai kāmī saha tayā reme candramasaḥ sutaḥ || 7.89.7 ||

Kanda : Uttara Kanda

Sarga :   89

Shloka :   7

बुधस्य माधवो मासस्तामिलां रुचिराननाम् । गतो रमयतो ऽत्यर्थं क्षणवत्तस्य कामिनः ।। ७.८९.८ ।।
budhasya mādhavo māsastāmilāṃ rucirānanām | gato ramayato 'tyarthaṃ kṣaṇavattasya kāminaḥ || 7.89.8 ||

Kanda : Uttara Kanda

Sarga :   89

Shloka :   8

अथ मासे तु सम्पूर्णे पूर्णेन्दुसदृशाननः । प्रजापतिसुतः श्रीमाञ्छयने प्रत्यबुध्यत ।। ७.८९.९ ।।
atha māse tu sampūrṇe pūrṇendusadṛśānanaḥ | prajāpatisutaḥ śrīmāñchayane pratyabudhyata || 7.89.9 ||

Kanda : Uttara Kanda

Sarga :   89

Shloka :   9

सो ऽपश्यत्सोमजं तत्र तपन्तं सलिलाशये । ऊर्ध्वबाहुं निरालम्बं तं राजा प्रत्यभाषत ।। ७.८९.१० ।।
so 'paśyatsomajaṃ tatra tapantaṃ salilāśaye | ūrdhvabāhuṃ nirālambaṃ taṃ rājā pratyabhāṣata || 7.89.10 ||

Kanda : Uttara Kanda

Sarga :   89

Shloka :   10

भगवन्पर्वतं दुर्गं प्रविष्टो ऽस्मि सहानुगः । न च पश्यामि तत्सैन्यं क्व नु ते मामका गताः ।। ७.८९.११ ।।
bhagavanparvataṃ durgaṃ praviṣṭo 'smi sahānugaḥ | na ca paśyāmi tatsainyaṃ kva nu te māmakā gatāḥ || 7.89.11 ||

Kanda : Uttara Kanda

Sarga :   89

Shloka :   11

तच्छ्रुत्वा तस्य राजर्षेर्नष्टसञ्ज्ञस्य भाषितम् । प्रत्युवाच शुभं वाक्यं सान्त्वयन्परया गिरा ।। ७.८९.१२ ।।
tacchrutvā tasya rājarṣernaṣṭasañjñasya bhāṣitam | pratyuvāca śubhaṃ vākyaṃ sāntvayanparayā girā || 7.89.12 ||

Kanda : Uttara Kanda

Sarga :   89

Shloka :   12

अश्मवर्षेण महता भृत्यास्ते विनिपातिताः । त्वं चाश्रमपदे सुप्तो वातवर्षभयार्दितः ।। ७.८९.१३ ।।
aśmavarṣeṇa mahatā bhṛtyāste vinipātitāḥ | tvaṃ cāśramapade supto vātavarṣabhayārditaḥ || 7.89.13 ||

Kanda : Uttara Kanda

Sarga :   89

Shloka :   13

समाश्वसिहि भद्रं ते निर्भयो विगतज्वरः । फलमूलाशनो वीर निवसेह यथासुखम् ।। ७.८९.१४ ।।
samāśvasihi bhadraṃ te nirbhayo vigatajvaraḥ | phalamūlāśano vīra nivaseha yathāsukham || 7.89.14 ||

Kanda : Uttara Kanda

Sarga :   89

Shloka :   14

स राजा तेन वाक्येन प्रत्याश्वस्तो महामतिः । प्रत्युवाच ततो वाक्यं दीनो भृत्यक्षयाद् भृशम् ।। ७.८९.१५ ।।
sa rājā tena vākyena pratyāśvasto mahāmatiḥ | pratyuvāca tato vākyaṃ dīno bhṛtyakṣayād bhṛśam || 7.89.15 ||

Kanda : Uttara Kanda

Sarga :   89

Shloka :   15

त्यक्ष्याम्यहं स्वकं राज्यं नाहं भृत्यैर्विनाकृतः । वर्तयेयं क्षणं ब्रह्मन्समनुज्ञातुमर्हसि ।। ७.८९.१६ ।।
tyakṣyāmyahaṃ svakaṃ rājyaṃ nāhaṃ bhṛtyairvinākṛtaḥ | vartayeyaṃ kṣaṇaṃ brahmansamanujñātumarhasi || 7.89.16 ||

Kanda : Uttara Kanda

Sarga :   89

Shloka :   16

सुतो धर्मपरो ब्रह्मञ्ज्येष्ठो मम महायशाः । शशबिन्दुरिति ख्यातः स मे राज्यं प्रपत्स्यते ।। ७.८९.१७ ।।
suto dharmaparo brahmañjyeṣṭho mama mahāyaśāḥ | śaśabinduriti khyātaḥ sa me rājyaṃ prapatsyate || 7.89.17 ||

Kanda : Uttara Kanda

Sarga :   89

Shloka :   17

न हि शक्ष्याम्यहं हित्वा भृत्यदारान्सुखान्वितान् । प्रतिवक्तुं महातेजः किञ्चिदप्यशुभं वचः ।। ७.८९.१८ ।।
na hi śakṣyāmyahaṃ hitvā bhṛtyadārānsukhānvitān | prativaktuṃ mahātejaḥ kiñcidapyaśubhaṃ vacaḥ || 7.89.18 ||

Kanda : Uttara Kanda

Sarga :   89

Shloka :   18

तथा ब्रुवति राजेन्द्रे बुधः परममद्भुतम् । सान्त्वपूर्वमथोवाच वासस्त इह रोचताम् ।। ७.८९.१९ ।।
tathā bruvati rājendre budhaḥ paramamadbhutam | sāntvapūrvamathovāca vāsasta iha rocatām || 7.89.19 ||

Kanda : Uttara Kanda

Sarga :   89

Shloka :   19

न सन्तापस्त्वया कार्यः कार्दमेय महाबल । संवत्सरोषितस्येह कारयिष्यामि ते हितम् ।। ७.८९.२० ।।
na santāpastvayā kāryaḥ kārdameya mahābala | saṃvatsaroṣitasyeha kārayiṣyāmi te hitam || 7.89.20 ||

Kanda : Uttara Kanda

Sarga :   89

Shloka :   20

तस्य तद्वचनं श्रुत्वा बुधस्याक्लिष्टकर्मणः । वासाय विदधे बुद्धिं यदुक्तं ब्रह्मवादिना ।। ७.८९.२१ ।।
tasya tadvacanaṃ śrutvā budhasyākliṣṭakarmaṇaḥ | vāsāya vidadhe buddhiṃ yaduktaṃ brahmavādinā || 7.89.21 ||

Kanda : Uttara Kanda

Sarga :   89

Shloka :   21

मासं स स्त्री तदा भूत्वा रमयत्यनिशं शुदा । मासं पुरुषभावेन धर्मबुद्धिं चकार सः ।। ७.८९.२२ ।।
māsaṃ sa strī tadā bhūtvā ramayatyaniśaṃ śudā | māsaṃ puruṣabhāvena dharmabuddhiṃ cakāra saḥ || 7.89.22 ||

Kanda : Uttara Kanda

Sarga :   89

Shloka :   22

ततः सा नवमे मासि इला सोमसुतात्सुतम् । जनयामास सुश्रोणी पुरूरवसमूर्जितम् ।। ७.८९.२३ ।।
tataḥ sā navame māsi ilā somasutātsutam | janayāmāsa suśroṇī purūravasamūrjitam || 7.89.23 ||

Kanda : Uttara Kanda

Sarga :   89

Shloka :   23

जातमात्रं तु सुश्रोणी पितुर्हस्ते न्यवेशयत् । बुधस्य समवर्णभमिला पुत्रं महाबलम् ।। ७.८९.२४ ।।
jātamātraṃ tu suśroṇī piturhaste nyaveśayat | budhasya samavarṇabhamilā putraṃ mahābalam || 7.89.24 ||

Kanda : Uttara Kanda

Sarga :   89

Shloka :   24

बुधस्तु पुरुषीभूतं स वै संवत्सरान्तरम् । कथाभी रमयामास धर्मयुक्ताभिरात्मवान् ।। ७.८९.२५ ।।
budhastu puruṣībhūtaṃ sa vai saṃvatsarāntaram | kathābhī ramayāmāsa dharmayuktābhirātmavān || 7.89.25 ||

Kanda : Uttara Kanda

Sarga :   89

Shloka :   25

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोननवतितमः सर्गः ।। ८९ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe ekonanavatitamaḥ sargaḥ || 89 ||

Kanda : Uttara Kanda

Sarga :   89

Shloka :   26

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In