स राक्षसस्तत्र सहानुजस्तदा तपश्चकारातुलमुग्रविक्रमः । अतोषयच्चापि पितामहं विभुं ददौ स तुष्टश्च वराञ्जयावहान् ॥ ७.९.४८ ॥
PADACHEDA
स राक्षसः तत्र सहानुजः तदा तपः चकार अतुलम् उग्र-विक्रमः । अतोषयत् च अपि पितामहम् विभुम् ददौ स तुष्टः च वरान् जय-आवहान् ॥ ७।९।४८ ॥
TRANSLITERATION
sa rākṣasaḥ tatra sahānujaḥ tadā tapaḥ cakāra atulam ugra-vikramaḥ . atoṣayat ca api pitāmaham vibhum dadau sa tuṣṭaḥ ca varān jaya-āvahān .. 7.9.48 ..