This overlay will guide you through the buttons:

| |
|
कस्यचित्त्वथ कालस्य सुमाली नाम राक्षसः । रसातलान्मर्त्यलोकं सर्वं वै विचचार ह ॥ ७.९.१ ॥
kasyacittvatha kālasya sumālī nāma rākṣasaḥ . rasātalānmartyalokaṃ sarvaṃ vai vicacāra ha .. 7.9.1 ..
नीलजीमूतसङ्काशस्तप्तकाञ्चनकुण्डलः । कन्यां दुहितरं गृह्य विना पद्ममिव श्रियम् ॥ ७.९.२ ॥
nīlajīmūtasaṅkāśastaptakāñcanakuṇḍalaḥ . kanyāṃ duhitaraṃ gṛhya vinā padmamiva śriyam .. 7.9.2 ..
राक्षसेन्द्रः स तु तदा विचरन्वै महीतलम् । तदापश्यत्स गच्छन्तं पुष्पकेण धनेश्वरम् ॥ ७.९.३ ॥
rākṣasendraḥ sa tu tadā vicaranvai mahītalam . tadāpaśyatsa gacchantaṃ puṣpakeṇa dhaneśvaram .. 7.9.3 ..
गच्छन्तं पितरं द्रष्टुं पुलस्त्यतनयं विभुम् । तं दृष्ट्वा ऽमरसङ्काशं स्वच्छन्दं तपनोपमम् ॥ ७.९.४ ॥
gacchantaṃ pitaraṃ draṣṭuṃ pulastyatanayaṃ vibhum . taṃ dṛṣṭvā 'marasaṅkāśaṃ svacchandaṃ tapanopamam .. 7.9.4 ..
रसातलं प्रविष्टः सन्मर्त्यलोकात्सविस्मयः । इत्येवं चिन्तयामास राक्षसानां महामतिः ॥ ७.९.५ ॥
rasātalaṃ praviṣṭaḥ sanmartyalokātsavismayaḥ . ityevaṃ cintayāmāsa rākṣasānāṃ mahāmatiḥ .. 7.9.5 ..
किं कृतं श्रेय इत्येवं वर्धेमहि कथं वयम् । अथाब्रवीत्सुतां रक्षः कैकसीं नाम नामतः ॥ ७.९.६ ॥
kiṃ kṛtaṃ śreya ityevaṃ vardhemahi kathaṃ vayam . athābravītsutāṃ rakṣaḥ kaikasīṃ nāma nāmataḥ .. 7.9.6 ..
पुत्रि प्रदानकालो ऽयं यौवनं व्यतिवर्तते । प्रत्याख्यानाच्च भीतैस्त्वं न वरैः प्रतिगृह्यसे ॥ ७.९.७ ॥
putri pradānakālo 'yaṃ yauvanaṃ vyativartate . pratyākhyānācca bhītaistvaṃ na varaiḥ pratigṛhyase .. 7.9.7 ..
त्वत्कृते च वयं सर्वे यन्त्रिता धर्मबुद्धयः । त्वं हि सर्वगुणोपेता श्रीः साक्षादिव पुत्रिके । कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् ॥ ७.९.८ ॥
tvatkṛte ca vayaṃ sarve yantritā dharmabuddhayaḥ . tvaṃ hi sarvaguṇopetā śrīḥ sākṣādiva putrike . kanyāpitṛtvaṃ duḥkhaṃ hi sarveṣāṃ mānakāṅkṣiṇām .. 7.9.8 ..
न ज्ञायते च कः कन्यां वरयेदिति कन्यके ॥ ७.९.९ ॥
na jñāyate ca kaḥ kanyāṃ varayediti kanyake .. 7.9.9 ..
त्वं हि सर्वगुणोपेता श्रीः साक्षादिव पुत्रिके । मातुः कुलं पितृकुलं यत्र चैव प्रदीयते । कुलत्रयं सदा कन्या संशये स्थाप्य तिष्ठति ॥ ७.९.१० ॥
tvaṃ hi sarvaguṇopetā śrīḥ sākṣādiva putrike . mātuḥ kulaṃ pitṛkulaṃ yatra caiva pradīyate . kulatrayaṃ sadā kanyā saṃśaye sthāpya tiṣṭhati .. 7.9.10 ..
सा त्वं मुनिवरं श्रेष्ठं प्रजापतिकुलोद्भवम् । भज विश्रवसं पुत्रि पौलस्त्यं वरय स्वयम् ॥ ७.९.११ ॥
sā tvaṃ munivaraṃ śreṣṭhaṃ prajāpatikulodbhavam . bhaja viśravasaṃ putri paulastyaṃ varaya svayam .. 7.9.11 ..
ईदृशास्ते भविष्यन्ति पुत्राः पुत्रि न संशयः । तेजसा भास्करसमो यादृशो ऽयं धनेश्वरः ॥ ७.९.१२ ॥
īdṛśāste bhaviṣyanti putrāḥ putri na saṃśayaḥ . tejasā bhāskarasamo yādṛśo 'yaṃ dhaneśvaraḥ .. 7.9.12 ..
सा तु तद्वचनं श्रुत्वा कन्यका पितृगौरवात् । तत्रोपागम्य सा तस्थौ विश्रवा यत्र तप्यते ॥ ७.९.१३ ॥
sā tu tadvacanaṃ śrutvā kanyakā pitṛgauravāt . tatropāgamya sā tasthau viśravā yatra tapyate .. 7.9.13 ..
एतस्मिन्नन्तरे राम पुलस्त्यतनयो द्विजः । अग्निहोत्रमुपातिष्ठच्चतुर्थ इव पावकः ॥ ७.९.१४ ॥
etasminnantare rāma pulastyatanayo dvijaḥ . agnihotramupātiṣṭhaccaturtha iva pāvakaḥ .. 7.9.14 ..
अविचिन्त्य तु तां वेलां दारुणां पितृगौरवात् । उपसृत्याग्रतस्तस्य चरणाधोमुखी स्थिता । विलिखन्ती मुहुर्भूमिमङ्गुष्ठाग्रेण भामिनी ॥ ७.९.१५ ॥
avicintya tu tāṃ velāṃ dāruṇāṃ pitṛgauravāt . upasṛtyāgratastasya caraṇādhomukhī sthitā . vilikhantī muhurbhūmimaṅguṣṭhāgreṇa bhāminī .. 7.9.15 ..
स तु तां वीक्ष्य सुश्रोणीं पूर्णचन्द्रनिभाननाम् । अब्रवीत्परमोदारो दीप्यमानां स्वतेजसा ॥ ७.९.१६ ॥
sa tu tāṃ vīkṣya suśroṇīṃ pūrṇacandranibhānanām . abravītparamodāro dīpyamānāṃ svatejasā .. 7.9.16 ..
भद्रे कस्यासि दुहिता कुतो वा त्वमिहागता । किं कार्यं कस्य वा हेतोस्तत्त्वतो ब्रूहि शोभने ॥ ७.९.१७ ॥
bhadre kasyāsi duhitā kuto vā tvamihāgatā . kiṃ kāryaṃ kasya vā hetostattvato brūhi śobhane .. 7.9.17 ..
एवमुक्ता तु सा कन्या कृताञ्जलिरथाब्रवीत् । आत्मप्रभावेण मुने ज्ञातुमर्हसि मे मतम् ॥ ७.९.१८ ॥
evamuktā tu sā kanyā kṛtāñjalirathābravīt . ātmaprabhāveṇa mune jñātumarhasi me matam .. 7.9.18 ..
किं तु मां विद्धि ब्रह्मर्षे शासनात्पितुरागताम् । कैकसी नाम नाम्नाहं शेषं त्वं ज्ञातुमर्हसि ॥ ७.९.१९ ॥
kiṃ tu māṃ viddhi brahmarṣe śāsanātpiturāgatām . kaikasī nāma nāmnāhaṃ śeṣaṃ tvaṃ jñātumarhasi .. 7.9.19 ..
स तु गत्वा मुनिर्ध्यानं वाक्यमेतदुवाच ह । विज्ञातं ते मया भद्रे कारणं यन्मनोगतम् ॥ ७.९.२० ॥
sa tu gatvā munirdhyānaṃ vākyametaduvāca ha . vijñātaṃ te mayā bhadre kāraṇaṃ yanmanogatam .. 7.9.20 ..
सुताभिलाषो मत्तस्ते मत्तमातङ्गगामिनि । दारुणायां तु वेलायां यस्मात्त्वं मामुपस्थिता ॥ ७.९.२१ ॥
sutābhilāṣo mattaste mattamātaṅgagāmini . dāruṇāyāṃ tu velāyāṃ yasmāttvaṃ māmupasthitā .. 7.9.21 ..
शृणु तस्मात्सुतान्भद्रे यादृशाञ्जनयिष्यसि । दारुणान्दारुणाकारान्दारुणाभिजनप्रियान् ॥ ७.९.२२ ॥
śṛṇu tasmātsutānbhadre yādṛśāñjanayiṣyasi . dāruṇāndāruṇākārāndāruṇābhijanapriyān .. 7.9.22 ..
प्रसविष्यसि सुश्रोणि राक्षसान्क्रूरकर्मणः । सा तु तद्वचनं श्रुत्वा प्रणिपत्याब्रवीद्वचः ॥ ७.९.२३ ॥
prasaviṣyasi suśroṇi rākṣasānkrūrakarmaṇaḥ . sā tu tadvacanaṃ śrutvā praṇipatyābravīdvacaḥ .. 7.9.23 ..
भगवन्नीदृशान्पुत्रांस्त्वत्तो ऽहं ब्रह्मवादिनः । नेच्छामि सुदुराचारान्प्रसादं कर्तुमर्हसि ॥ ७.९.२४ ॥
bhagavannīdṛśānputrāṃstvatto 'haṃ brahmavādinaḥ . necchāmi sudurācārānprasādaṃ kartumarhasi .. 7.9.24 ..
कन्यया त्वेवमुक्तस्तु विश्रवा मुनिपुङ्गवः । उवाच कैकसीं भूयः पूर्णेन्दुरिव रोहिणीम् ॥ ७.९.२५ ॥
kanyayā tvevamuktastu viśravā munipuṅgavaḥ . uvāca kaikasīṃ bhūyaḥ pūrṇenduriva rohiṇīm .. 7.9.25 ..
पश्चिमो यस्तव सुतो भविष्यति शुभानने । मम वंशानुरूपः स धर्मात्मा च भविष्यति ॥ ७.९.२६ ॥
paścimo yastava suto bhaviṣyati śubhānane . mama vaṃśānurūpaḥ sa dharmātmā ca bhaviṣyati .. 7.9.26 ..
एवमुक्ता तु सा कन्या राम कालेन केनचित् । जनयामास बीभत्सं रक्षोरूपं सुदारुणम् ॥ ७.९.२७ ॥
evamuktā tu sā kanyā rāma kālena kenacit . janayāmāsa bībhatsaṃ rakṣorūpaṃ sudāruṇam .. 7.9.27 ..
दशग्रीवं महादंष्ट्रं नीलाञ्जनचयोपमम् । ताम्रोष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम् ॥ ७.९.२८ ॥
daśagrīvaṃ mahādaṃṣṭraṃ nīlāñjanacayopamam . tāmroṣṭhaṃ viṃśatibhujaṃ mahāsyaṃ dīptamūrdhajam .. 7.9.28 ..
तस्मिञ्जाते तु तत्काले सज्वालकवलाः शिवाः । क्रव्यादाश्चापसव्यानि मण्डलानि प्रचक्रमुः ॥ ७.९.२९ ॥
tasmiñjāte tu tatkāle sajvālakavalāḥ śivāḥ . kravyādāścāpasavyāni maṇḍalāni pracakramuḥ .. 7.9.29 ..
ववर्ष रुधिरं देवो मेघाश्च खरनिःस्वनाः । प्रबभौ न च सूर्यो वै महोल्काश्चापतन्भुवि ॥ ७.९.३० ॥
vavarṣa rudhiraṃ devo meghāśca kharaniḥsvanāḥ . prababhau na ca sūryo vai maholkāścāpatanbhuvi .. 7.9.30 ..
चकम्पे जगती चैव ववुर्वाताः सुदारुणाः । अक्षोभ्यः क्षुभितश्चैव समुद्रः सरितां पतिः ॥ ७.९.३१ ॥
cakampe jagatī caiva vavurvātāḥ sudāruṇāḥ . akṣobhyaḥ kṣubhitaścaiva samudraḥ saritāṃ patiḥ .. 7.9.31 ..
अथ नामाकरोत्तस्य पितामहसमः पिता । दशग्रीवः प्रसूतो ऽयं दशग्रीवो भविष्यति ॥ ७.९.३२ ॥
atha nāmākarottasya pitāmahasamaḥ pitā . daśagrīvaḥ prasūto 'yaṃ daśagrīvo bhaviṣyati .. 7.9.32 ..
तस्य त्वनन्तरं जातः कुम्भकर्णो महाबलः । प्रमाणाद्यस्य विपुलं प्रमाणं नेह विद्यते ॥ ७.९.३३ ॥
tasya tvanantaraṃ jātaḥ kumbhakarṇo mahābalaḥ . pramāṇādyasya vipulaṃ pramāṇaṃ neha vidyate .. 7.9.33 ..
ततः शूर्पणखा नाम सञ्जज्ञे विकृतानना । विभीषणश्च धर्मात्मा कैकस्याः पश्चिमः सुतः ॥ ७.९.३४ ॥
tataḥ śūrpaṇakhā nāma sañjajñe vikṛtānanā . vibhīṣaṇaśca dharmātmā kaikasyāḥ paścimaḥ sutaḥ .. 7.9.34 ..
तस्मिञ्जाते महासत्त्वे पुष्पवर्षं पपात ह ॥ ७.९.३५ ॥
tasmiñjāte mahāsattve puṣpavarṣaṃ papāta ha .. 7.9.35 ..
नभःस्थाने दुन्दुभयो देवानां प्राणदंस्तदा । वाक्यं चैवान्तरिक्षे च साधु साध्विति तत्तदा ॥ ७.९.३६ ॥
nabhaḥsthāne dundubhayo devānāṃ prāṇadaṃstadā . vākyaṃ caivāntarikṣe ca sādhu sādhviti tattadā .. 7.9.36 ..
तौ तु तत्र महारण्ये ववृधाते महौजसौ । कुम्भकर्णदशग्रीवौ लोकोद्वेगकरौ तदा ॥ ७.९.३७ ॥
tau tu tatra mahāraṇye vavṛdhāte mahaujasau . kumbhakarṇadaśagrīvau lokodvegakarau tadā .. 7.9.37 ..
कुम्भकर्णः प्रमत्तस्तु महर्षीन्धर्मवत्सलान् । त्रैलोक्यं भक्षयन्नित्यासन्तुष्टो विचचार ह ॥ ७.९.३८ ॥
kumbhakarṇaḥ pramattastu maharṣīndharmavatsalān . trailokyaṃ bhakṣayannityāsantuṣṭo vicacāra ha .. 7.9.38 ..
विभीषणस्तु धर्मात्मा नित्यं धर्मे व्यवस्थितः । स्वाध्यायनियताहार उवास विजितेन्द्रियः ॥ ७.९.३९ ॥
vibhīṣaṇastu dharmātmā nityaṃ dharme vyavasthitaḥ . svādhyāyaniyatāhāra uvāsa vijitendriyaḥ .. 7.9.39 ..
अथ वैश्रवणो देवस्तत्र कालेन केनचित् । आगतः पितरं द्रष्टुं पुष्पकेण धनेश्वरः ॥ ७.९.४० ॥
atha vaiśravaṇo devastatra kālena kenacit . āgataḥ pitaraṃ draṣṭuṃ puṣpakeṇa dhaneśvaraḥ .. 7.9.40 ..
तं दृष्ट्वा कैकसी तत्र ज्वलन्तमिव तेजसा । आगम्य राक्षसी तत्र दशग्रीवमुवाच ह ॥ ७.९.४१ ॥
taṃ dṛṣṭvā kaikasī tatra jvalantamiva tejasā . āgamya rākṣasī tatra daśagrīvamuvāca ha .. 7.9.41 ..
पुत्र वैश्रवणं पश्य भ्रातरं तेजसा वृतम् । भ्रातृभावे समे चापि पश्यात्मानं त्वमीदृशम् ॥ ७.९.४२ ॥
putra vaiśravaṇaṃ paśya bhrātaraṃ tejasā vṛtam . bhrātṛbhāve same cāpi paśyātmānaṃ tvamīdṛśam .. 7.9.42 ..
दशग्रीव तथा यत्नं कुरुष्वामितविक्रम । यथा त्वमसि मे पुत्र भव र्वैश्रवणोपमः ॥ ७.९.४३ ॥
daśagrīva tathā yatnaṃ kuruṣvāmitavikrama . yathā tvamasi me putra bhava rvaiśravaṇopamaḥ .. 7.9.43 ..
मातुस्तद्वचनं श्रुत्वा दशग्रीवः प्रतापवान् । अमर्षमतुलं लेभे प्रतिज्ञां चाकरोत्तदा ॥ ७.९.४४ ॥
mātustadvacanaṃ śrutvā daśagrīvaḥ pratāpavān . amarṣamatulaṃ lebhe pratijñāṃ cākarottadā .. 7.9.44 ..
सत्यं ते प्रतिजानामि भ्रातृतुल्यो ऽधिको ऽपि वा । भविष्याम्योजसा चैव सन्तापं त्यज हृद्गतम् ॥ ७.९.४५ ॥
satyaṃ te pratijānāmi bhrātṛtulyo 'dhiko 'pi vā . bhaviṣyāmyojasā caiva santāpaṃ tyaja hṛdgatam .. 7.9.45 ..
ततस्तेनैव कोपेन दशग्रीवः सहानुजः । चिकीर्षुर्दुष्करं कर्म तपसे धृतमानसः ॥ ७.९.४६ ॥
tatastenaiva kopena daśagrīvaḥ sahānujaḥ . cikīrṣurduṣkaraṃ karma tapase dhṛtamānasaḥ .. 7.9.46 ..
प्राप्स्यामि तपसा काममिति कृत्वा ऽध्यवस्य च । आगच्छदात्मसिद्ध्यर्थं गोकर्णस्याश्रमं शुभम् ॥ ७.९.४७ ॥
prāpsyāmi tapasā kāmamiti kṛtvā 'dhyavasya ca . āgacchadātmasiddhyarthaṃ gokarṇasyāśramaṃ śubham .. 7.9.47 ..
स राक्षसस्तत्र सहानुजस्तदा तपश्चकारातुलमुग्रविक्रमः । अतोषयच्चापि पितामहं विभुं ददौ स तुष्टश्च वराञ्जयावहान् ॥ ७.९.४८ ॥
sa rākṣasastatra sahānujastadā tapaścakārātulamugravikramaḥ . atoṣayaccāpi pitāmahaṃ vibhuṃ dadau sa tuṣṭaśca varāñjayāvahān .. 7.9.48 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे नवमः सर्गः ॥ ९ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmaduttarakāṇḍe navamaḥ sargaḥ .. 9 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In